Book Title: Abhidhan Rajendra Kosh Part 03
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan

View full book text
Previous | Next

Page 1335
________________ चेइयवंदण 1311- अभिधानराजेन्द्रः - भाग 3 चेइयवंदण "पणग'' त्ति द्वारं विवृण्वन्नाहसचित्तदव्वउज्झणमचित्त अणुज्झणं मणेगत्तं / इगसाडिउत्तरासंगु अंजली सिरसि जिणदिटे।।१७।। सचित्तद्रव्याणां स्वाङ्गाश्रितानां कुसुमताम्बूलादीनामुज्झनं परित्यागः 11 / अचित्तानां कटककुण्डलके यूरहारादीनां, द्रव्याणामित्यत्रापि योज्यम्। अनुज्झनमपरित्यागः।। मनऐकाग्यम्- रागद्वेषाभावेन मनः समाधिः, अनन्योपयोगितेति यावत् / 3 / एकशाटक उत्तरासङ्गः।४। एकशाटको देशान्तरप्रसिद्धः उत्तरासङ्गो यदुपरितनं वस्त्रं, प्रावरणवस्त्रमित्यर्थः / उक्तं चाचाराङ्गचूर्णो -“एगसामो यदुक्तं भवति एगपावरणुत्ति, तेन कृत्वोत्तरासङ्गम् उत्तरियकरणं।" कल्पचूर्णावप्युक्तम्"उत्तरिजं नाम पावरणं / " क्वचिच-“उत्तरिज नाम पंगुरणं" इति पाठः / एवं च-"परेण पंगुरणवत्थेण उत्तरासंगो किज्जइत्ति भणिय होइ।" अनेन च निवसनवस्त्रेणोत्तरासङ्ग करणनिषेधमाह, निवसनवसनस्यान्तरीयशब्दवाच्यत्वात् / तथा च कल्पनिशीथचूर्णि:-"अंतरिखं नाम नियसणं ति / " एकग्रहणं पुनरुत्तरासरे ऽनेकवस्त्रनिषेधार्थ, न तु सर्वथोपरितनप्रावरणवस्त्रस्य। एवं च परिहितैकवस्त्रो द्वितीयेन वस्त्रेण उत्तरासङ्गं कुर्यादित्युक्तं भवति / यदुक्तं पञ्चाशकवृत्तौ-एकेन चोपरितनवस्त्रेण कृतोत्तरासङ्ग इति / मार्कण्डेयपुराणेऽप्युक्तम्नैकवस्त्रेण भुञ्जीत, न कुर्याद्देवताऽर्चनम्।" इत्यादि / एतौ च पुरुषमाश्रित्योक्ती, स्त्री तु विशेषप्रावृताङ्गी विनयावनततनुः / तथाचाऽऽगमः-"विणओणया एगचेलट्ठिा त्ति" / वृद्धसंप्रदायात्तु संप्रति स्त्रीणां वस्त्रत्रयं विना देवा_दि कर्तुं न कल्पते। तथाऽन्यैरप्युक्तम्- "न कञ्चुकं विना कार्या, देवार्चा स्त्रीजनेन तु / " इति / "अंजलि ति" अञ्जलिबन्धश्च कार्यः शिरसि मस्तके, जिनद्रष्ट जिनबिम्बदर्शने सतीति गाथार्थः // 17 // इय पंचविहाऽभिगमो, अहवा मुच्चंति रायाचिंधाई। खग्गं छत्तोवाणह-मउडं चमरे च पंचमए॥१८|| इति पूर्वोक्तप्रकारेण, पञ्चप्रकारोऽभिगमो भवति। उक्तं च श्रीपञ्चमाणे"पंचविहेणं अभिगमेणं अभिगच्छइ / तं जहा-सचित्ताणं दवाणं विउसरणयाए 1 अचित्ताणं दव्याणं अविउसरणयाए 2 एगसाडएणं उत्तरासंगकरणेणं 3 चक्खुप्फासे अंजलिपग्गहेण 4 मणसो एगत्तीभावकरणेणं 5" त्ति। वचित्तु “अचित्ताणं दव्वाणं विसरणायाए" त्ति पाठः, तत्राचित्तानां छत्रादिनां, व्यवसरणेन व्युत्सर्जनेनेत्यर्थः / अन्यत्राप्युक्तम्“पुप्फतंबोलमाईणि, सचित्ताणि विवजए। छत्तवाहणमाईणि, अचित्ताणि तहेव य॥१॥" एतदर्थप्रतिपादनार्थमाह-“अहवा" इत्यादि / यद्वायो महर्द्धिको / राजादिश्चैत्यं प्रविशति स पञ्चविधाऽभिगमसमये राजचिह्नान्यपि मुञ्चतीत्यत आह-"अहवा" इत्यादि। अथवा विकल्पान्तरसूचको, न / केवलं सचित्तान्येव द्रव्याणि मुच्यन्ते, किं तद्यचित्तान्यपि द्रव्याणि मुच्यन्ते, दूरीक्रियन्ते। कानि? राजचिह्नानि राजलक्षणानि।तान्येवाहखङ्गः कृपाणः।१। छत्रमातपत्रः / / उपानही पादुके।३। मुकुट किरीटम् / 4 / चामराः बालव्यजनानि 5 पञ्चमका इति। तथा सिद्धान्तः-"अहव? रायककुहाइ पंचवररायककुहभूयाई 'खग्गं छत्तोवाणह-मउड तह चामराओ य" ति / सङ्का०१ प्रस्ता०। प्रव०। (अत्र श्रीषेणनृपतिश्रीपतिश्रेष्ठिकथे सङ्घाचाराज्ज्ञातव्ये) प्ररूपितमभिगमपञ्चकविधिरिति द्वितीयं तत्प्ररूपणेन च प्रदर्शितो जिनभवनादिप्रवेशविधिः। (12) चैत्यवन्दनदिक् / सम्प्रति चैत्यवन्दनाकरणविधिरुच्यते-तत्र यैर्यदिक्संस्थैश्चैत्यवन्दना विधेया तत्प्रतिपादनाय तृतीयं द्विदिगिति दिग्द्वारं गाथापूर्वार्द्धनाऽऽहवंदंति जिणे दाहिणदिसि-ट्ठिया पुरिस वामदिसि नारी। वन्दन्ते स्तुवन्ति प्रणमन्ति च, जिनान् जिनप्रतिमाः, दक्षिणदिशि मूलबिम्बदक्षिणदिग्भागस्थिताः, पुरुषप्रधानत्वाद् धर्मस्य, तथा वामदिशि मूलबिम्बवामदिग्भागे स्थिता नार्यो वन्दन्ते, जिनानित्यत्रापि योज्यमिति ह्यौत्सर्गिकम् / विधिप्रधानमेव च विधीयमानं सर्वमपि चैत्यवन्दनकादि धर्मानुष्ठानं महाफलं भवेत् / अन्यथा सातिचारतया श्रीदत्ताया इव कदाचिदनर्थमपि जनयेत्। आह च-"धर्मानुष्ठानवैतथ्यात्प्रत्यपायो महान् भवेत् / रौद्रदुःखौघजनको, दुःप्रयुक्तादिवौषधात् // 1 // " इति / अत एव चाविधिनाऽस्य विधाने सातिचारत्वात् प्रायश्चित्तमप्युक्तमागमे / तथा च महानिशीथसप्तमाध्ययनसूत्रम् - "अविहीए चेइयाई वंदित्ता तस्सणं पायच्छिन्तं उवइसिञ्जा,जओ अविहीए चेइयाई वंदमाणो अन्नेसिं असद्धं जाणइइइकाऊणं।" अपि च इदमेव चावैतथ्येन विशुद्धधर्मानुष्ठानकरणं श्रद्धालोर्लक्षणम्। तथा चोक्तम् - "विहिसारं चिअ सेवइ, सिद्धालू सत्तिमं अणुट्ठाणं। दव्वाइदोसनिहओ, विपक्खवायं वहइ तम्मि॥१॥” त्ति। ललितविस्तरायामप्युक्तम्- एवं हि कुर्वता आराधितं वचनं, बहुमतो लोकनाथः, परित्यक्ता लोकहीः, अङ्गीकृता लोकोत्तरा प्रवृत्तिः, समासादिता धर्मचारितेति / अतोऽन्यथा विपर्ययः / आलोचनीयमिदं सूक्ष्मधियामेव, शास्त्रोक्तमुपदेशमुल्लइध्य पुरुषमात्रप्रवृत्तोऽपरोऽपि हितानुपायः स्यात्। ननुतहिं चैत्यवन्दनादिविधिरेवादौ गतानुगतिरूपः स्यात् / नैवम् / यत उक्तम्- अपवादोऽपि सूत्रानाबाधया गुरुलाघवालोचनपरोऽधिकदोषनिवृत्या शुभाशुभानुबन्धि-महासत्वासेवित उत्सर्गभेद एव, उत्सर्गस्थानापन्नत्वेनो-त्सर्गफलहेतुत्वात्।यदागमः - "उन्नयमविक्ख विन्न-स्स पसिद्धि उन्नयस्स निन्नं च। इअ अन्नुन्नावेक्खा, उस्सग्गऽववाएँ दो तुल्ला" / / 1 / / अत एवोक्तम् - "अविहिकया वरमकयं, असूयवयणं भणंति समयन्नू। पायच्छित्तं अकए, गुरुयं वितहा कए लहुयं / / 1 / / " न पुनः सूत्रबाधया गुरुलाघवचिन्ता, किन्त्वभावेन / तद्धि परमगुरुलाघवकारि क्षुद्रसत्वविजृम्भितं संसारओतसिकुशकाशावलम्बनप्रायमहितमिति भाव्यम्। सर्वथा निरूपणीयं प्रवचनगाम्भीर्ये यतितव्यमुत्तमनिदर्शनेष्विति श्रेयोमार्गः // सङ्घा०२ प्रस्ता०ाध०। (अत्र श्रीदत्ताकथा सङ्घाचारादवसेया) (13) अवग्रह:संप्रति द्विदिक स्थितैरपि मूलबिम्बस्य कियत्यवग्रहे देवा

Loading...

Page Navigation
1 ... 1333 1334 1335 1336 1337 1338 1339 1340 1341 1342 1343 1344 1345 1346 1347 1348 1349 1350 1351 1352 1353 1354 1355 1356 1357 1358 1359 1360 1361 1362 1363 1364 1365 1366 1367 1368 1369 1370 1371 1372 1373 1374 1375 1376 1377 1378 1379 1380 1381 1382 1383 1384 1385 1386 1387 1388