Book Title: Abhidhan Rajendra Kosh Part 03
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan

View full book text
Previous | Next

Page 1307
________________ चेइय १२८३-अभिधानराजेन्द्रः-भाग 3 चेइय त्सुज्ञानैव, प्रातिहार्येषु परिकरोपरितनकलशोभयपार्श्वघटितैः पत्रैः कङ्केल्लिः 1, मालाधारैः पुष्पवृष्टिः 2, वीणावंशकरैः प्रतिमोभयपार्श्ववतिभिर्दिव्यो ध्वनिः 3, शेषाणि स्फुटान्येव / इति भावपूजा / अन्यरीत्याऽपि पूजात्रयं बृहद्भाष्याधुक्तं यथा--- ''पंचोवयारजुत्ता, पूआ अट्ठोवयारकलिआ य / रिद्धिविसेसेणं पुण, नेआ सव्वोवयारा वि॥१॥ तत्थ य पंचुवयारा, कुसुमऽक्खयगंधधूवदीवेटिं। कुसुमक्खयगंधपई-वधूवनेवेजफलजलेहिं पुणो / / 2 / / अट्टविहकम्मदलणी, अदुवयारा हवइ पूआ। सव्वोवयारपूया, हवणऽचणवत्थभूसणाईहिं / / 3 / / फलबलिदीवाईहिं, नट्टगिआरत्तिआहिं ति / / ' शास्त्रान्तरे चानेकधाऽपि पूजाभेदा उक्ताः सन्ति। तद्यथा"सयमाणयणे पढमा, बीआ आणावणेण अन्नेहि। तइआ मणसा संपा-मणेण वरपुप्फमाईणं' / / 1 / / इति कायवाड्मनोयोगितया करणकारणानुमतिभेदतया च पूजात्रिकम् / तथा ''पूअं पि पुप्फामिसथुइपडिवत्तिभेअओ चउव्विहं पि जहासत्तीए कुज्जा'' / ललितविस्तारादौ तु पुष्पामिषस्तोत्रप्रतिपूजानां यथोत्तरं प्राधान्यमित्युक्तं, तत्राऽऽमिषमशनादिभोग्यवस्तुप्रतिपत्तिः, पुनरविकलाप्तोपदेशपरिपालना इत्यागमोक्तं पूजाभेदचतुष्कम् / तथा"दुविहा जिणिंदपूआ, दव्वे भावे अ तत्थ दव्वम्मि। दव्वेहि जिणपूआ, जिणआणापालणं भावे'' // 1 // इति भेदद्वयेऽपि / तथा सप्तभेदा यथा"हवण विलेवण अंग-म्नि चक्खुजुअलं च वासपूआए। पुप्फारुहणं माला-रुहणं तह वन्नयारुहणं // 1 // चुन्नारूहणं जिणपुंगवाण आहरणारोहणं चेव / पुप्फगिहपुप्फपगरो, आरत्ती मंगलपईवो / / 2 / / दीवो धूयुक्खेवो, नेवजं सुहफलाण ढोअणवं / गीअं नट्ट वज़, पुआभेआ इमे सतरा" // 3 // एकविंशतिभेदास्त्वनुपदमेव वक्ष्यमाणा ज्ञेयाः / एते सर्वेऽप्यङ्गादि पूजात्रये सर्वव्यापकेऽन्तर्भवन्ति। अङ्गादिपूजात्रयफलं त्वेवमाहुः"विग्धोवसामगेगा, अब्भुदयसाहणी भये बीआ। निव्वुइकरणी तइआ, फलया उ जहत्थनामेहिं / / 1 / ' सात्विक्यादिभेदैरपि पूजात्रैविध्यमुक्तं यतो विचारामृतसंग्रहे"सात्विकी राजसी भक्ति-स्तामसीति त्रिधाऽथवा / जन्तोस्तत्त्वादभिप्राय-विशेषादहतो भवेत् // 1 // अर्हत् सम्यग्गुणश्रेणि-परिज्ञानेकपूर्वकम्। अमुञ्चता मनोरङ्ग-मुपसर्गेऽपि भूयसि // 2 // अर्हत्संबन्धिकार्यार्थ, सर्वस्वमपि दित्सुना। भव्याङ्गिना महोत्साहात्, क्रियते या निरन्तरम् / / 3 / / भक्तिः शक्त्यनुसारेण, निःस्पृहाशयवृत्तिना। सा सात्विकी भवेद्भक्ति-र्लोकद्वयफलावहा / / 4 / / यदैहिकफलप्राप्ति हेतवे कृतनिश्चया। लोकरञ्जनवृत्त्यर्थ, राजसी भक्तिरुच्यते / / 5 / / द्विषदां यत्प्रतीकारकृते, या कृतमत्सरम् / दृढाशयं विधीयेत, सा भक्तिस्तामसी मता॥ 6 // रजस्तमोमयी भक्तिः सुप्रापा सर्वदेहिनाम् / दुर्लभा सात्विकी भक्तिः, शिवावधिसुखावहा" / / 7 / / अत्र च प्रागुक्तमगाग्रपूजाद्वयं चैत्यविम्बकारण यात्रादिश्च द्रव्यस्तवः / यदा"जिणभवणबिंबठावण-जत्तापूआइ सुत्तओ विहिणा। दव्वत्थओ त्ति नेओ, भावत्थयकारणत्तेणं / / 1 / / निचं चिअ संपुन्ना, जइ विहु एसा न तीरए काउं। तह वि अणुचिट्ठिअव्वा, अक्खयदीवाइदाणेणं / / 2 / / एग पि उदगबिंदू, जह पक्खित्तं महासमुद्दम्मि। जायइ अक्खयमेअं, पूआ वि हु वीअरागसु // 3 / / एएणं वीएणं, दुक्खाइ अपाविऊण भवगहणे। अचतुदारभोए, भोतुं सिज्झति सव्वजिआ।। 4 / / पूआए मणसंती, मणसंतीए अ उत्तमं झाणं / सुहझाणेण य मुक्खं, मुक्खे सुक्खं निराबाधं" / / 5 / / इति / पूजादिविधिसंग्राहक प्रसिद्धोमास्वातिवाचककतं प्रकरणं चैवम्"स्नान पूर्वाऽऽमुखीभूय, प्रतीच्यां दन्तधावनम्। उदीच्यां श्वेतवस्त्राणि, पूजा पूर्वोत्तरामुखी / / 1 / / गृहे प्रविशतां वाम-भागे शल्यविवर्जिते। देवताऽवसरं कुर्यात, सार्द्धहस्तोवभूमिके / / 2 // नीचभूमिस्थितं कुर्याद, देवताऽवसरं यदि। नीचैनीचैस्ततो वंशः, संतत्याऽपि सदा भवेत्॥३॥ पूजकः स्याद्यथा पूर्व-उत्तरस्याश्च संमुखः। दक्षिणस्या दिशो वयं, विदिग्वर्जनमेव हि // 4 // पश्चिमाभिमुखं कुर्यात्, पूजा जैनेन्द्रमूर्तये / अन्यत्र संततिच्छेदो, दक्षिणस्या न सन्ततिः / / 5 / / आग्नेय्यां तु यदा पूजा, धनहानिर्दिने दिने / वायव्यां संततिर्नेव, नैर्ऋत्यां च कुलक्षयः॥ 6 // ऐशान्यां कुर्वता पूजा, संस्थिति व जायत। अंहि 2 जानु 2 करां 6 सेषु, मूर्द्धिन् / पूजा यथाक्रमम् / / 7 / / श्रीचन्दनं विना नैव, पूजा कार्या कदाचन / भाले कण्ठे हृदम्भोजो-दरे तिलक कारणम्॥६॥ नवभिस्तिलकैः पूजा, करणीया निरन्तरम् / प्रभाते प्रथम वास-पूजा कार्या विचक्षणैः / / 6 / / मध्याहे कुसुमैः पूजा, संध्यायां धूपदीपकृत्। वामांशे धुपदाहः स्या-दग्रतुरंत सन्मुखम् // 10 // अर्हतो दक्षिणे भागे, दीपस्य विनिवेशनम्। ध्यानं तु दक्षिणे भागे, चैत्यानां वन्दनं तथा / / 11 / / हस्तात्प्रस्खलितं क्षितौ निपतितं लग्नं क्वचित्पादयोयन्मूद्धर्नोपगतं धनं कुयसनैभिरधो यद् भृशम् / स्पृष्ट दुष्टजननिरभिहतं यद्दूषितं कीटकैस्त्याज्यं तत्कुसुमं दलं फलमथोभक्तैर्जिनप्रीतये / / 12 / / नैकपुष्पं द्विधा कुर्याद, न छिन्द्यात्कलिकामपि। चम्पकोत्पलभेदेन, भवेद्दोषो विशेषतः / / 13 / / गन्धधुपाक्षतैः सग्भिः, प्रदीपैर्वलिवारिभिः / प्रधानैश्च फलैः पूजा, विधेया श्रीजिनेशितुः // 14 // शान्तौ श्वेतं तथा पीतं, लाभे श्याम पराजये।

Loading...

Page Navigation
1 ... 1305 1306 1307 1308 1309 1310 1311 1312 1313 1314 1315 1316 1317 1318 1319 1320 1321 1322 1323 1324 1325 1326 1327 1328 1329 1330 1331 1332 1333 1334 1335 1336 1337 1338 1339 1340 1341 1342 1343 1344 1345 1346 1347 1348 1349 1350 1351 1352 1353 1354 1355 1356 1357 1358 1359 1360 1361 1362 1363 1364 1365 1366 1367 1368 1369 1370 1371 1372 1373 1374 1375 1376 1377 1378 1379 1380 1381 1382 1383 1384 1385 1386 1387 1388