Book Title: Abhidhan Rajendra Kosh Part 03
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan

View full book text
Previous | Next

Page 1298
________________ चेइय १२७४-अभिधानराजेन्द्रः-भाग 3 चेइय ज्ञातव्यम्, परमं प्रधानम्, निर्वाणमेव निर्वृत्तिरेव, नियमेनावश्यन्तया, सुरनरसुखानि प्रतीतानि, आनुषङ्गिकाणि प्रासङ्गि कानि, न परमाणीत्यर्थः / इह सङ्गपूजायां, फलविचारे वा, किंवादित्याह-कृषी कर्षणे पलालं वुसं कुषिपलालं तदिव तद्वदिति गाथात्रयार्थः / / 45 // सङ्घपूजाप्रकरणमुपसंहरन्नाहकयमेत्थ पसंगेणं, उत्तरकालोचियं इहऽण्णं पि। अणुरूवं कायव्वं, तित्थुण्णतिकारगं णियमा / / 46 / / कृतमलम, अत्र प्रतिष्ठाऽधिकारे, प्रसङ्गेन प्रसङ्गभणितेन, पूजाविषयेण। | उत्तरकालोचित प्रतिष्ठोत्तरसमयानुरूपम्, इह प्रतिष्ठापर्वणि, अन्यदप्युतातिरिक्तमपि, अमारिघोसणादि / अनुरूपमुचितम्, कर्त्तव्यं विधेयम्. तीर्थो न्नतिकारकं प्रवचनप्रभावनाकारि, नियमादवश्यंतया / इति गाथार्थः / / 46 // उचिओ जणोवयारो, विसेसओ णवरि सयणवग्गम्मि। साहम्मियवग्गम्मिय, एयं खलु परमवच्छल्लं / / 47 // उचितो योग्यः, जनोपचारो लोकपूजा सामान्यतो विधेयः, विशेषतो विशेषेण, नवरं केवलम्, स्वजनवर्गे स्वकीयलोके, प्रत्यासन्नतरत्वात, साधर्मिकवर्गे च स्वजनातिरिक्तसमानधार्मिकजने च, धर्मबहुमानात् विशेषत इति प्रकृतम्।करमादेवमित्याह-एतत्खलु एतदेव, पाठान्तरेणैवं खलु, इत्थमेवेत्यर्थः / प्रतिष्ठोद्देशकृतोपचाररूपम् / परमवात्सल्य प्रधानगौरवं च, स्वजनसाधर्मिकाणाम्, इति गाथार्थः / / 47 // अट्ठाहिया य महिमा, सम्म अणुबंधसाहिता केइ / अन्ने उ तिण्णि दियहे, णिओगओ चेव कायव्वा / / 48 // अष्टाहिका अष्ट दैवसिकी, चशब्दः समुच्चये, महिमा महोत्सवः, महिमाशब्दश्च स्त्रीलिङ्गोऽपि दृश्यते। सम्यग्भावतः, साह्यनुबन्धसाधिका पूजाविच्छेदगमिका भवतीति केचिदाचार्या वदन्ति / अन्ये त्वपरे पुनराचार्याः त्रीन् दिवसान् यावत् महिमा / नियोगत एव नियमेनैव, चैवशब्दोऽवधारणार्थः / कर्त्तव्या विधेया इति गाथार्थः / / 48 / / तत्तो विसेसपूया-पुव्वं विहिणा पडिस्सरोम्मुयणं / भूयबलिदीणदाणं, एत्थं पि ससत्तिओ किं पि।। 46 11 ततो महिमाऽनन्तरम्, विशेषपूजापूर्वं प्राक्तनदिनापेक्षया विशिष्टत- | रार्चनपुरःसरम्, विधिना शास्त्रोक्तेन, साम्प्रदायिकेन वा। प्रतिसरोन्मोचन कङ्कणमोचन विधेयम्। तथा भूतबलिः प्रेतोपहारः पत्रपुष्पफलाक्षताद्यः सुरभिगन्धोदकोन्मिश्रः सिद्धान्नप्रक्षेपरूपः, दीनदानं कृपणेभ्योऽनुकम्पावितरणं, ततः पदद्वयस्य समाहारद्वन्द्वः / अत्रापि कङ्कणमोचने, न केवलं प्रतिष्ठानन्तरमेवेत्यपिशब्दार्थः / स्वशक्तितः स्वकीयं चित्तवित्तसामर्थ्य माश्रित्य, किमपि प्रतिष्ठाऽवसरापेक्षया स्तोक म्, इति गाथार्थः // 46 // अथ प्रकरणार्थोपसंहारार्थमाहतत्तो पडिदिणपूया-विहाणओ तह तहेह कायव्वं / विहिताणुवाणं खलु, भवविरहफलं जहा होति / / 50 // | ततः कङ्कणोन्मोचनानन्तरम्, प्रतिदिनपूजाविधानतोऽनुदिवसार्चन- | करणेन, तथा तथा तेन तेन प्रकारेण, विचित्ररूपतयेत्यर्थः / इह / जिनबिम्बे प्रतिष्ठिते सति, कर्तव्यं विधेयम्, विहितानुष्ठानं पूजावन्दनयात्रास्नानादि, खलुरवधारणे, स चोत्तरत्र संभन्स्य ते। भयविरहफलमेव संसारवियोगसाधकमेव, यथेति तथाशब्दस्य वीप्सायं प्रयुक्तत्वाद्यथाशब्दोऽपि वीप्सायामेव द्रष्टव्यः, तेन यथा यथा येन येन प्रकारेण भवति जायत इत्युपदेशः, इति गाथार्थः / / 50 / / पञ्चा०८ विव० / इति प्रतिष्ठाविधिः / ध० / षो०। श्रावककृतबिम्बप्रतिष्ठाविधिःदव्वत्थओ त्ति केई, बिंबपइ8 भणंति सङ्घस्स। तह कप्पे भणियमिणं, सम्म पइट्ठवणवयणाओ। द्रव्यं वासकु सुमधूपकषायमृत्तिकातैलोन्मीलनकारि लक्षणम्, तत्प्रधानः स्तवो द्रव्यस्तवो, भावप्रधानत्वान्निर्देशस्य, ततो द्रव्यस्तवत्वात् कारणात्, इतिहेतौ, स च दर्शित एव / केचनैके, बिम्बप्रतिष्ठा सर्वज्ञप्रतिनिधेस्तद्गुणाध्यारोपलक्षणां, भणन्ति जल्पन्ति, श्राद्धस्य श्रावकस्य / अयं तेषामाशयः यतिधर्मो हि भावस्तवप्रधानः, स च प्रतिष्ठायां क्रियमाणायां पूर्वोक्तद्रव्यव्यापारणतो न सम्यग्जाघटीति, तथा प्रकारेण, कल्पे छेदग्रन्थविशेष, भणितं प्रतिपादितम, इदं प्रतिष्ठाविधानं, सम्यक् प्रतिष्ठापनवचनात्-"सावओ कोइ पढम जिणपडिमाएपइट्ठवणं करेइ'' ति भणनात् / श्रावकः कश्चित्प्रथमम् आद्यं, जिनप्रतिमाया जिनमूर्तेः, प्रतिष्ठापनं प्रतिष्ठा, करोति विदधाति / गाथायां च प्रथमकरोत्यादिशब्दानुपादानं छन्दोवशात्न कृतं, सूचनाच सूत्रस्येति। अतः स्थितमेतत-कारणद्यादुक्तलक्षणात् श्रावक एव प्रतिष्ठां करोति, न साधुरिति। साम्प्रतं पूर्वपक्षार्थी प्रथमपक्षस्य परिहारं दातुका मस्तदनुष्टानेनैव चोत्तरं गाथाऽर्द्धनाऽऽहसयमामिलाण दाम, खिवंति सड्ढीण खंधदेसम्मि / / स्वयमात्मना, अम्लानां सार्द्रा . दाम माला, क्षिपन्त्यशापयन्ति, श्राद्धीना श्राविकाणां, स्कन्धदेशे ग्रीवायाम् / अयमभिप्रायः-- यदि द्रव्यस्तवभीतैर्भवद्भिः प्रतिष्ठा न क्रियते, किमित्युपधानविधी मालाऽऽरोपणं विधीयते? अम्लानादित्वेनास्यापि साध्वनुचितद्रव्यस्तवत्वात्,इदमपि कर्तुं न युज्यत इति / एवमुक्तः परः स्वमतस्थित्यर्थ यद्वदिष्यति, तत् तृतीयपादेनाहअह सत्थे भणियमिणं, ति अथेत्याचार्यवचनानन्तर्यार्थम्, शास्त्रे महानिशीथाख्ये, भणितमुक्तम्, इदं मालारोपणविधानम्, इतिर्हेतावतो विधीयत इति / अस्यापि न्यायत उत्तरं चरमपादेनऽऽह... तत्थिमा जुत्ति वत्तव्वा॥ तत्र शास्त्रमणने,(इम ति) इयं वक्ष्यमाणा, युक्तिरवितथभणितिः, वक्तव्या वाच्येति गाथार्थः। तामेवाहसत्थं पि बहुमयं ते, रइयं जं पुव्वसूरिपवरेहिं / ताणाऽऽयरणं नणु मू-ढ! होइ गज्झं विसेसेण / /

Loading...

Page Navigation
1 ... 1296 1297 1298 1299 1300 1301 1302 1303 1304 1305 1306 1307 1308 1309 1310 1311 1312 1313 1314 1315 1316 1317 1318 1319 1320 1321 1322 1323 1324 1325 1326 1327 1328 1329 1330 1331 1332 1333 1334 1335 1336 1337 1338 1339 1340 1341 1342 1343 1344 1345 1346 1347 1348 1349 1350 1351 1352 1353 1354 1355 1356 1357 1358 1359 1360 1361 1362 1363 1364 1365 1366 1367 1368 1369 1370 1371 1372 1373 1374 1375 1376 1377 1378 1379 1380 1381 1382 1383 1384 1385 1386 1387 1388