Book Title: Abhidhan Rajendra Kosh Part 03
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan
View full book text
________________ चेइय १२६७-अभिधानराजेन्द्रः-भाग 3 चेइय जिनबिम्बस्याकारितस्य प्रतिष्ठा न भवतीति तत्कारणवि धिमभिधित्सुस्तत्प्रस्तावनाऽऽहजिणबिंबस्स पइट्ठा, पायं कारावियस्स जं तेण। तक्कारवणम्मि विहिं, पढम चिय वण्णिमो ताव // 2 // जिनबिम्बस्य जिनप्रतिमायाः, प्रतिष्ठा प्रतिष्ठापना, प्रायः प्रायेण, प्रायोग्रहण चाकारितस्याऽपि स्वयंकृतस्य क्रीतस्य च प्रतिष्ठा भवतीति प्रतिपादनार्थम् / यदिति यस्माद्धेतोः, तेन तस्मात्, (तकारवणम्मि त्ति) जिनबिम्बविधापने, विधि कल्पम्, प्रथममेव पूर्वमेव, प्रतिष्ठाभिधानात्, वर्णयामो भणामः, तावदिति प्रक्रमार्थः / इति गाथार्थः / / 2 / / अथ बिम्बकारणविधिमेवाभिधित्सुस्तत्प्रवर्तकशुद्धबुद्धिस्व रूपं तावद्गाथाचतुष्केणाऽऽहसोउं णाऊण गुणे, जिणाण जायाएँ सुद्धबुद्धीए। किचमिणं मणुयाणं, जम्मफलं एत्तियं चेव // 3 // गुणपगरिसो जिणा खलु, तेसिं विवस्स दंसणं पि सुहं। कारावणेण तस्स उ, अणुग्गहो अत्तणो परमो॥४|| मोक्खपहसामियाणं, मोक्खत्थं उज्जएण कुसलेणं। तग्गुगबहुमाणादिसु, जइयव्वं सव्वजत्तेणं / / 5 / / तग्गुणबहुमाणाओ, तह सुहभावेण वज्झती णियमा। कम्मं सुहाणुबंधं, तस्सुदया सव्वसिद्धि त्ति॥६॥ श्रुत्वा गुरुणाऽभिधीयमानानाकर्ण्य, तथा ज्ञात्वाऽवगम्य, कान्? गुणान् रागादिवैरिवारविदारणप्रवचनप्रवर्तनादीन्, केषाम्? जिनानामर्हताम्, जातायां प्राप्तायां सत्यां भूतायामित्यत्र पुनव्याख्याने एककर्तृकत्वाभावात् क्त्वाप्रत्ययस्यानुपपत्तिः स्यादिति प्राप्तायामिति व्याख्यातम् / अथवा गुणगुणिनोर्बुद्धिजीवयोरभेदात् श्रवणज्ञानक्रियाऽपेक्षया बुद्धिजननक्रियाया एककर्तृकत्वमेवेति. ततो जातायामुत्पन्नायाम, शुद्धबुद्धी निर्मलबोधे, किमित्याह-कृत्यं विधेयम्, इदं जिनबिम्बम्, मनुजाना नृणाम्, तथा जन्मफलं जननसाध्यम, एतावदेव नाधिकम्, अत्र मनुष्यभवे // 3 // तथ-गुण-प्रकर्षों गुणातिशयः, जिना एवार्हन्त एव, धर्मधर्मिणोरभेदाच गुणप्रकों जिना इत्युक्तम् / अन्यथा गुणप्रकर्षों जिनानामिति वक्तव्यं स्यादिति / खलुरवधारणे / अत एव तेषां जिनानां, बिम्बस्य प्रतिमायाः, दर्शनमप्यवलोकनमपि, आस्तां तद्वन्दनादि। सुखं शुभं बा वर्तते, तद्धेतुत्वात्। ततः किमित्याह-कारणेन विधापनेन, तस्य बिम्बस्य, तुशब्दः पुनरर्थः, अनुग्रह उपकारो भवति, आत्मनः स्वकीयस्य, परम उत्कृष्टः / / 4 / / ततश्च मोक्षपथस्वामिकानां सिद्धिमार्गप्रभूणा, तदुपदर्शकत्वाज्जिनानां, मोक्षार्थ सिद्धिनिमित्तम्, उद्यतेन प्रयत्नपरेण, कुशलेन निपुणेन, स एव मोक्षो गुणः फलं येषां बहुमानादीनां ते तद्गुणाः, ते च ते बहुमानादयश्च। अथवा-ते च ते असाधारणा गुणाश्च तद्गुणास्तेषु बहुमानादयः प्रीतिपूजाप्रभृतयः तद्गुणबहुमानादयः। अथवा ते च ते गुणा बहुमानादयश्चेति समा-सोऽतस्तेषु, तेषां मोक्षपथस्वाभिकानां गुणबहुमानादय इतितुन व्याख्यातम्, तच्छब्दस्य गतार्थत्वात्तसंस्पर्शनीयस्य साक्षादेवोक्तत्वात् / अथवा तदिति लुप्तषष्ठीबहुवचनान्तं, तेन तेषां जिनानामिति व्याख्येयमिति / यतितव्यं प्रवृत्तिर्विधेया, सर्वयत्नेन समस्तादरेण / / 5 / / अथ कस्मादेवमित्याहतद्गुणबहुभानात् मोक्षपथस्वामिगुणपक्षपातात्, तथा तत्प्रकारेण मोक्षपथस्वामिगुणबहुमानोद्भवेन, शुभभावेन शोभनपरिणामेन, वध्यते उपादीयते, नियमादवश्यंतया, कर्मादृष्ट, शुभानुबन्धं कुशलानुबन्धि / ततश्च तस्य शुभानुबन्धिकर्मण उदयाद्विपाकात्, सर्वसिद्धिः समस्तेप्सितकार्यनिष्पत्तिर्भवति / इतिशब्दः शुद्धबुद्धिस्वरूपोक्तिसमाप्तिसूचनार्थः / इति गाथाचतुष्कार्थः / / 6 / / चतुर्भिः कलापकम्। अथ जिनबिम्बकारणविधिमाहइय सुद्धबुद्धिजोगा, काले संपूइऊण कत्तारं / विभवोचियमप्पेज्जा, मोल्लं अणहस्स सुहभावो।।७।। इति शुद्धबुद्धियोगादेवमनन्तरगाथाचतुष्कोक्तनिर्मलबोधसंबन्धात्, काले तदुचितावसरे, संपूज्य संमानयित्वा, कतरि जिनबिम्बविधायकं, सूत्रधारकमित्यर्थः / विभवोचितं स्वसमृद्ध्यनुरूपम्, अर्पयेत् समर्पयेत्, मूल्यं वेतनम, अनघस्य निर्दोषस्य, अनौचित्येन द्रव्यविनाशकत्वात्। शुभभाव उदारतया प्रवर्द्धमानप्रशस्ताध्यवसायः, कारयिता / इति गाथार्थः / / 7 / / अनघशिल्पिनोऽसद्भावे यद्विधेयं तदाहतारिसयस्साभावे, तस्सेव हि तत्थ मुज्जुओ णवरं। णियमेज्ज बिंबमोल्लं, जं उचियं कालमासज्ज ||8|| तादृशकस्यानघस्येत्यर्थः, कर्तुरिति प्रक्रमः / अभावे अप्राप्तौ, तस्यैव कर्तुरेव, हितार्थ श्रेयोनिमित्तम्, बिम्बार्थकल्पितद्रव्यभक्षणतो यत्तस्य संसारगर्तपतनं, तद्रक्षणद्वारेण उद्यतः प्रयतः, नवरं केवलम् / नियमयेन्नियन्त्रयेत्, बिम्बमूल्य प्रतिमावेतनम्, यथेयता द्रव्येण यद् बिम्ब विधातव्यं भवता यथाबहुशो मूल्यं च दास्यामीति / यदिति मूल्यम, . उचित योग्यं प्रतिभाऽपेक्षया, कालमवसरम् आश्रित्य प्रतीत्य, यतः कचित्काले लघावपि बिम्बे मूल्यं प्रचुरं स्यात्कदाचिदल्पम् / इति गाथार्थः / / यदि पुनरनघस्यैवेतरस्यापि मूल्यमर्पयति, ततः को दोषः स्यादित्यत आहदेवस्सपरीभोगो, अणेगजम्मेसु दारुणविवागो। तस्मि स होइ णिउत्तो, पावो जो कारुओ इहरा ||6|| देवस्वस्य जिनबिम्बनिर्मापणार्थं कल्पितत्वेन जिनदेवद्रव्यस्य, परीभोगो भक्षणं, देवस्वपरीभोगः। उपचारात्तद्धेतुकं कर्म देवस्वपरीभोग उक्तः / स चानेकजन्मस्वनन्तभवेषु, दारुणविपाको नरकादिदुःखकारणत्वेन घोरोदयो भवति, ततश्च तस्मिन् देवस्वपरीभोगे, स इति कारुकः, भवति स्यात्, नियुक्तो व्यापारितः, पापः सदोषो, यः कारुकः शिल्पी, इतरथाऽन्यथा, बिम्बमूल्यनियमनाभावे इत्यर्थः / न च परोपकारणप्रवणान्तःकरणानां सतां दारुणविपाके कर्मणि परव्यापारणं युक्तम् / इति गाथार्थः / / 6 / / अथ देवस्वपरीभोगो दारुणविपाको यदि कारुकस्य भविष्यति, ततः किमस्माकमित्यभिप्रायवन्तं शिक्षयितुमाहजं जायइ परिणामे, असुहं सव्वस्स तं न कायव्वं /

Page Navigation
1 ... 1289 1290 1291 1292 1293 1294 1295 1296 1297 1298 1299 1300 1301 1302 1303 1304 1305 1306 1307 1308 1309 1310 1311 1312 1313 1314 1315 1316 1317 1318 1319 1320 1321 1322 1323 1324 1325 1326 1327 1328 1329 1330 1331 1332 1333 1334 1335 1336 1337 1338 1339 1340 1341 1342 1343 1344 1345 1346 1347 1348 1349 1350 1351 1352 1353 1354 1355 1356 1357 1358 1359 1360 1361 1362 1363 1364 1365 1366 1367 1368 1369 1370 1371 1372 1373 1374 1375 1376 1377 1378 1379 1380 1381 1382 1383 1384 1385 1386 1387 1388