Book Title: Abhidhan Rajendra Kosh Part 03
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan
View full book text
________________ चेइयवंदण 1315 - अभिधानराजेन्द्रः - भाग 3 चेइयवंदण न्यत्वेनाधिकारवन्तः, इह भाववन्दनायां, न तु शेषाः न पुनरपुनबन्धकादिभ्योऽपरे, मार्गभिमुखमार्गपतितसकृबन्धकतदन्यमिथ्यादृशोऽधिकारिण इति प्रकृतम् / कुत एतदेवमित्याह-द्रव्यतोऽपि भावव्यतिरेकेणापि, आस्तां भावतः, यद्यस्मात्कारणात्, एषा वन्दना, द्रव्यवन्दनाऽपीत्यर्थः / इतरस्या भावतो वन्दनायाः, योग्यतायाम् अर्हतायां, सत्यां भवति नान्यथा; अतः कथं शेषा भाववन्दनाधिकारिणो भवन्तीति / ननु भाववन्दनाया अयोग्यतायामपि केषाञ्चिद् द्रव्यवन्दनेष्यते, अतः कथमुक्तं भाववन्दनाऽनर्हाणां द्रव्यवन्दनाऽपि न भवतीत्यत्राह-शेषाणां तु शेषाणां पुनरपुनर्बन्धकादिभ्योऽन्येषां सकृद्बन्धकादीनाम्, अप्रधानाऽनुत्तमा द्रव्यवन्दना भवति, न तुप्रधाना, भाववन्दनाया अकारणत्वात्तस्याः / दइमुक्तं भवति-द्रव्यशब्दो योग्यतायामप्राधान्ये च वर्तते, तत्र शेषायां भाववन्दनायोग्यत्वेन या प्रधाना द्रव्यवन्दना सा न भवति / तदयोग्यतया त्वप्रधानद्रव्यवन्दना स्यादपि / इतिशब्दो वाक्यार्थसमाप्तौ। इति गाथार्थः / / 7 / / अथ यदुक्तं शेषाणामंप्रधानेति तत्समर्थनार्थमाहण य अपुणबंधगाओ, परेण इह जोग्गया वि जुत्त त्ति। ण य ण परेण वि एसा, जमभव्वाणं पिणिहा || न च नैव, अपुनर्बन्धकादुक्तस्वरूपात्, परेण परतः, सकृबन्धकादीनामित्यर्थः / इह भाववन्दनाया, योग्यताऽप्पहताऽपि, आस्तां भाववन्दना, युक्ता संगता,संसारभूयस्त्वात्तेषाम्। इति शब्दो वाक्यार्थसमाप्तौ। तथा न च नैव, न परेणापि नपरतोऽपि, सकृदबन्धकादेरप्येषा द्रव्यवन्दना भवति, भवत्येवेत्यर्थः / कुत एतदेवमित्याह-यद्यस्मात्कारणात्, अभव्यानामपि सिद्धिगमनायोग्यानामपि, आस्तां सकृबन्धकादीनाम् / निर्दिष्टा निदर्शिता आगमे / आर्हतदीक्षासाध्यस्य ग्रैवेयकोपपातस्यानन्तशोभव्यानामुक्तत्वात्, अतः शेषाणां भाववन्दनाऽनर्हत्वेन द्रव्यवन्दनाया अभावत्वात्, तस्याश्च तेषामुक्तत्वादप्रधाना सेति स्थितम्। इति गाथार्थः / पञ्चा०३ विव०। (16) अधिकारितायद्येवमुच्यतां के पुनरस्याधिकारिण इति? उच्यते-एतद्बहुमानिनो विधिपरा उचितवृत्तयश्च / न हि विशिष्टकर्मक्षयमन्तरेणैवंभूता भवन्ति। क्रमोऽप्यमीषामयमेव, न खलु तत्त्वत एतद्बहुमानिनो विधिपरा नाम, भावसारत्वाद्विधिप्रयोगस्य, न चायं बहुमानाभावे इति, न चामुष्मिकविधावप्यनुचितकारिणोऽन्यत्रोचितवृत्तय इति विषयभेदेन तदौचित्याभावात्, अप्रेक्षापूर्वकारिविजृम्भितं हि तत्, तदेतेऽधिकारिणः परार्थप्रवृत्तर्लिङ्गतोऽवसेयाः,मा भूदनधिकारिप्रयोगेदोष इति। लिङ्गानि चैषां तत्कथाप्रीत्यादीनि / तद्यथा-तत्कथाप्रीतिः, निन्दाऽश्रवणम्, तदनुकम्पा, चेयसो न्यासः, परा जिज्ञासा, तथा गुरुविनयः, सत्कालापेक्षा, उचितासनं, युक्त स्वरता, पाठोपयोगः, तथा लोकप्रियत्वम्, अगर्हिता क्रिया, व्यसने धैर्य, शक्तितस्त्यागः, लब्धलक्षत्वं चेति / एभिस्तवाधिकारितामवैत्यैतदध्यापने प्रवर्त्तत, अन्यथा दोष इत्युक्तम्। आह-कइवानधिकारिप्रयोगेदोष इति ? उच्यतेस ह्यचिन्त्यचिन्तामणिकल्पमनेकभवशतसहस्रोपात्तानिष्टदुष्टाष्टकर्मराशिजनितदौर्गत्यविच्छेदकमपीदमयोग्यत्वादवाप्यन विधिवदासेवते, लाघवं चास्यापादयति, ततोऽविधिसमासेवकः कल्याणमिव महदकल्याणमासादयति / उक्तं च-“धर्मानुष्ठानवैतथ्यात्प्रत्यपायो / महान्।रौद्रदुःखौघजनको, दुःप्रयुक्तादिवौषधात्"।१।। इत्याद्यतोऽनधिकारिप्रयोगे प्रयोक्तृत्वमेव न स्वतः तदकल्याणमिति लिङ्गः तदधिकारितामवैत्यैतदध्यापने प्रवर्तेत। एवं हि कुर्वता आराधितं वचनं, बहुमतो लोकनाथः, परित्यक्ता लोकसंज्ञा, अङ्गीकृतं लोकोत्तरयानं, समासेविता धर्मचारितेति। अतोऽन्यथा विपर्यय इत्यालोचनीयमेतदतिसूक्ष्मभावेन / न हि वचनोक्तमेव विधानमुल्लध्याऽपरो हितायुपायः, न चानुभवाभावे पुरुषमात्रप्रवृत्तेस्तथेष्टफलसिद्धिः / अपि च-लाघवापादनेन शिष्टप्रवृत्तिनिरोधतस्तद्विघात एव / अपवादोऽपि सूत्राबाधया गुरुलाघवालोचनपरोऽधिकदोषनिवृत्त्या शुभः शुभानुबन्धी महासत्त्वसेवित उत्सर्गभेद एव / ननु सूत्रबाधया गुरुलाघवचिन्ताभावेन हितमहितानुबन्ध्यसमञ्जसं परमगुरुलाघवकारि क्षुद्रसत्त्वविजृम्भितमिति। एतदङ्गीकरणमप्यनात्मज्ञानां संसारसरिच्छ्रतसि कुशकाशावलम्बनमिति परिभावनीयम् सर्वथा निरूणीयं प्रवचनगाम्भीर्य, विलोकनीया तन्त्रान्तरस्थितिः, दर्शनीयं ततोऽस्याधिकत्वम्, यतितव्यमुत्तमनिदर्शन इति श्रेयोमार्गः, व्यवस्थितश्चायं महापुरुषाणां क्षीणप्रायकर्मणां विशुद्धाशयानां भवाबहुमानिनाम् अपुनर्बन्धकादीनामिति / अन्येषा पुनरिहानधिकार एव, शुद्धदेशनाऽनर्हत्वात् / शुद्धदेशना हि क्षुद्रसत्त्वमृगयूथसन्त्रासनसिंहनादः, ध्रुवस्तावदतो बुद्धिभेदः, तदनुसत्त्वलेशचलनं, कल्पितफलाभावापादनात् अशस्तमहामोहवृद्धिः, ततोऽधिकृतक्रियात्यागमकारी संत्रासः, भवाभिनन्दिना स्वानुभवसिद्धमप्यसिद्धमेतदचिन्त्यमोहसामर्थ्यादिति। न खल्वेतानधिकृत्य विदुषा शास्त्रसद्भावः प्रतिपादनीयो, दोषभावादिति / उक्तं च "अप्रशान्तमतौ शास्त्रसद्भावप्रतिपादनम्। दोषायाभिनवोदीर्णे, शमनीयमिव ज्वरे॥१॥” इति कृतं विस्तरेण, अधिकारिण एवाधिकृत्य पुरोदितान्, अपक्षपातत एवं निरस्येतरात् प्रस्तुतमभिधीयत इति। ल०। "एएहि लिंगेहिं नाऊणऽहिगारिणं तओ सम्म। चिइवंदणपाठाइ वि, दायव्वं होइ विहिणा उ॥१७॥ भणियं च - अत्थो विहिकहणं च, अत्थउ चिइवंदणाइदूरेण / पाढो वितओ देई, अहिगारिणि अपुणबंधाई ||18|| दिन्ना उ अणहिगारिणि, अविहिअवन्नाइसेवणा जस्स। दुपउत्त ओसह पि व, होइ अकल्लाणजणगं ति।।१६।। तम्हा उ अपुणबंधग, अविरयविरयएहि होइ कायव्वा॥ विहिउचियवित्तिबहुमा-भत्तिकलएहिँ सयकालं // 20 // साहूहिँ गिहत्थेहि य, अणन्न चिट्ठइ जलयत्तकलिएहिं। जहसंभवं गहाहिं, कयजिणपूयोवयारेहिं॥२१॥ तह दव्वभावभेया, दुहा इमा दव्वओ पुणो दुविहा। अपहाणा य पहाणा, होऊ भाविस्सिह पहाणा // 22 // तत्थ पहाणा, एसा, होऊ पुण बंधगाईणं / अपहाणं चित्र सेसा-ण इत्थ सइबंधगाईणं / / 23 / / ता उण सइबंधगाणं, मग्गाभिमुहाण मग्गवडिआणं। इयराण वि अपहाणा, चिइवंदण दव्वओ होइ॥२४॥ उवओगअत्थचिंतण, गुणराया लाहबिम्हओ चेव। लिंगाण विहिअभंगो, भावे दव्वे विवजइओ।॥२५॥ वेलाविहाणतग्गय-मणतणुवयणाणि तह य लिंगाणि।

Page Navigation
1 ... 1337 1338 1339 1340 1341 1342 1343 1344 1345 1346 1347 1348 1349 1350 1351 1352 1353 1354 1355 1356 1357 1358 1359 1360 1361 1362 1363 1364 1365 1366 1367 1368 1369 1370 1371 1372 1373 1374 1375 1376 1377 1378 1379 1380 1381 1382 1383 1384 1385 1386 1387 1388