________________ चेइय १२८७-अभिधानराजेन्द्रः-भाग 3 चेइय गिहचेइएसु न घडइ, इअरेसु वि जइ वि कारणवसेणं / तह वि न मुयइ मइम, सया वि तकरणपरिणामं / / 4 / / " प्रदक्षिणादाने च समवसरणस्थचतूरूपं श्रीजिनं ध्यायन गर्भागारदक्षिणपृष्ठवामदिक्त्रयस्थबिम्बत्रयं वन्दते; अत एव सर्वस्यापि चैत्यस्य समवसृतिस्थानीयतया गर्भगृहबहिर्भागदिक्त्रये मूल बिम्बनाम्ना बिम्बानि कुर्वन्ति। एवं च-"वर्जयेदर्हतः पृष्ठम्' इत्युक्तोऽर्हत्पृष्ठनिवासदोषोऽपि चतुर्दिक्षु निवर्त्तते, ततश्चैत्यप्रमार्जनपोतकलेख्यकादिवक्ष्यमाणयथोचितचिन्तापूर्व विहितसकलपूजासामग्रीको जिनगृहव्यापारनिषेधरूपां द्वितीया नैषेधिकी मुखमण्डपादौ कृत्वा मूलबिम्बस्य प्रणामत्रयपूर्वक पूर्वोक्तविधिना पूजां कुरुते / यद्भाष्यम्"तत्तो निसीहिआए, पविसित्ता मंडवम्मि जिणपुरओ। महिनिहिअजाणुपाणी, करेइ विहिणा पणामतिगं // 1 // तयणु हरिसुल्लसंतो, कयमुहकोसो जिणिंदपडिमाणं / अवणेइ रयणिवसिअं; निम्मल्ल लोमहत्थेणं // 2 // जिणगिहपमञ्जर्णतो, करेइ कीरेइ वा वि अन्नेणं। जिणबिंबाण पुअंतो, विहिणा कुणई जहाजोगं" // 3 // अत्र च विशेषतः शुद्धगन्धोदकप्रक्षालनकुङ्कममिश्रगोशीर्षचन्दनविलेपनाङ्गीरचनगोराचनमृगमदादिपत्रभङ्गकरणनानाजातीयपुष्पमालारोपणचीनांशुकवस्त्रपरिधापनकृष्णागुरुमिश्रकर्पूरदहनानेकदीपोद्योतनस्वच्छारखण्डाक्षताष्टमङ्गलालेखनविचित्रपुष्पगृहरचनादि धेय: यदि च प्राक के नाऽपि पूजा कृता स्यात्तदा विशिष्टान्यपूजासामग्यभावे तां नोत्सारयेत्; भव्यानां तद्दर्शनजन्यपुण्यानुबन्धिपुण्यबन्धस्यान्तरायप्रसङ्गात्, किं तु तामेव विशेषयेत्। यद् बृहद्भाष्यम्"अह पुव्वं चिअ केणइ, हविज पूआ कया सुविहवेण। त पि सविसेससोह, जह होइ तहा तहा कुज्जा / / 1 / / निम्मल्लं पिन एवं, भन्नइ निम्मल्ललक्खणाभावा। भोगविणट्ट दव्यं, निम्मल बिति गीअत्था // 2 // इत्तो चेव जिणाणं, पुणरवि आरोवणं कुणंति जहा। वत्थाहरणाईण, जुगलिअकुंडलिअमाईणं // 3 // कहमन्नह एगाए, कालाईए जिणिंदपडिमाणं / अट्ठसयं लूहंता, विजयाई वण्णिआ समए' / / 4 // एवं मूलबिम्बस्य विस्तरपूजानन्तरं सृष्ट्या सर्वापरबिम्बपूजा यथायोगं कार्या, द्वारबिम्बसमवसरणबिम्बपूजाऽपि मुख्यबिम्बपूजाद्यनन्तरं गर्भगृहनिर्गमसमये कर्त्तव्या संभाव्यते, न तु प्रवेशे, प्रणाममात्रं त्वासनाचर्चादीनां पूर्वमपि, एवमेव तृतीयोपाङ्गादिसंवादिन्यां सडाचारोक्तविजयदेववक्तव्यतायामित्थमेव प्रतिपादनात्। तथाहि"तो गंतु सुहम्मसह, जिणस्स कयदंसणम्मि पणमित्ता। उग्याडित्तु समुग्गं, पमजए लोमहत्थेणं // 1 // सुरहिजलेणिगवीस, वारा पक्खालिआऽणुलिंपित्ता / गोसीसचंदणेण, ता कुसुमाईहिँ अनेइ // 2 // तो दारपडिमपूअं, सहासुहम्माइसु वि करइ पुव्वं / दारचणाइ सेसं, तइअउवंगाउ नायव्यं // 3 // तस्मान्मूलनायकस्य पूजा सर्वेभ्योऽपि पूर्व सविशेषा हि कार्या। उक्तमपि"उचिअत्तं पूआए, विसेसकरणं तु मूलविवस्स / जं पडइ तत्थ पढ़म, जणस्स दिट्ठी सह मणेण // 1 // " शिष्यः"पूआवंदणमाई, काऊणेगस्स सेसकरणम्मि। नायगसेवगभावो, होइ कओ लोगनाहाणं // 2 // एगस्सायरसारा, कीरइ पूआऽवरेसिं थोषयरी। एसा वि महावन्ना, लक्खिज्जइ निउणवुद्धीहिं / / 3 / / " आचार्य:नायगसेवगबुद्धी, न होइ एएसु जाणगजणस्स। पिच्छंतस्स समाणं, परिवारं पाडिहोराई / / 4 / / ववहारो पुण पढम, पइडिओ मूलनायगो एसो। अवणिजइ सेसाणं, नायगभावो न उ णतेणं / / 5 / / वंदणपूआबलिढो–अणेसु एगस्स कीरमाणेसु / आसायणा न दिट्ठा, उचिअपवित्तस्स पुरिसस्स // 6 // जह मिम्मपडिमाणं, पूआ पुप्फाइएहिँ खलु उचिआ। कणगाइनिम्मिआणं, उचिअतमा मजणाई वि // 7 // कल्लाणगाइ कज्जा, एगस्स विसेसपूअकरणा वि। नावन्नापरिणामो, जल धम्मिजणस्स सेसेसु // 8 // उचिअपवित्त एवं, जहा कुणंतरस होइ नावन्ना। तह मूलबिंबपूआ, विसेसकरणे वितं नऽस्थि / / 6 / / जिणभवणबिंबपूआ, कीरति जिणाण नो कए किं तु / सुहभावणानिमित्तं, बुहाण इयराण बोहत्थं / / 10 / / चेईहरेण केई, पसंतरूवेण केइ बिबेणं / पूआएँ सया अन्ने, अन्ने बुझंति उवएसा // 11 // " इति पूर्व मूलबिम्बपूजा युक्तिमेत्येवेत्यलं प्रसङ्गेन। सविस्तरपूजाऽवसरे च नित्यं विशेषतश्च पर्वसु त्रिपञ्चसप्तकुसुमाञ्जलिप्रक्षेपादि पूर्व भगवतः स्नात्र विधेयम्। तत्रायं विधिः योगशास्त्रवृत्तिश्राद्धविधिवृत्तिलिखितः- . प्रातः पूर्व निर्माल्योत्सारण प्रक्षालनं संक्षेपपूजा आरात्रिकं मङ्गलप्रदीपश्च, ततः स्नानादिसविस्तरद्वितीयपूजाप्रारम्भे देवस्य पुरःसकुड़कुमजलकलशः स्थाप्यः / तत:"मुक्ताऽलङ्कारसारं सौम्यत्वकान्तिकमनीयम्। सहजनिजरूपनिर्जित-जगत्त्रयं पातु जिनबिम्बम् ||1 // इत्युक्त्वाऽलङ्कारोत्तारणम्। "अवणिअकुसुमाहरणं, पयइट्ठिअमणोहरच्छायं / जिणरूवं मज्जणपी-ठसंठिअं वो सिवं दिसउ" // 2 // इत्युक्त्वा निर्माल्योत्तारणम्। ततः प्रागुक्तकलशढालनं, पूजा च / अथ धौतधूपितकलशेषु स्नात्रार्हसुगन्धिजलक्षेपः,श्रेण्या तेषां व्यवस्थापन, सवस्त्रेणाच्छादन व, ततः स्वचन्दनधूपादिना कृततिलकहस्तकड्कणहस्तधूपनादिकृत्याः श्रेणिस्थाः श्रावकाः कुसुमाञ्जलिहस्ताः पाठान पठन्ति। "सयवत्तकुन्दमालइ-बहुविहकुसुमाईं पंचवन्नाई। जिणनाहहवणकाले, दिति सुरा कुसुमंजलीहत्था / / 3 / / " इत्युक्त्वा देवस्य मस्तकेषु पुष्पारोपणम् /