Book Title: Abhidhan Rajendra Kosh Part 03
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan

View full book text
Previous | Next

Page 1345
________________ चेइयवंदण 1321 - अभिधानराजेन्द्रः - भाग 3 चेइयवंदण चैत्यवन्दनसमाप्तौ यद्विधेयं तदाहएयस्स समत्तीए, कुसलं पणिहाणमो उ कायव्वं / तत्तो पवित्ति-विग्धज-य-सिद्धि तह य स्थिरीकरणं // 26 // एतस्यानन्तरोक्तचैत्यवन्दनस्य, समाप्तौ, उत्तरस्य पुनःशब्दार्थस्य तुशब्दस्येह संबन्धनिष्ठायां पुनः, कुशलं शुभम्, न तु भवहेतुपदार्थप्रार्थनादिवदशुभम्। प्रणिधानं प्रार्थनागर्भमैकाभ्यम्, 'ओ' इति निपातः पादपूरणार्थः। तुशब्दः सम्बन्धित एव, कर्त्तव्यं विधेयम्। अथकस्मादिदं कर्तव्यम् ? अत्रोच्यते-यस्मादितः सत्प्रवृत्त्यादयो भवन्तीत्येतदेवाह, ततः प्रागुक्तप्रणिधानात्, प्रवृत्तिः सद्धर्मव्यापारेषु प्रवर्त्तनं, भवति हि जातमनोरथानां शक्तौ सत्यां तदुपाये प्रवृत्तिरिति / तथा विघ्नजयो मोक्षरूपपथप्रवृत्तप्रत्यूहस्य जघन्यमध्यमोत्कृष्टस्याशुभभावरूपस्य प्रणिधानजनितशुभभावान्तरेणाभिभवः, तथा सिद्धिविघ्नजयात्प्रस्तुतधर्मव्यापाराणां निष्पत्तिः, एतस्य च प्रवृत्त्यादिपदत्रयस्यसमाहारद्वन्द्वः / (तह यत्ति) तथैव, समुच्चयार्थश्चायम्। (थिरीकरणं ति) स्वगतपरगतधर्मव्यापाराणां स्थिरीकरणं स्थिरत्वाधानमिति, अतः प्रवृत्त्यादीनि वाञ्छता प्रणिधानमवश्यं करणीयं, तदभावे प्रवृत्त्याद्यसिद्धेरिति गाथार्थः // 26 // ननु प्रणिधानं प्रार्थनारूपत्वान्निदानवत्परिहार्थ स्यात्, नैवं, कुशलमितिविशेषणेन तस्य निदानरूपतया व्यपोहितत्वात्, अकुशलस्यैव निदानत्वात्। इदं च विशेषणफलमनवधारयतो मन्दमतिशिष्यस्य निदानत्वाऽऽशङ्काव्यपोहायाऽऽहएत्तो चिय ण णियाणं,पणिहाणं बोहिपत्थणासरिसं। सुहभावहेउभावा,णेयं इहराऽपवित्तीउ॥३०॥ (एत्तो त्रिय त्ति) यत एव कुशलं, प्रवृत्यादिहेतुर्वा, अत एव कारणात्, न नैव, निदानमार्तध्यानविशेषो भवति। किं तत् ? प्रणिधानं चैत्यवन्दनावसानकृत्यं, निदानस्याकुशलत्वात्प्रवृत्त्याद्याशयविशेषानुत्पादकत्वाद्वा / तर्हि किं भूतमिदमित्याह-बोधिप्रार्थनासदृशम् “आरोग्गं बोहिलाभं" इत्यादिप्रार्थनातुल्यं, यथा बोधिप्रार्थनं न निदान तथेदमपीत्यर्थः / कुत एतदेवमित्याह-शुभभावहेतुभावात्प्र-शस्ताध्यवसायस्य कारणत्वात् / यथा हि बोधिप्रार्थनं शुभभावहेतुरेवमिदमपि, ज्ञेयं ज्ञातव्यम् / निदानरूपत्वे चास्य यत्स्यात्तदाह-इतरथाऽन्यथा, निदानरूपतायामित्यर्थः / अवृत्तिस्तु अप्रवर्त्तनमेव, चैत्यवन्दनान्ते प्रणिधानस्याकरणमेव स्यात्, निदानस्यागमे निषिद्धत्वादिति गाथार्थः // 30 // अथ भवत्वस्याप्रवृत्तिः को दोषः ? इत्याशङ्कां परिहरन्नाह - एवं तु इट्ठसिद्धी, दय्वपवित्ती उ अण्णहा णियमा। तम्हा अविरुद्धमिणं, णेयमवत्थंतरे उचिए।|३१|| एवं तु काक्वा ध्येयम् एव पुनः प्राणिधानप्रवृत्तौ पुनः, इष्टसिद्धिरभिमतार्थनिष्पत्तिर्भवति, अन्यथा प्रणिधानस्य परिहार्यतायां प्रणिधानशून्य ह्यनुष्ठानं द्रव्यानुष्ठानमेवेति निमादवश्यंभावेन (तम्ह त्ति) यस्मादिष्टार्थसिद्धिनिबन्धनं प्रणिधानं तस्माद्धेताः, अविरुद्ध संगतम्, इदं प्रणिधानम, ज्ञेयं ज्ञातव्यम्। किं सर्वावस्थासु ? नेत्याह-अवस्थान्तरे भूमिकाविशेषे, उचिते प्रणिधानस्ययोग्ये, अप्राप्तप्रार्थनीये गुणावस्थायामप्राप्ततत्प्रकर्षावस्थायां वेति भावना। इति गाथार्थः // 31 // प्रणिधानकरणविधिमाहतं पुण संविग्गेणं, उवओगजुएण तिव्वसद्धाए। सिरणमियकरयलंजलि, इय कायव्वं पयत्तेणं // 32 // तदिति प्रणिधानम्, पुनरिति विशेषद्योतने, संविग्नेन मोक्षार्थिना, भवभीतेन वा / उपयोगयुतेनावहितमनसा, तीव्रश्रद्धवा आत्यन्तिक्या सदनुष्ठानकरणरुच्या, अनेन च मानसो विधिरुक्तः / अथ शारीरं विधिमाह-शिरसि मस्तके, नमितो निवेशितः, करतलयोहस्तयोरजलिहस्तविन्यासविशेषो यत्र करणे तत्तथा / कर्त्तव्यमित्येतत्क्रियाविशेषणमिदम्, इति अनेन च वक्ष्यमाणेन पाठक्रमेण प्रयत्नेनादरेणेति, गाथार्थः // 32 / / पञ्चा०४ विव० / ल०। 'जय वीयराग' संघा० / अत्र वर्णसंख्या / अथ प्रणिधानत्रिकवर्णसंख्याख्यापनाय गीतिगाथाप्रथम पादमाह - पणिहाणिवावनसयं. ............. (पणिहाणि ति) जातावेकत्वं, ततश्च त्रिप्रणिधानेषु द्विपञ्चाशदधिकं शतं, वर्णानां भवति / तत्र “जावंति" इत्यादिजिन वन्दनारूपे प्रथमे प्रणिधाने पञ्चत्रिंशत् 'जावंति के इत्यादिके द्वितीये मुनिवन्दनालक्षणोऽष्टत्रिंशत्, “जय वीराय" इत्यादि गाथाद्वयात्मके तृतीये प्रार्थनास्वरूपे त्वेकोनाशीतिः, सर्वमिलिते द्विपञ्चाशं शतमिति / एषा च चैत्यवन्दना गुरुलघुवर्णपरिज्ञानमन्तरेण क्रियमाणा न विशुद्धा स्यात् / आह च"गुरुलघुभेदज्ञानं, न विद्यते यस्य सर्वथा चित्ते / स विचक्षणोऽपि रक्षा, न व्रतभेदस्य कर्तुमलम् " ||1|| किं च-व्यञ्जनभेदादर्थभेदोऽर्थभेदे च नाभीष्टसिद्धिः, प्रत्युतानर्थप्राप्तिः स्यात्, कुणाल कुमारवत्। ततोऽवश्यं गुरुलघुत्वं वर्णानां ज्ञातव्यम् / एकस्य च परिज्ञाने द्वितीयं सुखेन परिज्ञायते। तत्र बाल्यत्वाद् गुरुवर्णसंख्याख्यायपनार्थं गीतिगाथापादत्रयमाह ....,कमेसु सग तिचउवीस तित्तीसा। गुणतीस अट्ठवीसा, चउतीसि तितीस वार गुरुवन्ना // 26 // (व्याख्याऽस्या अन्यत्र) सङ्घा०३ प्रस्ता० (अत्र कुणालकुमारकथा साचाराद्ज्ञातव्या) दण्डकस्तवमानम् "वन्ना सोलस सगनउइ संपया ऊ असीयाला। इगसीयसयं तुपया, सगनउई संपयाओव॥"त्ति "अट्ठमनवमदसमेति" द्वारत्रयम्। . सम्प्रति “पणदंड" इत्येकादशद्वारगाथापूर्वार्द्धनाऽऽहपण दंडा सक्कत्थव-चेइयनामसुयसिद्धथय इत्थं। दण्डकाः प्रागुक्तशब्दार्थाः ते च पञ्चाऽत्र चैत्यवन्दनायां, गुणसागरनृपतिवत् सत्यापनीयाः। तत्र प्रथमो दण्डकाः शक्रस्तबः "नमोऽत्थु णं" इत्यादि, "सव्वे तिविहेण वंदामि" इत्येतदन्त / यतश्चैत्यवन्दनाचूर्णौ चैतत्सर्वं व्याख्याय भणितम्- "एवं पणिवायदंडगं भणित्ता तओ पंचगपणिवाइयं करेइ ति / 1 / द्वितीयश्चैत्यस्तवः “अरिहंतचेइया णं" इत्यादि।श तृतीयो नामस्तवः “लोगस्सुजोयगरे" इत्यादि।३१ चतुर्थः श्रुतस्तवः "पुक्खरवरदीव" इत्यादि।४।पञ्चमस्तुदण्डकः सिद्धस्तवरूपः "सिद्धाणं बुद्धाणं" इत्यादि, यावत् “अप्पाणं वोसिरामि" इत्येतत्पर्यन्तः / तथा श्रीहरिभद्रसूरिपूज्यैललितविस्तरायामेतदन्तं व्याख्याय भणितम्।

Loading...

Page Navigation
1 ... 1343 1344 1345 1346 1347 1348 1349 1350 1351 1352 1353 1354 1355 1356 1357 1358 1359 1360 1361 1362 1363 1364 1365 1366 1367 1368 1369 1370 1371 1372 1373 1374 1375 1376 1377 1378 1379 1380 1381 1382 1383 1384 1385 1386 1387 1388