Book Title: Abhidhan Rajendra Kosh Part 03
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan

View full book text
Previous | Next

Page 1341
________________ चेइयवंदण 1317 - अभिधानराजेन्द्रः - भाग 3 चेइयवंदण च-"अट्ठमी तस्स उत्तरी" इत्यादि, "ठामि काउस्सगं" इतिपर्यन्तमिति। परतः कायोत्सर्गदण्डकत्वाच तद्वर्णसहितानितुत्रीणि शतानि चत्वारिंशदधिकानि भवन्ति / उक्तं च-"नवनवइसया इरियावहिआए होइ वनपरिमाणं / उस्सग्गवन्नसहिआ, ते तिन्नि सया च चालीसा // 1 // " अपरे तु-"मिच्छा मि दुक्कडं” इति पर्यवसानं "वन्नाणं सड्ढसयं” इति भणन्ति / तथाऽत्र द्वात्रिंशत्पदानि, अष्टौ संपदो महापदानीति॥ अथ यस्यां संपदियावन्ति पदानि सन्ति तत्संख्या आद्यपदपरिज्ञानेच शेषपदानि सुखेन ज्ञायन्ते, इत्याद्यपदानि च ईर्यापथिकीसंपदा प्रतिपिपादयिषुराह - दुग दुग इग चउ इग पण, इगरस छग इरियसंपयाइ पया। इच्छाइरिगमपाणा, जे मे एगिंदी अभि तस्स // 24 // द्वेचद्वे चेत्यादि द्वन्द्वः। ततो द्विठ्येकचतुरेकपञ्चैकादशषट्पदानि यासु ताश्च ता ईर्यापथिकीसंपदश्च "ते लुग्वा" ||32108|| इति पदपथिकीशब्दयोर्लोपः, तासामाद्यपदानि। यथा इच्छाच, इरिश्चेत्यादिद्वन्द्वः / इत्यक्षरघटना 1 एवमन्यत्रापि कार्या / भावार्थस्त्वयम् - इच्छेतिवर्णद्वयसूचिताऽऽद्यपदा “इच्छामि 1 पडिक्कमिउं 2" इति पदद्वयपरिमाणा प्रथमा संपत्। इरीत्यक्षरद्वयघटिताद्यपदा “इरियावहिआए 1 विराहणाए 2" इतिपदद्वयनिष्पन्ना द्वितीया संपत्। गमेत्याद्यक्षरद्वयलक्षणा- “गमणागमण" इत्येकपदैव तृतीया संपत् / “पाणे ति" द्विवर्णवादिमपदा “पाणकमणे बीयक्कमणे हरियक्कमणे 3 ओसा उत्तिंगपणगदगमट्टीमकडासंताणासंकमणे 4" इति पदचतुष्टयनिष्ट-ङ्किता चतुर्थी संपत् / “जे में" इत्याद्यव्यञ्जनद्वयव्यञ्जिता “जे मे जीवा विराहिया" इत्येकपदपरिमिता पञ्चमी संपत्। 'एगिंदीति' अक्षरसूचिताऽऽद्यपदा-“एगिंदिया 1 बेइंदिया 2 तेइंदिया 3 चउरिदिया 4 पंचिंदिया 5" इति पदपञ्चकपरिनिष्ठिता षष्ठी संपत्। 'अभीति' वर्णद्वयवर्णिताद्यपदा "अभिहया 1 वत्तिआर लेसिआ 3 संघाइआ४ संघट्टिआ 5 परियाविआ 6 किलामिआ 7 उइविआ 8 ठाणाओ ठाणं संकामिया 6 जीविआओ ववरोविआ 10 तस्स मिच्छा मि दुक्कडं 11" इत्येकादशपदपरिच्छिन्ना सप्तमी संपत्। “तस्स त्ति" आद्यपदालिङ्गिता “तस्स उत्तरीकरणेणं 1 पायच्छित्तकरणेणं 2 विसोहीकरणेणं 3 विसल्लीकरणेणं 4 पावाणं कम्माणं निग्घायणट्ठाए 5 ठामि काउस्सगं।" इतिपदषट्कघटिताऽष्टमी संपत् / परतः कायोत्सर्गसूत्रत्वाद्भाष्यान्तरेऽन्यपदालिङ्गनेनास्या एतदन्तभणनाच / उक्तं च-“जीवा विराहिया पंचमी उ पंचिंदिया भवे छट्टी। मिच्छा मिदुक्कडं सत्तमी अट्ठमिठामि काउस्सगं॥१॥" एवं चासो पदैः परिगणनमर्थसाङ्गत्येन यथार्थतापरिज्ञानात्। उच्यते-"अब्भुवगमो 1 निमित्तं 2, ओहे 3 यरहेण 4 संगहे 5 पंच / जीव 6 विराहण 7 पडिकमणभेयओ तिन्नि चूलाए॥१॥" अस्या अर्थ उक्तानुसारेणोन्नेयः / वाचनान्तराणि त्वर्थसाङ्गत्याभावेन यादृच्छिकानि चेति मत्वोपेक्षितानि / अत्र चैवं बृहद्भाष्योक्तो विधिः- “संनिहि भावगुरूं, आपुच्छित्ता खमासमणपुव्वं / इरिअंपडिक्कमिजा, ठयणा जिणसरिकायं इहरा / / 1 / / " ननु जिनबिम्बस्यापि पुरतः स्थापनाचार्यः स्थापनीयः, तीर्थकरे सर्वपदभणनात् तद्दिम्बेऽपि सर्वपदस्थापना अवसीयतएव। उक्तं च व्यवहारभाष्ये - "आयरियग्गहणेणं, तित्थयरो इत्थ होइ गहिओ अ। किं न भवइ आयरिओ, आयारं उवइसंतोय।। निदरिसणमित्थ जह खंदएण पुट्ठो य गोयमो भयवं। केण तुहं सिलु ति य, धम्मायरिएण पच्चाह / / स जिणो जिणाइसइओ, सो चेव गुरू गुरूवएसाओ। करणाय विणयणाउं, सो चेव मतो उवज्झाअं॥” इति। आचाराङ्ग चूर्णावप्युक्तम् - "आयरिया तित्थयरा गुणे आयरिय असंजमए" ति।सूत्रचूर्णिः-"आयरिया तित्थयर त्ति।” संघा०३ प्रस्ता०। ईयाप्रतिक्रमणसूत्रमत्रैव प्रागुक्तम् (अत्रस्कन्दकमुनिकथानकं सडाचाराज्ज्ञेयम्) ई०प्र० अनन्तरम्-एतदर्थश्चैत्यस्तवदण्डके अभिधास्यते"इरियउसग्गपमाण, पणविंसुस्सास" इति वचनात् पञ्चविंशत्युच्छवासपूरणार्थं "चंदेसु निम्मलयर" इत्यन्तंचतुर्विंशतिस्तवं मनसा विचिन्त्य "नमो अरिहंताणं" इति भणन्कायोत्सर्ग पारयित्या पुनश्चतुर्विशतिस्तव सकलं वाचोचरति / सङ्घा०३ प्रस्ता० / “नमोऽत्यु णं अरिहंताणं भगवंताणं" इत्यादि। (अस्य व्याख्या अर्हदादिशब्देषु) तत्र शक्रस्तवसंपदां पदसंख्यामाद्यपदानि च प्रतिपिपादयिषुराह- / दुति चउ पण पण दुचउ ति, प्पयसक्कत्थयसंपयाइपया। नमुआइगपुरिसो लो-गुअभयधम्मऽप्पजिणसव्वं // 32 / / अक्षरघटना प्रागुक्तानुसारेण कार्या। भावार्थः पुनरयम्- "नमोऽत्थुणं अरिहंताणं" इत्याद्यपदा पदद्वयप्रमाणा प्रथमा संपत् / “आइगरेणं" इत्यादिपदत्रयनिष्पन्ना द्वितीया।२। “पुरिसुत्तमाणं" इत्यादिपदचतुष्कचर्चिता तृतीया / 3 / लोगुत्तमाण" इत्यादिपञ्चपदपूरिता चतुर्थी / 4 / "अभयदयाणं" इत्यादिपदपञ्चकपरिमाणा पञ्चमी / 5 / “धम्मदयाणं" इत्यादिपदपञ्चकनिष्पन्नाषष्ठी।६। “अप्पमिहय" इत्यादिपदद्वयनिर्वर्तिता सप्तमी।७। "जिणाणं" इत्यादिपदचतुष्टयघटिताऽष्टमी।। "सध्वन्नूणं" इत्याद्यत एकत्रिकपरिकलिता "जियभयाणं" इति पर्यन्ता नवमी संपत्।। . अथास्यैव वर्णादिसंख्यार्थं गाथापूर्वार्द्धमाहदोसयनउआ वन्ना, नव संपय पय तिसीस सक्कथए। द्वे शते सप्तनवत्यधिके, वर्णा अक्षराणि, शक्रस्तवदण्डके इति योगः। "सव्वे तिविहेण वंदामि” इति यावत्, एतदन्तस्यैव वर्णवृद्धिसम्प्र-दायेन प्रणिपातदण्डकतया रूढत्वात् / तथा च चैत्यवन्दनाचूर्णी-"तिविहेण वंदामि" इत्येतदन्तं व्याख्याय भणितम्- "सक्कत्थयं विवरणं सम्मत्तं"। श्रीलधुभाष्येऽप्युक्तम्- “दो दो चउ चउ तिसया, सग नवइ तिसनवइ अप्पहिआ। अडतीसा छायाला, दंडेसु जहक्कम्मं वन्ना" / / 1 / / अस्यार्थः स्थापनातोऽवसेयः।तथा नव संपदः,पदानि च त्रयस्त्रिंशत् शक्रस्तवे। सङ्घा०३ प्रस्ता०। ध०। प्रव०॥ भरतचरिते तुतस्य चक्ररत्ने उत्पन्ने - “सो विणयमो ठवगओ, काऊण पयाहिणं च तिक्खुत्तो। वंदइ अभित्थुणंतो, इमाहि महुराहिं वग्गूहिं / / 46 / / लाभा हु ते सुलद्धा, जंसि तुम धम्मचक्कवट्टीणं / होहिसि दस चतुदसमो, अपच्छिमो वीरनामो ति॥४७।। एवं ण्हं थोऊणं, काऊण पथाहिणं च तिक्खुत्तो।

Loading...

Page Navigation
1 ... 1339 1340 1341 1342 1343 1344 1345 1346 1347 1348 1349 1350 1351 1352 1353 1354 1355 1356 1357 1358 1359 1360 1361 1362 1363 1364 1365 1366 1367 1368 1369 1370 1371 1372 1373 1374 1375 1376 1377 1378 1379 1380 1381 1382 1383 1384 1385 1386 1387 1388