________________ चेइयवंदण 1316 - अभिधानराजेन्द्रः - भाग 3 चेइयवंदण रोमंचभाववुड्डी इ भावचिइवंदणाइ भवे // 26 / / सुत्ते एगविह चिय, भणिआ तोऽणेगसाहणामजुत्तं / इय थूलमई कोइ, भन्नइ सुत्तं इमं सरिउं।।१५। तिन्नि वा कड्डई जाव, थुईओ तिसिलोइआ। ताव तत्थ अणुन्नायं, कारणेण परेण वि।।१६।। भणई गुरु तं सुत्तं, चिइवंदणविहिपरूवगं न भवे। निकारणजिणमंदिरपरिभोगनिवारगत्तेण // 17 // जं वासद्दो पयडो, पक्खंतरसूयगो तहिं अत्थि। संपुन्नं वा वंदइ, कड्डइ वा तिनि उ थुईओ॥१८|| एसो विहुभावत्थो, संभाविज्जइ इमस्स सुत्तस्स। तो अन्नत्थं सुत्तं, अन्नत्थ न जोइउं जुत्तं // 16 // किंचजइ इत्तियमित्तं चिय, जिणवंदणमणुमयं सुरहुं तं। थुइथुत्ताइपवित्ती, निरत्थिया हुज सव्वा वि॥२०॥ अन्नच - गीयत्था विहिरसिया, संविगतमा य सूरिणो पुरिसा। कह ते सुत्तविरुद्धं, सामायारिं परूविति / / 21 / / अहवा चिइवंदणया, निया इयर त्ति होइ दुविहा उ। निच्चा उ उभयसंझं, इयरा चेइयगिहाईसु // 22|| निचा संपन्न चिय, इयरा जहसत्तिओ वि कायव्वा / तस्विसयमियं सुत्तं, सुगंति गीया उ परमत्थं / / 23 / / सम्मवियारिऊणं, सओ य परओ य समयसुत्ताई। जो पणयणं वि गोवइ, सो नेओ उ बहुसंसारी॥२४॥ दूसमदोसा जीवो, जंवा तं वा मिसंतरं पप्प। चेइयबहु करणिचं, थोवं पडिवज्जइ सुहेण / / 25 / / इकन कुणइ मूढो, सुयमुद्दिसिउ नियकुदोहम्मि। जणमन्नं पिपवनइ, एवं बीयं महापावं / / 26 / / उप्पन्नसंसया जे, सम्म पुच्छंति नेवगीयत्थे। चुक्कंति सुद्धमग्गा,ते पल्लवगाहिपंडिचा / / 27|| बहुभेया पुण एसा, भणिय त्ति बहुस्सुएहि पुरिसेहिं। संपुन्नमचायतो, मा कोइ चइज्ज सेसत्थं // 28|| ___इत्याद्यभिहितं त्रिधा वन्दनेति पञ्चमद्वारम्। तत्र जघन्या वन्दना प्रणिपातनमस्कारैरित्युक्तमतस्तवात् प्रणिपातस्वरूपाभिधित्सया षष्ठं द्धारं गाथापूर्वार्द्ध - नाऽऽहपणिवाओ पंचंगो, दो जाणू करदुगुत्तमंगं च / अथवा प्राक् "अंजलिबंधो अद्धोणओ य पंचंगओय तिपणामा।" इति जघन्यादिभेदेन प्रणामत्रयमुक्तम् / तत्र तृतीयः प्रणामः किमेकाङ्गादिपञ्चप्रकारः, उत भूस्पर्शाङ्गपञ्चलक्षण इति जिज्ञासायां तद्व्यक्त्यर्थमिदमाह। यद्वा- ननु लोकेऽष्टाङ्गप्रणामोऽपि श्रूयते, तत्कथं पञ्चाङ्ग एव उत्कृष्ट इत्याशङ्कायां जिनसमयप्रसिद्धासिद्धय-र्थमेवमभिधीयते प्रणिपातः प्रणामः, पञ्चाङ्गः पञ्चाङ्गानि शरीरावयवा नम्राणि यत्र स पञ्चाङ्ग प्रणामः, सुरेन्द्रदत्तकुमारवत्। पञ्चभिरङ्गै भूमिः स्पर्शनीयेत्यर्थः / तथा चोक्तमाचाराङ्गचूर्णा-"कहं नमति सिरपंचमेणं कारणं ति।" कानि तानीत्याह द्वे जानुनी अष्टावती, करद्विकं हस्ततलद्वयं, उत्तमाङ्गं च मस्तकं चेति शिरःप्रभृत्येकानयोगतः / यद्वा प्रणिपातः पञ्चाङ्ग: पञ्चप्रकारः, एतेन सिद्धान्ताप्रसिद्धात्वादित्यष्टाङ्गोन्यषेधि। उक्तं भाष्ये"पूर्य अट्ठोवयारं, भणंति अटुंगमेव पणिवायं / सो पुण एतदसिट्ट, न इ अइचिण्णो जिणमयम्मि॥१॥” इति एकाङ्गादिभेदात्। यदुक्तम्“एकाङ्गः शिरसोनामे, सछ्यङ्गः करयोर्द्वयोः। प्रयाणानमने व्यङ्गः, करयोः शिरसस्तथा।।१।। चतुर्णा करयोन्विो नमने चतुरङ्गकः। शिरसः करयोर्जान्योः, पञ्चाङ्गः पञ्चमो मतः" // 2 // सङ्घा०२ प्रस्ता० (सुरेन्द्रदत्तकथाऽन्यत्र) (20) इति भणितं प्रणिपात इति षष्ठं द्वारम् / संप्रति नमस्कार इति सप्तमं द्वारं गाथोत्तरार्द्धनाऽऽहसुमहत्थ नमुक्कारा, इग दुग तिग जाव अट्ठसयं / / 21 / / सुमहार्थाः शोभनो वैराग्यादिजनको महाँश्च श्लाध्योपमारूपकक्रियागुप्तकयमकानुप्रासविरोधालङ्कारादिगोचरो विचित्रोऽतिशय्यर्थो येषां ते सुमहार्थाः नमस्कारा मङ्गलवृत्तानि। कियन्तश्चैते भण्यन्ते इत्याहएको द्वौ त्रयो यावदुत्कर्षतोऽष्टोत्तरं शतम् / तथा चागमः“अट्ठसयविसुद्धग्रधजुत्तेहि अत्थजुत्तेहिं अपुणरुत्तेहिं महावित्तेहिं संथुणइ।" विजयकुमारवत् / (संघा०) इत्युक्तं नमस्कार इति सप्तमं द्वारम् / एवं च भणितं चैत्यवन्दनास्वरूपम्। सङ्का०२ प्रस्ता०। सम्प्रति चैत्यवन्दनासूत्रार्थावसर: (21) संपवारम् - अक्षराणि च पदसंपद्गतानीत्यतोऽक्षरपदसंपदितिद्वारत्रथम्। सङ्घा०३ प्रस्ता०। (पञ्चपरमेष्ठिसूत्रसंपदो 'णमुक्कार' शब्दे) ईय्याप्रतिक्रमणसूत्रमारभ्यात्र दर्शयिष्यन्ते साम्प्रतमीर्यापथिकी व्याख्यायते, पाठक्रमायातत्वात्। ईर्यापथिकीप्रतिक्रमणपुरस्सरंच सकलस्याऽपि चैत्यवन्दनादेर्धर्मानुष्ठानस्योक्तत्वात्, इत्थमेव च चित्तोपयोगेनानुष्ठानस्य साफल्यत्वात्, अन्यथा प्रायश्चित्तैकाग्रताया अभावात् सूत्रप्रामाण्याच। 03 प्रस्ता०। पूर्वमत्रैवोक्तम्-एवं च सिद्धान्तायुक्तत्वादीर्यापथिकीप्रतिक्रमणपूर्विकैव चैत्यवन्दना चैत्यायाता / वृद्धाः पुनरेवमाहुः-उत्कृष्ट चैत्यवन्दना ईर्यापथिकीप्रतिक्रमणपुरस्सरैव कार्येति। ईर्यापथिक च क्षमाश्रमणपूर्विका प्रतिक्रम्यते, इति तदक्षरसंख्याप्रतिपादक समर्थिक गाथापादमाह - पणिवायअक्खराई, अट्ठावीसंइह प्रणिपातशब्देन क्षमाश्रमणमुच्यते, प्रायस्तत्पूर्वकत्वात्, तस्मात्ततश्च प्रणिपाते क्षमश्रमणेऽष्टाविंशतिरक्षराणि / तथा च तत्सूत्रम् - “इच्छामि खमासमणो वंदिउजावणिज्जाए निसीहियाए मत्थएण वंदामि" / / सङ्घा०३ प्रस्ता०। तदनन्तरम् -“उद्वित्तु असंभंतो, वितिहं पायंतरं पमजित्ता। जिणमुइंचियचलणो, इरियावहियं पडिक्कमई" / / 1 / / तत ईपिथिक्या वर्णपदसंपत्प्रतिपादनाय गाथापादत्रयमाह तहा य इरियाए। नवनउयअक्खरसयं, दुतीसपयसंपया अट्ट।।२३।। तथा ईपिथिक्खां नवनवत्यधिक मक्षराणां शतम् / “ठामि काउस्सगं" इति यावत् / एतदन्तत्वादष्ट म्याः संपदः / उक्तं