SearchBrowseAboutContactDonate
Page Preview
Page 1338
Loading...
Download File
Download File
Page Text
________________ चेइयवंदण 1314 - अभिधानराजेन्द्रः - भाग 3 चेइयवंदण उक्कोसमज्झिमा सा............................." | अथवा-पञ्चदण्डकैः शक्रस्तवरूपैः स्तुतिचतुष्केण प्रागुक्तनीत्या | स्तुतियुगलद्वयगतेन शेष प्राग्वदुत्कृष्टा वन्दना। भणितं च "....................,उक्कोसुक्कोसिया य पुण नेया। पणिवायपणगपणिहा-णतियगथुत्ताइँ संपुन्ना / / सक्कत्थओ य इरिआ, दुगुणिअचियवंदणाइतह तिन्नि। कतपणिहाणसक्क-त्थओ य इय पंच सक्कथया।" एतावता “तिहा उ वंदणा" इत्याद्यद्वारगाथागततुशब्दसूचितं नवविधत्वमप्युक्तं द्रष्टव्यम्। उक्तं च बृहद्भाष्ये - "चिइवंदणा तिभेया, जहन्निआ मज्झिमा य उक्कोसा। इक्किका वि तिभेया, जहन्नमज्झिमियउक्कोसा।। नवकारेण जहन्ना, इचाई जं च वणिओ तिविहा। नवभेयाणमिमेसिं, नेयं उवलक्खणं तं तु॥ एसा नवप्पयारा, आइण्णा वंदणा जिणमयम्भि। कालोचियकारीणं, अणुग्गहाणं सुहा सव्वा / / " रत्नसारनरेन्द्रवत्। "बहुभेया पुण एसा, भणिय त्ति बहुस्सुएहिँ पुरेसेहिं। संपुन्नमवायंतो, मा कोइ चइज्ज सव्वं पि॥" भणियं च - "वित्तिकिरियाविरोहो, अववायनिबंधणं गिहत्थाणं / किरिअंतरकाला वि-क्खयाइभावो सुसाहूणं / / अहवा चिइवंदणया, निचा इअर त्ति होइ दुविहा तु। निचा उ उभयसंझं, इयरा चेइअगिहाईसुं। निचा संपुन्न चिअ, इयरा जहसत्तिओ य कायव्वा। तव्विसयमिमं सुत्तं, मुणति गीआ उ परमत्थं / / उप्पन्नसंसया जे, सम्मपुच्छंति नेव गीयत्थे। चुकंति सुद्धमग्गा, ते पल्लवगाहिपंडिचा" / / किं च - “गीयत्था विहिरसिया, संविगतमा य सूरिणो पुरिसा। कह ते सुत्तविरुद्धं, सामायारिं परूवंति"।१। संघा०२ प्रस्ता०। (अत्र पूर्वसूचितरत्नसारनरेन्द्रकथा संघाचाराज्ज्ञातव्या) (१७)जघन्यवन्दनाविचार:इह च केचिन्मन्यन्तेशक्रस्तवमात्रमेव वन्दनं श्रावकस्य युक्तं, जीवाभिगमादिषु तन्मात्रस्यैव तस्य देवादिभिः कृतत्वे न प्रतिपादितत्वात्, ततस्तदाचरितप्रामाण्यात्तदधिकतरस्य च गणधरादिकृतसूत्रेडनभिधानान्न शक्रस्तवातिरिक्तं तदस्तीति। अत्रोच्यतेयदुक्तमाचरितप्रामाण्यादिति। तदयुक्तम् / यतो यदिदं जीवाभिगमादिसूत्रं तद्विजयदेवादिचरितानुवादपरमेवेति, न ततो विधिवादरूपाधिकृतवन्दनाछेदः कर्तु शक्यः / तेषां ह्यविरतत्वात्प्रमत्तत्वाच्च तावदेव तत् युक्तम्, तदन्येषां पुनरप्रमादविशेषवतां विशेषभक्तिमतां तदधिकत्वेऽपि न दोषः / यदि पुनराचरितमवलम्ब्य प्रवृत्तिः कार्या, तदा बहनयदपि कर्तव्य स्याद्विधेयतयाऽङ्गीकृतमपि वर्जनीयं स्यादिति / यच्चोक्तम्तदधिकतरस्यानभिधानादिति। तदयुक्तम् / “तिणि वा कड्डई जाव, थुईओतिसिलोइआ। "इत्यादिव्यवहारभाष्यवचनश्रवणात्।साध्वपेक्षया तदिति चेत् / नैवम् / साधुश्रावकयोदर्शनशुद्धेः कर्तव्यत्वाद्दर्शनशुद्धिनिमित्तत्वाच वन्दनस्य तथा संवेगादिकारणात्वादशठसमाचरितत्वा जीतलक्षणस्योहोपपद्यमानत्वातचैत्यवन्दनभाष्यकारादिभिरेतत्करणस्य समर्थितत्वाञ्च तदधिकतरमपिनायुक्तमित्यलं प्रसङ्गेन।ध०२ अधि०। अथ वाचनान्तरोक्तत्रैविध्यादिप्रदर्शनपरं भव्यजनानुग्रहाय किंश्चिदुच्यते"अन्ने विति इगेणं,सक्कथएणं जहन्नवंदणया। इगदुगतिगेण मज्झा, उक्कोसा चऊहिँ पंचहिँ वा। हत्थसयाओ मज्झे, इरिआवहिआ-अभवओ दुन्नि। एवं उक्कोसाए, चउरो सक्कत्थए नेया।।२।। भणिऊण नमुक्कारे, सक्कत्थयदंडयं अपरिऊणं। इरिअंपडिक्कमंते, दो चउरो वा विपणिवाया // 3 // इरिआए, पुव्वं वा, पणिहाणंते व सक्वथयभणणे। दुगुणचिइवंदणंते, व हुंति सक्कत्थया तिन्नि।॥४॥ इगवारवंदणे पु-व्व पच्छ सक्कत्थएहिँ ते चतुरो। दुगुणिअवंदणाएवा, पुव्विं पच्छा व सक्कथए।।५।। सक्कत्थओ अ इरिया, दुगुणियचिइवंदणाइ तह तिन्नि / थुत्तपणिहाणसक्क-त्थओ य इय पंच सक्कथया॥६॥ पाढकिरियाणुसारा, भणिया चिइवंदणा इमा नवहा। तिविहाऽहिगारिभावा, तिहा वि सा इय भवे नवहा"७|| संघा०२ प्रम्ता०॥ अधिकारिभेदाद् वन्दनाभेदाः। अथ प्रकारान्तरेण वन्दनायास्त्रैविध्यमाहअहवा वि भावभेया, ओघेणं अपुणबंधगाईणं। सव्वा वि तिहाणेया, सेसाणमिमीण जं समए।।३।। अथवाऽपीति निपातः पूर्वोक्तप्रकारापेक्षया प्रकारान्तरत्वद्योतनार्थः / भावभेदात्परिणामविशेषाद् गुणस्थानकविशेषसंभवात्प्रमोदमात्ररूपाता वन्दनाऽधिकारिजीवगतात् त्रिधा विज्ञेयेति संबन्धः। ओघेन सामान्येनापविवक्षितपाठक्रियाऽल्पत्वादितयेत्यर्थः / केषामित्याह-अपुनर्बन्धकादीनामपुनर्बन्धकप्रभृतिकानां वन्दनाधिकारिणा, तत्रापुनर्बन्धको व्याख्यातपूर्वः, आदिशब्दादविरतसम्यगदृष्टि-देशसर्वविरतग्रहः / सर्वाऽपि नमस्काररादिभेदेन जघन्यादिप्रकारा अपि, आस्तामेका काचिदिति। तत्रापुनर्बन्धकस्य जघन्या,तत्परिणामस्य विशुद्ध्यपेक्षया जघन्यत्वात्, अविरतसम्यग्दृष्टर्मध्यमा, तत्परिणामस्य विशुद्धिमङ्गीकृत्य मध्यमत्वात् / सामान्यविरतस्य तूत्कृष्टा, तत्परिणामस्य तथाविधत्वादेवेति। अथवाऽपुनर्बन्धकस्यापि त्रिधा, प्रमोदरूपभावत्रैविध्यात्, एवमितरयोरपीति। अथापुनर्बन्धकादीनामिति कस्मादुक्तम् ? मार्गाभिमुखादेरपि भावभेदसद्भावादित्यत्राह-शेषाणामपुनर्बन्धकादिव्यतिरिक्तानां सकृद्बन्धकमार्गाभिमुखमार्गपतिततदितर-मिथ्यादृशाम्। (इभी ति) इयमधिकृता भावभेदेन भेदवती वन्दना। पाठादिभेदवती तु स्यादपि, न नैव यद्यस्मात् समये सिद्धान्ते, भणितेति शेषः / तेषां तद्योग्यताविकलत्वादिति गाथार्थः / पञ्चा०३ विव०। ध०। (18) अपुनर्बन्धकादीनां स्वरूपमभिहितम, अथ तेषामेव भाववन्दरनायामधिकारिता शेषाणां चानधिकारितां दर्शयन्निदमाह - एतेऽहिगारिणो इह, ण उसेसा दव्वओ विजं एसा। इयरीऍ जोग्गयाए, सेसाण उ अप्पहाण त्ति ||7|| एतेऽनन्तरोक्तस्वरूपा अपुनर्बन्धकादयः, अधिकारिणः तद्यो
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy