Book Title: Abhidhan Rajendra Kosh Part 03
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan
View full book text
________________ चेइयवंदण 1316 - अभिधानराजेन्द्रः - भाग 3 चेइयवंदण पउमप्पह सुपासं, जिणं च चंदप्पहं वंदे॥१॥ सुविहिंच पुप्फदंतं,सीअल सिज्जंस वासुपुजं च। विमलमणतं च जिणं, धम्म संतिं च वंदामि / / 2 / / कुथु अरं च मल्लिं, वंदे मुणिसुव्वयं नमिजिणं च। वंदामिऽरिट्टनेमि, पास तह वद्धमाणं च" ||3|| ध०२ अधि०। कीर्तनं कृत्वा चेतःशुद्ध्यर्थं प्रणिधानमाह“एवं मए अभिथुआ, विहूयरयमला पहीणजरमरणा! चउवीसं पि जिणवरा, तित्थयरा मे पसीयंतु"।१। ध०२ अधि०। तत्र प्रथममस्य लाघवार्थं च श्रुतस्तवादेरस्यैकयैव गाथया संपदादिप्रमाणमाह - नामथवाइसु संपय-पयसम अडवीस सोल वीस कमा। अदुरुत्त वन्न दोसय, दुसयं सोलऽद्वनउय सयं / / नामस्तवश्चतुविंशतिस्तवः, आदिशब्दात् श्रुतस्तवसिद्धस्तवग्रहः। एषु / दण्डकेषु, संपदो विश्रामाः, पदसमाः दण्डकादिचतुर्थभागसमानाः, यावन्ति पदानि तावन्त्य एवं संपदः / तत्र अष्टाविंशति मस्तवे, एकश्लोकगाथाषट्कमानत्वात् / षोडश श्रुतस्तवे, गाथाद्वयवृत्तद्वयत्वात् / विंशतिः सिद्धस्तवे, गाथापञ्चकप्रमाणत्वात्। क्रमेण यथाक्रम, तथा अद्विरुक्ता अपुनरुक्ता ये एकवेलया गणितास्तेपुनर्नगण्यन्ते। इति भावः / वर्णा अक्षराणि, दण्डकत्रयेक्रमेण भवन्ति। तत्र द्वेशते षष्ट्यधिके नामस्तवदण्डके, “सव्वलोए" इत्यक्षरचतुष्कस्याक्षेपात् / अग्रतनव नाम् अर्हच्चैत्यस्तवे गणितत्वाद्विरुक्ता इति प्रतिज्ञाताच / एवमग्रेऽपि भाव्यम्।।तथा द्वेशते षोडशाधिके श्रुतस्तवदण्डके, “सुयस्स भगवओ त्ति" सप्ताक्षरसहितगणनात् दण्डकान्तः पातित्वादेषाम्। तथा अष्टनवत्यधिकं शतं सिद्धस्तवदण्डके, “समदिट्ठी समाहिगराणं" इतियावत् पञ्चाधिकारप्रमाणत्वात् पञ्चमदण्डकस्य "सिद्धत्थरपंच अहिगारा" इति वचनात्। शेषभावना प्राग्वत् / संघा०३ प्रस्ता०। (24) सिद्धस्तुतिः"कित्तिय वंदिय महिया, जे एलोगस्स उत्तमा सिद्धा। आरुग्ग बोहिलाभ, समाहिवरमुत्तमं दितु // 1 // " ध०२ अधिकालका "चंदेसु निम्मलयरा, आइचेसु अहियं पयासयरा। सागरवरगंभीरा, सिद्धा सिद्धिं मम दिसंतु" / / 1 / / ध०२ अधिकाला सङ्का० नामाऽर्हद्वन्दनाधिकाररूपश्चतुर्थोऽधिकारस्तृतीयो दण्डकः / एवं चतुर्विशतिस्तवमुक्त्वा सर्वलोक एवार्हचैत्यानां वन्दनाद्यर्थं कायोत्सर्गकरणायेदं पठति, पठन्ति वा-“सव्वलोए अरिहंत चेइयाणं करेमि काउस्सगर्ग" इत्यादि, “वोसिरामीति" यावत् / ध०२ अधि० / ल०।। नवरं सर्वलोके उधिस्तिर्यग्रुपे, त्रैलोक्य इत्यर्थः तत्रो+लोके सौधर्मादिस्वर्गागतविमानेषु / यथा-"बत्तीसलक्खचेइयं सो हम्मे" (इत्यादि चेइय' शब्दे अस्मिन्नेव भागे 1242 पृष्ठे गतम्) व्याख्या पूर्ववत्, नवरं सर्वश्वासौलोकश्च अधउर्वतिर्यग्भेदः, तस्मिँस्त्रैलोक्य इत्यर्थः / अधोलोके हि चमरादिभवनेषु, तिर्यग्लोके द्वीपाचलज्योतिष्कविमानादिषु, उर्ध्वलोके सौधर्मादिषु सन्ति वाऽर्हचैत्यानि। ततश्च मौलचैत्यं समाधिकारणमिति मूलप्रतिमायाः प्राक् स्तुतिरुक्ता / इदानीं सर्वे अर्हन्तस्तद्गुणा इति सर्वलोकग्रहः। तदनुसारेण सर्वतीर्थकरसाधारणा स्तुतिः / अन्यथा अन्यकायोत्सर्ग अन्या स्तुतिरिति न सम्यक, अतिप्रसङ्गात्। अति सर्वतीर्थकराणांस्तुतिरुक्ता। एष सर्वलोकस्थानाहतस्तवरूपः पञ्चमोऽधिकारः। इदानी येन ते भगवन्तः तदभिहिताश्च भावाः स्फुटमुपलभ्यन्ते, तत्प्रदीपस्थानीयं सम्यक् श्रुतमर्हति कीर्तनं तत्राऽपि तत्प्रणेतृन् भगवतस्तत्प्रथमं स्तौति - "पुक्खरवरदीवड्डे, धायइखंडेय जंबुदीवे य। भरहेरवयविदेहे, धम्माइगरे नमसामि" | ध०२ अधि० ल० / एवं श्रुतधर्मादिकराणां स्तुतिरुक्ता, एष षष्ठोऽधिकारः। इदानीं श्रुतधर्मस्याऽह - "तमतिमिरपडलविद्धं-सणस्ससुरगणन-रिंदमहिअस्स। सीमाधरस्स वंदे, पप्फोडिअमोहजालस्स"||१|| ध०२ अधि०। लंग इत्थं श्रुतमभिवन्द्य तस्यैव गुणोपदर्शनद्वारेणाप्रभादगोचरतां प्रतिपादयन्नाह - "जाईजरामरणसोगपणासणस्स, कल्लाणपुक्खलविसालसुहावहस्स। को देवदाणवनरिंदगणचिअस्स, धम्मस्स सारमुवलब्भ करे पमायं // 1 // " ध०२ अधि० संघा० / यतश्चैवमतः - "सिद्धे भो पयओ णमो, जिणमए नदी सया संजमे, देव नागसुवन्नकिन्नरगणस्सब्भूअभावच्चिए।। लोगो जत्थ पइट्ठिओ जगमिणं तेलुक्कमच्चासुरं, धम्मो वड्डउ सासओ विजयओ धम्मुत्तरं वड्डउ" ||1|| ध०२ अधि०। ल०। सडा०॥ (25) श्रुतस्यस्तुति :प्रणिधानमेतन्मोक्षबीजकल्पं परमार्थतो नाशंसारूपमेवेति प्रणिधानं कृत्वा श्रुतस्यैव वन्दनाद्यर्थ कायोत्सर्थं पठति, पठन्ति वा-"सुअस्स भगवओ करेति काउस्सग्गं” इत्यादि, "वोसिरामीति" यावत् / ध०२ अधि०ानवरं श्रुतस्येति प्रवचनस्य सामायिकादिचतुर्दशपूर्वपर्यन्तस्य, भगवतः समग्रैश्वर्यादियुक्तस्य, सिद्धत्वेन समग्रैश्वर्यादियोगः; न ह्यतो विधिप्रवृत्तः फलेन वउच्यते, व्याप्ताश्च सर्वप्रवादाः, एतेन विधिप्रतिषेधानुष्ठानपदार्थोविरोधेन च वर्तन्ते / स्वर्गकवलार्थिना तपो ध्यानादि कर्त्तव्यम्, “सर्वे जीवा न हन्तव्याः” इति वचनात् / "समितिगुत्तिद्धा" क्रिया , असपत्नो योगः" इतिवचनात्। 'उत्पादयिगमधौव्ययुक्तंसत्' / एवं द्रव्यमनन्तपर्यायमर्थः" इति वचनादिति कायोत्सर्गप्रपश्चः प्राग्वत् / तथैव च स्तुतिः, यदि च परं श्रुतस्य समानजातीयवृन्दकत्वात् / अनुभवसिद्धमेतत् / तत्स्थानात् चलति समाधिरन्यथेति प्रकटम्। ऐतिह्य चैतदेवमतो न साधनीयमिति।ल०। ततः कायोत्सर्गकरणं पूर्ववत्यापारयित्वा श्रुतस्य स्तुतिं पठति"सुअनाणत्थयरूयो, अहिगारो होइ एस सत्तमओ। इह पयसंपयसोलस, नमुत्तरा वन्न दुन्नि सया / / 1 / / " ध०२ अधि० / संधा० / व्याख्यातं 'पुष्करवरदीपार्द्ध' इत्यादि सूत्रम् / पुनरनुष्ठानपरम्पराफलभूतेभ्यः तेभ्यस्तथाभावेन तक्रियाप्रयोजकेभ्यश्च सिद्धेभ्यो नमस्करणायेदं पठति, पठन्ति वा-“सिद्धाणं" इत्यादि सूत्रम् / ल०। ध० / सङ्घा०। एष सिद्धस्तुतिरूपोऽष्टमोऽधिकारः।

Page Navigation
1 ... 1341 1342 1343 1344 1345 1346 1347 1348 1349 1350 1351 1352 1353 1354 1355 1356 1357 1358 1359 1360 1361 1362 1363 1364 1365 1366 1367 1368 1369 1370 1371 1372 1373 1374 1375 1376 1377 1378 1379 1380 1381 1382 1383 1384 1385 1386 1387 1388