Book Title: Abhidhan Rajendra Kosh Part 03
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan

View full book text
Previous | Next

Page 1306
________________ चेइय १२८२-अभिधानराजेन्द्रः-भाग 3 चेइय पाथा डेअपाडिहेर, देवागमसोहिअंचेव // 1 // दंसानाणचरित्ता-राहणकजे जिणत्तिअं कोइ / पभिडिनमोकार, उज्जमिउं कोइ पंच जिणा // 2 // कर लाणतवमहत्था, उज्जमिउं भरहवासभावि त्ति / बहुभाणविसेसाओ, कोई कारिति चउवीसं // 3 // उधोसं सतरिसयं, नरलोए विहरइ ति भत्तीए। सरिसयं पि कोई, बिंबाणं कारइ धणड्डो / / 4 / / तमात्रितीर्थी पञ्चतीर्थीचतुर्विंशतिपट्टादिकारणं न्याय्यमेव दृश्यते, तथा सति तत्प्रक्षालनाद्यपि निर्दोषमेव, अङ्गरूक्षणं हस्तादि च पृथक् भाजनस्थशुद्धजलेन क्षाल्यं, न तु प्रतिमाक्षालनजलेन, चन्दनादिवत्। इति जिनस्नपनविधिः। अथ पूजाविधिःपूजा चाङ्गाग्रभावभेदात् त्रिधा / तत्र स्नपनमङ्गपूजैव, ततः'अंहि 2 जानु 2 करा 6 सेषु, 8 मूर्द्धिन : पूजां यथाक्रमम्' इत्युक्तेर्वक्ष्यमा णत्वात्सृष्या नवाङ्गेषु कर्पूरकुडमादिमिश्रगोशीर्षचन्दनान्यर्चयेत् / केऽप्याहुः- पूर्व भाले तिलकं कृत्वा नवाङ्गपूजा कार्या / श्रीजिनप्रभसूरिकृतपूजाविधौ तु-''सरससुरहिचंदणेणं देवस्स दाहिणजाणुदाहिणखंधनिडालवामखंधवामजाणुलक्खणेसु पंचसु हिअएहिं सहत्थेसु वा अंगेसु पूअं काऊण पञ्चग्गकुसुमेहिं गंधवासेहिं च पुएइ'' इत्युक्तम्। ततः सद्वर्णः सुगन्धिभिः सरसैरभूपतितैर्विकाशिभिरशटितदलैः प्रत्यग्रैश्च प्रकीर्णन नाप्रका-रग्रथितैर्वा पुष्पैः पूजयेत् / पुष्पाणि च यथोक्तान्येव नह्याणि / यतः 'न शुष्कैः पूजयेद्देवं, कुसुमैर्न महीगतैः। ग विशीर्णदलैः स्पृष्ट-नाशुभैर्नाऽविकाशिभिः / / 1 / / कीटकोशापविद्धानि, शीर्णपर्युषितानि च / वर्जयेदूर्णनाभेन, वासितं यदशोभितम् / / 2 / / पूतिगन्धीन्यगन्धीनि, अम्लगन्धीनि वर्जयेत् / मलमूत्रादिनिर्माणा-दुच्छिष्टानि कृतानि च / / 3 / / सति च सामर्थ्य रत्नसुवर्णमुक्ताभरणरौप्यसौवर्णपुष्पादिभिश्चन्द्रोदयादिविचित्रदुकूलादिवस्त्रैश्चाप्यलकुर्यात् / एवं चान्येषामपि भाववृद्ध्यादि स्यात् / यतः-''पवरेहिँ साहणेहिं, पायं भावो वि जायए पवरो / न य अन्नो उवओगो, एएसि सयाण लट्ठयरो'' // 1 / / त्ति / श्राद्धविधिवृत्तौ-"ग्रन्थिम 1 वेष्टिम 2 पूरिम 3 संधातिम 4 रूपचतुर्विधप्रधानाम्लानविध्यानीतशतपत्रसहस्रपत्रजातीकेतकचम्पकादिविशिष्टपुष्पैर्माला 1 मुकुट 2 शिरस्कं 3 पुष्पगृहादि विरचयेदिति विशेषः / चन्दनपुष्पादिपूजा च तथा कार्या यथा जिनस्य चक्षुर्मुखाच्छादनादि न स्यात, श्रीकताऽतिरकेश्च स्यात्, तथैव द्रष्णां प्रमोदवृद्ध्यादिसंभवात्। अन्या. लाप्रकारकुसुमाञ्जलिमोचनपञ्चामृतप्रक्षालनशुद्धादकधाराप्रदान कुडमकर्पूरादिमिश्रचन्दनविलंपनाङ्गीविधानगोरोचनमृगमदादिभयतिलकपभङ्गयादिकरणप्रमुखो भक्तिचेत्यप्रतिमापूजाधिकारे वक्ष्यमाणो गया था जिनस्य हस्ते सोवर्णबीजपूरनालिकरपूनपालनागवल्लीदलनाकमुद्रिकादिमोचनं कृष्णागुर्वादिधूपो क्षेपसुगमवाप्रपाद्यपि सर्वमङ्गपूजायामन्तर्भवति। तथोक्त वृहद्भाष्ये"पदणविलवणआहरणवत्थफलगंधधूवपुप्फेहिं / कीरइ जिणगपूआ, तत्थ विही एस नायव्वो"॥१॥ ति / तत्र धूपो जिनस्य वामपार्वे कार्य इत्यङ्गपूजा / ततो घृतपूर्ण प्रदीपैः शाल्यादितन्दुलाक्षतैर्बीजपूरादिनानाफलैः सर्वनैवेद्यैर्निमर्लोदकभृतशङ्खादिपाश्च पूजयेत् / तत्र प्रदीपो जिनस्य दक्षिणपार्श्वे स्थाप्यः, अक्षतैश्चाखण्डै रौप्यसौवणैः शालेयैर्वा जिनस्य पुरतो दर्पण 1 भद्रासन 2 वर्द्धमान ३श्रीवत्स 4 मत्स्ययुग्म 5 स्वस्तिक 6 कुम्भ७ नन्द्यावर्त 8 रूपाष्टमङ्गलानालेखयेत्। अन्यथा वा ज्ञानदर्शनचारित्राराधननिमित्तं सृष्ट्या पुञ्जत्रयेण पट्टादौ विशिष्टाक्षतान् पूगादिफलं च ढौकयेत् / नवीनफलागमे तु पूर्व जिन्नस्य पुरतः सर्वथा ढौक्य, नैवेद्यमपि सति सामर्थ्य कूराद्यशनशर्करागुडादिपानफलादिखाद्यताम्बूलादिखाद्यान्, ढौकयेत् / नैवेद्यपूजा च प्रत्यहमपि सुकरा, महाफला च धान्यस्य च विशिष्य, आगमेऽपि राद्धधान्यस्यैव प्रतिपादनात; यत आवश्यकनियुक्तौ समवसरणाधिकारे 'कीरइ बलीति," निशीथेऽपि-"तओ पभावईए देवीए सव्वं बलिमाई काउं भणिअ-देवाहिदेवो वद्धमाणसामी तस्स पडिमा कीरओ त्ति वाहिओ कुहाडो दुहा जायं पिच्छइ सव्वालंकारविभूसि भगवाओ पडिम' निशिथपीठेऽपि-(बलि त्ति) असिवोवसमानिमित्त कूरो किज्जइ / महानिशीथेऽपि तृतीयाध्ययने-'अरिहंताणं भगवंताणं गंधमल्लपईवसंमज्जणोवलेवणविच्छित्तिबलिवत्थधूवाईएहिं पूआसक्कारेहिं पइदिणम भवणं पकुव्वाणा तित्थुत्थप्पणं करामो त्ति' / ततो गोशीर्षचन्दनरसेन पञ्चाङ्गुलितलैमण्डलालेखनादि पुष्पप्रकराऽऽरात्रिकादिगीतनृत्यादि च कुर्यात्। सर्वमप्येतदप्रपूजैव;यद्भाष्यम्-''गंधव्वनट्टवाइअलवणजलारत्तिआइ दीवाई / जं किचं तं सव्वं, पि ओ अरइ अग्गपूआए.११ / इत्यग्रपूजा / भावपूजा तु जिनपूजाव्यापारनिषेध-रूपतृतीयनषेधिकीकरणपूर्वजिनादक्षिणदिशि पुमान, स्त्री तु वामदिशिं, आशातनापरिहारार्थ जघन्यतोऽपि संभवे नवहस्तमानादसंभवे तु हस्तहस्तार्द्धमानादुत्कृष्टतस्तुषष्टिहस्तमानादवग्रहाबहिः स्थित्वा चैत्यवन्दना विशिष्टस्तुत्यादिभिः कुर्यात्। आह च--"तइआ उ भावपूआ, ठाउं चिइवंदणोचिए देसे। जहसत्ति वित्तथुइ थु-त्तमाइणा देववंदणयं / / 1 // निशीथेऽपि-''सो उ गंधारसावओ थयथुईहिं थुणतो तत्थ गिरिगुहाए अहोरत्तं निवसिओ'। तथा वसुदेवहिण्डौ-"वसुदेवो पचूसे कयसमत्त-सावयसामाइआइनिअमो गहिअपञ्चक्खाणो कयकाउस्सग्गथुइवंदणो त्ति' / एवमनेकत्र श्रावकादिभिरपि कायोत्सर्गस्तुत्यादिभिश्चैत्यवन्दना कृतेत्युक्तम्। (ध०) (स्तुतिभेदनिरूपणम् 'थुइ शब्दे वक्ष्यते') गीतनृत्या-द्यग्रपूजायामुक्त भावपूजायामप्यवतरति; तच्च महाफलत्वान्मुख्यवृत्त्या स्वयं करोत्युदायननृपराज्ञी प्रभावती यथा / यन्निशीथचूर्णिः'' पभावई-हाया कयबलिकम्मा कयकोउअमंगल्ला सुकिल्लवासपरिहिआ० जाव अहमी चउद्दसी सुअभत्तिरागेण य सयमेव राओ नहोवयारं करेइ, राया वितयाणुवित्तीए मरुयं वाएइ" इति / पूजाकरणावसरे चाहत छद्मस्थकेवलिस्थसिद्धस्थावस्थात्रयं भावयेत् / यद्भाष्यम्-''ण्हवणचगे हि छउमत्थवत्थपडिहारगेहि केवलिअं। पलिअंकुच्चग्गेहि अ, जिणररा भावित सिद्धत्तं / / 1 / / " स्नापकैः परिकरोपरिघटितगजारूढकरकलितकलशैरमरैरर्चकैश्च तत्रैव घटितमालाधारैः कृत्वा जिनस्य छद्मस्थावस्था भावयेत् / छद्मस्थावस्था त्रिधाजन्मावस्था, 1 राज्यावस्था 2. श्रामण्यावस्था च 3 / तत्र स्नपनकारैर्जन्मावस्था 1, मालाधारै राज्यावस्था 2, श्रामण्यावस्था भगवतोऽपगतके शशीर्षमुखदर्शना

Loading...

Page Navigation
1 ... 1304 1305 1306 1307 1308 1309 1310 1311 1312 1313 1314 1315 1316 1317 1318 1319 1320 1321 1322 1323 1324 1325 1326 1327 1328 1329 1330 1331 1332 1333 1334 1335 1336 1337 1338 1339 1340 1341 1342 1343 1344 1345 1346 1347 1348 1349 1350 1351 1352 1353 1354 1355 1356 1357 1358 1359 1360 1361 1362 1363 1364 1365 1366 1367 1368 1369 1370 1371 1372 1373 1374 1375 1376 1377 1378 1379 1380 1381 1382 1383 1384 1385 1386 1387 1388