________________ चेइय १२८८-अभिधानराजेन्द्रः-भाग 3 चेइय "गंधाइड्डिअमहुअर--मणहरझंकारसद्दसंगीआ। जिणचलणोवरि मुक्का, हरउ तुह कुसुमंजली दुरिअं' ||1 // इत्यादिपाठैः प्रतिगाथादिपाठं जिनचरणोपरि श्रावकेण कुसुमाअलिपुष्पाणि क्षेप्याणि, सर्वेषु कुसुमाञ्जलिपाठेषु तिलकपुष्पपत्रधूपादिविस्तरो ज्ञेयः / अथोदारमधुरस्वरेणाधिकृतजिनजन्माभिषेक-- कलशपाठः, ततो घृतेक्षुरसदुग्धदधिसुगन्धिजलपञ्चामृतैः स्नात्राणि, स्नात्रान्तरालेषु च धूपो देयः, स्नात्रकालेऽपि जिनशिरः पुष्पैरशून्य कार्यम्। यदाहुदिवेतालाः श्रीशान्तिसूरयः"आस्नात्रपरिसमाप्ते-रशून्यमुष्णीषदेशमीशस्य। सान्तनिाद्धारा-पातं पुष्पोत्तमैः कुर्यात् // 1 // स्नात्रे च क्रियमाणे निरन्तरं चामरसंगीततूर्यांद्याडम्बरः सर्वशक्त्या कार्यः, सर्वेः स्नात्रे कृते पुनरकरणाय शुद्धजलेन धारा देया। तत्पाठश्यायम्"अभिषेकतोयधारा, धारेव ध्यानमण्डलाग्रस्य। भवभवनभित्तिभागान्, भूयोऽऽपि भिनत्तु भागवती // 1 // " ततोऽङ्गरूक्षणविलेपनादिपूजा प्राक्पूजातोऽधिका कार्या, सर्वप्रकारर्धान्यपक्वान्नशाकविकृतिफलादिभिर्बलिढौकनं, ज्ञानादिरत्नत्रयाढ्यस्य लोकत्रयाधिपतेर्भगवतोऽग्रे पुञ्जत्रयेणोचितं स्नात्रपूजादिकं पूर्वश्रावकैवृद्धलघुव्यवस्थया, ततः श्राविकाभिः कार्य ,जिनजन्ममहेऽपि पूर्वमच्युतेन्द्रः परिवारयुतः, ततो यथाक्रममन्ये इन्द्राः स्नात्रादि कुर्वन्ति, स्नात्रजलस्य च शेषावत् शीर्षादौ क्षेपेऽपि न दोषः संभाव्यः। यदुक्तं हैमश्रीवीरचरित्रे"अभिषेकजल तत्तु, सुरासुरनरोरगाः। ववन्दिरे मुहुः सर्वाङ्गीण च परिचिक्षिपुः11१॥' श्रीपद्मचरित्रेऽप्येकोनत्रिंशे उद्देशे आषाढशुक्लाष्टम्या आरभ्य दशरथनृपकारिताष्टाहिकाचैत्यस्नात्रमहाधिकारे"तं ण्हवणसंतिसलिलं, नरवइणा पेसिअंसभजाणं / तरुणवलयाहि नेउं, बूढं चिअ उत्तमंगेसु / / 1 / / कंचुइहत्थोवगयं,जाव य गंधोदयं चिरावेइ। ताव य वरगा महिसी, पत्ता सोगं च कोहं च / / 2 / / सा कंचुइणा कुद्धा, अहिसित्ता तेण संतिसलिलेणं / तिचविय माणसग्गी, पसन्नहिअया तओ जाया // 3 // बृहच्छान्तिस्तवेऽपि शान्तिपानीयं मस्तके दातव्यमित्युक्तम्। श्रूयतेऽपि जरासन्धमुक्तजरयोपद्रुतं स्वसैन्यं श्रीनेमिगिरा कृष्णेनाराद्धनागेन्द्रात्पातालस्थश्रीपार्श्वप्रतिमां शङ्केश्वरपुरे आनाय्य तत्रनपनाम्बुना जिनदेशनासद्मनि नृपाद्यैः प्रक्षिप्तं, क्रूररूपं बलिमर्धपतितं देवा गृह्णन्ति, तदर्वार्द्ध नृपः, शेषं तु जनाः, तत्सिक्थेनाऽपि शिरसि क्षिप्तेन व्याधिरुपशाम्यति, षण्मासाँश्चान्यो न स्यादित्यागमेऽपि, ततः सद्गुरुप्रतिष्ठितः प्रौढोत्सवानीतो दुकूलादिमयो माहाध्वजः प्रदक्षिणात्रयादिविधिना प्रदेयः, सर्वैर्यथाशक्ति परिधापनिका च मोच्या / अथाऽऽरात्रिक समगङ्गलदीपमर्हतः पुरस्तादुद्द्योत्यम, आसन्नं च वहिपात्रं स्थाप्यम्। तत्र लवणं जलं च पातयिष्यते। "उवणेउ मंगलं वो, जिणाण मुहलालिजालसंवलिआ। तित्थपवत्तणसमए, तिअसविमुक्का कुसुमवुट्ठी / / 1 / / इत्युक्त्वा प्रथम कुसुमवुष्टिः। ततः "उअहपडिभग्गपसरं, पयाहिणं मुणिवईकरेउणं। पडइ सलोणत्तणल-जिअंच लोणं हुअवहम्मि॥१॥ इत्यादिपाठैर्विधिना जिनस्य त्रिः पुष्पलवणजलोत्तारणादि कार्य, ततःसृष्ट्या पूजयित्वा आरात्रिकसधूपोत्क्षेप उभयत उच्चैः सजलधार परितः श्राद्धैः प्रकीर्यमाणपुष्पप्रकर"मरगयमणिघडिअविसा-लथालमाणिकमंडिअपईवो। हवणपरकरुक्खित्तो, भमउ जिणारत्तिअंतुम्हं // 44 / / इत्यादिपाठपूर्व प्रधानभाजनस्थं सोत्सवमुत्तार्यते त्रिवारम्। यदुक्तं त्रिषष्टीयादिचरित्रे'कृतकृत्य इवाथाऽप-सृत्य किञ्चित्पुरन्दरः। पुरोभूयः जगद्भर्तु-रारात्रिकमुपाददे॥१॥ ज्वलद्दीपत्विषा तेन, चकासामास कौशिकः। भास्वदोषधिचक्रेण, श्रृङ्गेणैव महागिरिः॥२॥ श्रद्धालुभिः सुरवरैः, प्रकीर्णकुसुमोत्करम्। भर्तुरुतारयामास, ततस्त्रिदशपुङ्गवः // 3 // मङ्गलप्रदीपोऽप्यारात्रिकवपूज्यते-- "कोसंबिसंठिअस्स य, पयाहिणं कुणइ मउलिअपईवो। जिण! सोमर्दसणे दिण-यरु व्व तुह मंगलपईवो॥१॥ भामिजंतो सुरसुं-दरीहिँ तुह नाह! मंगलपईवो। कणयायलस्स नजइ, भाणु व्व पयाहिणं दितो" // 2 // इति पाठपूर्व तथैवोत्तार्यते, देदीप्यमानो जिनचरणाग्रे मुच्यते, आरात्रिक तु विध्याप्यते, तेन न दोषः, प्रदीपारात्रिकादि च मुख्यवृत्त्या धृतगुडकपुरादिभिः क्रियते, विशेषफलत्वात्। लोकेऽप्युक्तम्"पुरः प्रज्ञातदेवस्य, कर्पूरण तु दीपकम्। अश्वमेधमवाप्नोति, कुलं चैव समुद्धरेत् // 1 // अत्र मुक्तालङ्कारेत्यादिगाथाः श्रीहरिभद्रसूरिकृताः संभाव्यन्ते, तत्कृतसमरादित्यचरित्रग्रन्थस्यादौ-"उवणेउ मंगलं वो,' इति नमस्कारदर्शनात् / एताश्च गाथाः श्रीतपापक्षादौ प्रसिद्धा इति न सर्वा लिखिताः, स्नात्रादौ सामाचारीविशेषेण विविधविधिदर्शनेऽपि न व्यामोहः कार्यः, अर्हद्भक्तिफलस्यैव सर्वेषां साध्यत्वात् / गणधरादिसामाचारीष्वपि भूयांसो भेदा भवन्ति, तेन यद्यद् धर्माद्यविरुद्धमर्हद्भक्तिपोषक तत्तन्न केषामप्यसंमतम् / एवं सर्वधर्मतत्त्वेष्वपि ज्ञेयम् / इह लवणारात्रिकाबृत्तारणं संप्रदायेन सर्वगच्छेषु परदर्शनष्वपि च सृष्टौ च क्रियमाणं दृश्यते। श्रीजिनप्रभसूरिकृतपूजाविधौ त्वेवमुक्तम्"लवणाईणुत्तरण, पलित्तयं सुरिमाइपुरिसेहिं / सिंहारेण अणुन्ना-यं समए सिट्ठिअंसम्म // 1 // इति। स्नात्रकरणे च सर्वप्रकारसविस्तरपूजाप्रभावनादिसंभवेन प्रेत्य प्रकृष्टफलं स्पष्टं, जिनजन्मस्नात्रकर्तचतुःषष्टिसुरेन्द्राद्यनुकारकरणादि चात्रापीति स्नात्रविधिः / ध०२ अधि०॥ विवसनैः सहाभरणविषयकःशास्त्रार्थः-- यदपि भगवत्प्रतिमाया न भूषा आभरणादिभिर्विधयेति स्वागहावष्ट डधचे तो भिदिगम्बरै रुच्यते, तदप्यहत्प्रणीताssगमापरिज्ञानस्य विजृम्भितमुपलक्ष्यते, तत्करणस्य शुमभा