Book Title: Abhidhan Rajendra Kosh Part 03
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan
View full book text
________________ चेइय १२८८-अभिधानराजेन्द्रः-भाग 3 चेइय "गंधाइड्डिअमहुअर--मणहरझंकारसद्दसंगीआ। जिणचलणोवरि मुक्का, हरउ तुह कुसुमंजली दुरिअं' ||1 // इत्यादिपाठैः प्रतिगाथादिपाठं जिनचरणोपरि श्रावकेण कुसुमाअलिपुष्पाणि क्षेप्याणि, सर्वेषु कुसुमाञ्जलिपाठेषु तिलकपुष्पपत्रधूपादिविस्तरो ज्ञेयः / अथोदारमधुरस्वरेणाधिकृतजिनजन्माभिषेक-- कलशपाठः, ततो घृतेक्षुरसदुग्धदधिसुगन्धिजलपञ्चामृतैः स्नात्राणि, स्नात्रान्तरालेषु च धूपो देयः, स्नात्रकालेऽपि जिनशिरः पुष्पैरशून्य कार्यम्। यदाहुदिवेतालाः श्रीशान्तिसूरयः"आस्नात्रपरिसमाप्ते-रशून्यमुष्णीषदेशमीशस्य। सान्तनिाद्धारा-पातं पुष्पोत्तमैः कुर्यात् // 1 // स्नात्रे च क्रियमाणे निरन्तरं चामरसंगीततूर्यांद्याडम्बरः सर्वशक्त्या कार्यः, सर्वेः स्नात्रे कृते पुनरकरणाय शुद्धजलेन धारा देया। तत्पाठश्यायम्"अभिषेकतोयधारा, धारेव ध्यानमण्डलाग्रस्य। भवभवनभित्तिभागान्, भूयोऽऽपि भिनत्तु भागवती // 1 // " ततोऽङ्गरूक्षणविलेपनादिपूजा प्राक्पूजातोऽधिका कार्या, सर्वप्रकारर्धान्यपक्वान्नशाकविकृतिफलादिभिर्बलिढौकनं, ज्ञानादिरत्नत्रयाढ्यस्य लोकत्रयाधिपतेर्भगवतोऽग्रे पुञ्जत्रयेणोचितं स्नात्रपूजादिकं पूर्वश्रावकैवृद्धलघुव्यवस्थया, ततः श्राविकाभिः कार्य ,जिनजन्ममहेऽपि पूर्वमच्युतेन्द्रः परिवारयुतः, ततो यथाक्रममन्ये इन्द्राः स्नात्रादि कुर्वन्ति, स्नात्रजलस्य च शेषावत् शीर्षादौ क्षेपेऽपि न दोषः संभाव्यः। यदुक्तं हैमश्रीवीरचरित्रे"अभिषेकजल तत्तु, सुरासुरनरोरगाः। ववन्दिरे मुहुः सर्वाङ्गीण च परिचिक्षिपुः11१॥' श्रीपद्मचरित्रेऽप्येकोनत्रिंशे उद्देशे आषाढशुक्लाष्टम्या आरभ्य दशरथनृपकारिताष्टाहिकाचैत्यस्नात्रमहाधिकारे"तं ण्हवणसंतिसलिलं, नरवइणा पेसिअंसभजाणं / तरुणवलयाहि नेउं, बूढं चिअ उत्तमंगेसु / / 1 / / कंचुइहत्थोवगयं,जाव य गंधोदयं चिरावेइ। ताव य वरगा महिसी, पत्ता सोगं च कोहं च / / 2 / / सा कंचुइणा कुद्धा, अहिसित्ता तेण संतिसलिलेणं / तिचविय माणसग्गी, पसन्नहिअया तओ जाया // 3 // बृहच्छान्तिस्तवेऽपि शान्तिपानीयं मस्तके दातव्यमित्युक्तम्। श्रूयतेऽपि जरासन्धमुक्तजरयोपद्रुतं स्वसैन्यं श्रीनेमिगिरा कृष्णेनाराद्धनागेन्द्रात्पातालस्थश्रीपार्श्वप्रतिमां शङ्केश्वरपुरे आनाय्य तत्रनपनाम्बुना जिनदेशनासद्मनि नृपाद्यैः प्रक्षिप्तं, क्रूररूपं बलिमर्धपतितं देवा गृह्णन्ति, तदर्वार्द्ध नृपः, शेषं तु जनाः, तत्सिक्थेनाऽपि शिरसि क्षिप्तेन व्याधिरुपशाम्यति, षण्मासाँश्चान्यो न स्यादित्यागमेऽपि, ततः सद्गुरुप्रतिष्ठितः प्रौढोत्सवानीतो दुकूलादिमयो माहाध्वजः प्रदक्षिणात्रयादिविधिना प्रदेयः, सर्वैर्यथाशक्ति परिधापनिका च मोच्या / अथाऽऽरात्रिक समगङ्गलदीपमर्हतः पुरस्तादुद्द्योत्यम, आसन्नं च वहिपात्रं स्थाप्यम्। तत्र लवणं जलं च पातयिष्यते। "उवणेउ मंगलं वो, जिणाण मुहलालिजालसंवलिआ। तित्थपवत्तणसमए, तिअसविमुक्का कुसुमवुट्ठी / / 1 / / इत्युक्त्वा प्रथम कुसुमवुष्टिः। ततः "उअहपडिभग्गपसरं, पयाहिणं मुणिवईकरेउणं। पडइ सलोणत्तणल-जिअंच लोणं हुअवहम्मि॥१॥ इत्यादिपाठैर्विधिना जिनस्य त्रिः पुष्पलवणजलोत्तारणादि कार्य, ततःसृष्ट्या पूजयित्वा आरात्रिकसधूपोत्क्षेप उभयत उच्चैः सजलधार परितः श्राद्धैः प्रकीर्यमाणपुष्पप्रकर"मरगयमणिघडिअविसा-लथालमाणिकमंडिअपईवो। हवणपरकरुक्खित्तो, भमउ जिणारत्तिअंतुम्हं // 44 / / इत्यादिपाठपूर्व प्रधानभाजनस्थं सोत्सवमुत्तार्यते त्रिवारम्। यदुक्तं त्रिषष्टीयादिचरित्रे'कृतकृत्य इवाथाऽप-सृत्य किञ्चित्पुरन्दरः। पुरोभूयः जगद्भर्तु-रारात्रिकमुपाददे॥१॥ ज्वलद्दीपत्विषा तेन, चकासामास कौशिकः। भास्वदोषधिचक्रेण, श्रृङ्गेणैव महागिरिः॥२॥ श्रद्धालुभिः सुरवरैः, प्रकीर्णकुसुमोत्करम्। भर्तुरुतारयामास, ततस्त्रिदशपुङ्गवः // 3 // मङ्गलप्रदीपोऽप्यारात्रिकवपूज्यते-- "कोसंबिसंठिअस्स य, पयाहिणं कुणइ मउलिअपईवो। जिण! सोमर्दसणे दिण-यरु व्व तुह मंगलपईवो॥१॥ भामिजंतो सुरसुं-दरीहिँ तुह नाह! मंगलपईवो। कणयायलस्स नजइ, भाणु व्व पयाहिणं दितो" // 2 // इति पाठपूर्व तथैवोत्तार्यते, देदीप्यमानो जिनचरणाग्रे मुच्यते, आरात्रिक तु विध्याप्यते, तेन न दोषः, प्रदीपारात्रिकादि च मुख्यवृत्त्या धृतगुडकपुरादिभिः क्रियते, विशेषफलत्वात्। लोकेऽप्युक्तम्"पुरः प्रज्ञातदेवस्य, कर्पूरण तु दीपकम्। अश्वमेधमवाप्नोति, कुलं चैव समुद्धरेत् // 1 // अत्र मुक्तालङ्कारेत्यादिगाथाः श्रीहरिभद्रसूरिकृताः संभाव्यन्ते, तत्कृतसमरादित्यचरित्रग्रन्थस्यादौ-"उवणेउ मंगलं वो,' इति नमस्कारदर्शनात् / एताश्च गाथाः श्रीतपापक्षादौ प्रसिद्धा इति न सर्वा लिखिताः, स्नात्रादौ सामाचारीविशेषेण विविधविधिदर्शनेऽपि न व्यामोहः कार्यः, अर्हद्भक्तिफलस्यैव सर्वेषां साध्यत्वात् / गणधरादिसामाचारीष्वपि भूयांसो भेदा भवन्ति, तेन यद्यद् धर्माद्यविरुद्धमर्हद्भक्तिपोषक तत्तन्न केषामप्यसंमतम् / एवं सर्वधर्मतत्त्वेष्वपि ज्ञेयम् / इह लवणारात्रिकाबृत्तारणं संप्रदायेन सर्वगच्छेषु परदर्शनष्वपि च सृष्टौ च क्रियमाणं दृश्यते। श्रीजिनप्रभसूरिकृतपूजाविधौ त्वेवमुक्तम्"लवणाईणुत्तरण, पलित्तयं सुरिमाइपुरिसेहिं / सिंहारेण अणुन्ना-यं समए सिट्ठिअंसम्म // 1 // इति। स्नात्रकरणे च सर्वप्रकारसविस्तरपूजाप्रभावनादिसंभवेन प्रेत्य प्रकृष्टफलं स्पष्टं, जिनजन्मस्नात्रकर्तचतुःषष्टिसुरेन्द्राद्यनुकारकरणादि चात्रापीति स्नात्रविधिः / ध०२ अधि०॥ विवसनैः सहाभरणविषयकःशास्त्रार्थः-- यदपि भगवत्प्रतिमाया न भूषा आभरणादिभिर्विधयेति स्वागहावष्ट डधचे तो भिदिगम्बरै रुच्यते, तदप्यहत्प्रणीताssगमापरिज्ञानस्य विजृम्भितमुपलक्ष्यते, तत्करणस्य शुमभा

Page Navigation
1 ... 1310 1311 1312 1313 1314 1315 1316 1317 1318 1319 1320 1321 1322 1323 1324 1325 1326 1327 1328 1329 1330 1331 1332 1333 1334 1335 1336 1337 1338 1339 1340 1341 1342 1343 1344 1345 1346 1347 1348 1349 1350 1351 1352 1353 1354 1355 1356 1357 1358 1359 1360 1361 1362 1363 1364 1365 1366 1367 1368 1369 1370 1371 1372 1373 1374 1375 1376 1377 1378 1379 1380 1381 1382 1383 1384 1385 1386 1387 1388