Book Title: Abhidhan Rajendra Kosh Part 03
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan
View full book text
________________ चेइय १२८१-अभिधानराजेन्द्रः-भाग 3 चेइय चः समुच्चये, अन्यो जिनपतिपूजातोऽपरः, उपयोगो विनियोगस्थानम, एतेषां प्रवरसाधनानाम्, सतां विद्यमानानाम, लष्टतरः प्रधानतरो भवति / यदाह-'देहः पुत्रः कलत्रं वा, संसारायैव सत्कृतः / वीतरागस्तु भव्यानां, संसारोच्छित्तये भवेत्॥१॥" इत्यतः प्रवरपुष्पादिभिः पूजा विधेया, इति गाथार्थः / / 16 // अमुमेवार्थ भावयन्नाहइहलोयपारलोइय-कज्जाणं पारलोइ अहिगं। तं पिहु भावपहाणं, सो वि य इय कज्जगम्मो ति।। 17 // / ऐहलौकिकपारलौकिक कार्ययोर्वर्तमानभवपरभवप्रयोजनयोः साध्ययोर्मध्ये, पारलौकिकं पारभविकम्, अधिकं प्रधानतरं, विशेषतस्तस्य साधनीयत्वात्, तदसाधने बहुतमानर्थसंभवात् / पारलौकिक कृत्यं च जिनपूजेत्यतो नान्यदुपयोगस्थानं लपतरं प्रवरसाधनानामिति / तत्र च यत्प्रधानं तद्दर्शयितुमाह-(तं पि हु त्ति) तत्पुनः पारलौकिकं कार्यम् / भाव आत्मपरिणामः प्रधानः साधकतयोत्तमो यस्मॅिस्तद्भावप्रधानं, शुभभावसाध्यम् / अतोऽसौ भावविशेषो विशिष्ट पारलौकिककार्यार्थिना समाश्रयणीय इति हृदयम् / यदि भावप्रधानं ततः किमित्याह-(सो वि य त्ति) स पुनः पारलौकिकार्यहेतुभूतो भावः / इति कार्यगम्य इत्येवंविधमनन्तरोक्तं यत्कार्य भावस्य कृत्यं पूजार्थं प्रवरपुष्पायुपादानुरूपं, तेन यो गम्यो निश्चेतव्यः स इति कार्यगम्यः, इतिशब्दः समाप्तौ। इदमुक्तं भवति-परलोकसाधनहेतुभूतशुभभावकार्यत्वात्प्रवरसाधनोपादानस्य शुभभावं सफलयद्भिस्तद्विधेयं भवति, इति गाथार्थः / / 17 // अथाधिकृतद्वारं निगमयन्नाहता नियविहवऽणुरूवं, विसिट्ठपुप्फाइएहि जिणपूजा। कायव्वा बुद्धिमया, तम्मी बहुमाणसारा य / / 18 / / (ता इति) यस्मात्प्रवरसाधनैः प्रवरो भावो भवतीत्याधुक्तं, तत्तस्माद्धेतोर्निजविभवस्य स्वकीयविभूतेरनुकूलं स्वभावो यस्य पूजाकरणस्य तन्निजविभवानुरूपम्। कर्त्तव्येति क्रियाया विशेषणमिदम् / विशिष्टपुष्पादिभिरुक्तस्वरूपैः, जिनपूजाऽहंदर्चनम्, कर्तव्या विधेया, बुद्धिमता धीमता / बुद्धिमानेव ह्युपादेयोपादानक्षमो भवतीति बुद्धिमतेत्युक्तम् / तथा तस्मिन् जिने बहुमानसारा प्रीतिप्रधाना / तद्यथा-''अनुपकृतपरहितरतः, शिवदस्त्रिदशेशपूजितो भगवान्। पूज्यो हितकामानां, जिननाथो नाथताहेतुः" || 1 // चशब्दः पूर्वोक्तविशेषणापेक्षया समुच्चयार्थः, इति गाथार्थः // 18 // पञ्चा०४ विव० / अथ विधिद्वारनिरूपणायाऽऽहप्रमार्जितपवित्रावघर्षेऽसंसक्तशोधितजात्यकेसरकर्पूरादिमिश्रश्रीखण्ड संघर्घ्य भाजनद्वये पृथगुच्चारयेत्। तथा संशोधितजात्यधूपघृतपूर्णप्रदीपाऽखण्डचोक्षादिविशेषाक्षतपूगफलविशिष्टानुच्छिष्टनैवेद्यहृद्यफलनिर्मलोदकभृतपात्रादिसामग्री संयोजयेदेव द्रव्यतः शुचिता / भावतः शुचिताऽनुरागद्वेषकषायैरैहिकामुष्मिकस्पृहाकौतुकव्याक्षेपादित्यागेनैकाग्रचित्तता। उक्तं च"मनोवाक्कायवस्त्रोर्वी -पूजोपकरणस्थितेः। शुद्धिः सप्तविधा कार्या, श्रीअर्हत्पूजनक्षणे' / / 1 / / एवं द्रव्यभावाभ्यां शुचिः सन् गृहचैत्ये"आश्रयन् दक्षिणां शाखां, पुमान् योषित्त्वदक्षिणाम्। यत्नपूर्वे प्रविश्यान्तर्दक्षिणेनाहिणा ततः // 2 // सुगन्धिमधुरैर्द्रव्यैः, प्राङ्मुखो वाऽप्युदड्मुखः।। वामनाड्यां प्रवृत्तायां, मौनवान् देवमर्चयेत् // 3 // इत्याद्युक्तेन नैषेधिकीत्रयकरणप्रदक्षिणात्रयचिन्तनादिकेन च विधिना देवताऽवसरप्रमार्जनपूर्व शुचिपट्टकादौ पद्मासनासीनः पूर्वोत्सारित-- द्वितीयपात्रस्थचन्दनेन देवपूजासत्कचन्दनभाजनाद्वा पात्रान्तरे हस्ततले वा गृहितचन्दनेन कृतभालकण्ठहदुदरतिलको रचितकर्णिकाङ्गदहस्त कङ्गणादिभूषणः चन्दनचर्चितभूषितभुजो लोमहस्तकेन श्रीजिनाङ्गानिर्माल्यमपनयेत् / निर्माल्यं च-"भोगविणट्ट दव्वं, निम्मल्लं विति गीअत्था' / इति वृहद्भाष्यवचनात् यज्जिन बिम्बारोपितं सद्विच्छायीभूतं विगन्धं जातं दृश्यमानं च निःश्रीकं न भव्यजनमनःप्रमोदहेतुस्तन्निर्माल्य ब्रूवन्ति बहुश्रुता इति सङ्घाचारवृत्त्युक्तेश्च भोगविनष्ट मेव, न तु विचारसारप्रकरणोक्तप्रकारेण ढौकिताक्षतादेनिर्माल्यत्वमुचितम्, शास्त्रान्तरे तथा दृश्यमानत्यादक्षोदक्षमत्वाच्च, तत्त्वं पुनः केवलिगम्यम्। वर्षादौ च निर्माल्यं विशेषतः कुन्थ्वादिसंसक्तेपृथग पृथग् जनानाक्रम्य शुचिस्थाने त्यज्यते, एवमाशातनाऽपि न स्यात् / स्नात्रजलमपि तथैव, ततः सम्यक् श्रीजिनप्रतिमाः प्रमाय॑ उच्चैः स्थाने भोजनादावव्यापार्यपवित्रपात्रे सस्थाप्य च करयुगधृतशुचिकशादिनाऽभिषिऽञ्चेजलं च पूर्व घुसृणाधुन्मिश्रं कार्य, यतो दिनकृत्ये - "घुसिणकप्पूरमीसं, काउं गंधोदगं वरं / तओ भुवणनाहस्स, व्हावेई भत्तिसंजुओ' // 1 // घृशृणं कुडम, कर्पूरो घनसारस्ताभ्यां मिश्रं, तुशब्दात्सर्वोषधिचन्दनादिपरिग्रह इति तद्वृत्तिः / स्नपनकाले च--''बालत्तणम्मि सामिअ,! सुमेरुसिहरम्मि कणयकलसेहिं / तिअसासुरेहिण्हविओ, ते धन्ना जेहिँ दिवो सि" // 1 // इत्यादि विचिन्त्य पूजाक्षणे च मुख्यवृत्त्या मौनमेद कार्य, तदसक्तो सावधं त्याज्यमेव, अन्यथा नैषेधिकीकरणनैरर्थक्यापत्तेः, कण्डूयनाद्यपि हेयमेव / यतः-"कायकंडूअणं वजे, तहा खेलविगिचणं / थुइथुत्तभणणं च, पूअंतो जगबंधुणो / / 1 / / " ततः सुयत्नेन बालककूर्चिको व्यापार्य केनाङ्गरूक्षणेन सर्वतो निर्जलीकृत्य द्वितीयेन च धूपितमृदूज्ज्वलेन तेन मुहुः 2 सर्वतः स्पृशेत, एवमङ्गरूक्षणद्वयेन सर्वप्रतिमा निर्जलीकार्या। यत्रस्वल्पोऽपिजलक्लेदस्तिष्ठति, तत्र 2 श्यामिका स्यादिति सा सर्वथा व्यपास्येत, न च पञ्चतीर्थी चतुर्विशतिपट्टकादौ मिथ:".........................सूरिआभदेवस्स / जीवाभिगमे विजया-पुरीऐं विजयाइदेवाणं // 1 // भिंगाइलोमहत्थय--लूहणया धूवदहणमाईअं। पडिमाण सकदाणय-पूआए इक्कयं भणिअं // 2 // निव्वुअजिणदसकहा-सग्गसमुग्गेसु तिसु विलोएसु / अन्नोन्नं संलग्गा, न्हवणजलाईहिँ संपुट्ठा॥ 3 // पुव्वधरकालविहिआ, पडिमाई संति केसु वि पुरेसु / वत्तक्खा 1 खेत्तक्खा 2 महक्खया, 3 गथें दिट्ठा य / / 4 / / " (गंथें दिट्ठत्ति) ग्रन्थे प्रतिष्ठाषोडशकादौ दृष्टा / (ध०) 'मालाइआधराण वि, धुवणजलाई फुसेइ जिणबिंबं / पुत्थयपत्ताईण वि, उवरुवरि फरिसणाईअं।। 5 / / ता नज्जइ नो दोसो, करणे चउवीसवट्टयाईणं। आयरणाजुत्तीओ, गंथेसु अदिस्समाणत्ता / / 6 // " बृहद्भाष्येऽप्युक्तम्जिणरिद्धिदसणत्थं, एगं कारेइ कोइ भत्तिजुओ।

Page Navigation
1 ... 1303 1304 1305 1306 1307 1308 1309 1310 1311 1312 1313 1314 1315 1316 1317 1318 1319 1320 1321 1322 1323 1324 1325 1326 1327 1328 1329 1330 1331 1332 1333 1334 1335 1336 1337 1338 1339 1340 1341 1342 1343 1344 1345 1346 1347 1348 1349 1350 1351 1352 1353 1354 1355 1356 1357 1358 1359 1360 1361 1362 1363 1364 1365 1366 1367 1368 1369 1370 1371 1372 1373 1374 1375 1376 1377 1378 1379 1380 1381 1382 1383 1384 1385 1386 1387 1388