Book Title: Abhidhan Rajendra Kosh Part 03
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan
View full book text
________________ चेइय १२८६-अभिधानराजेन्द्रः-भाग 3 चेइय ययोगसारा, गीता कथिता, अभ्युदयं प्रसाधयतीत्यभ्युदयप्रसाधनी चान्याऽपरा वाग्योगप्रधाना, निर्वाणं साधतीति निर्वाणसाधनीति च मनोयोगसारा, स्वतन्त्रा वा त्रिविधा, फलदा तु फलदैवैकैका यथार्थसंज्ञाभिरन्वर्थाभिधानैः / / 10 / / तिसृष्वपि यद् भवति तदाहप्रवरं पुष्पादि सदा, चाद्यायां सेवते तु तद्दाता। आनयति चान्यतोऽपि हि, नियमादेव द्वितीयायाम्।।११।। त्रैलोक्यसुन्दरं यद्, मनसाऽऽपादयति तत्तु चरमायाम्। अखिलगुणाधिकसद्यो-गसारसद्ब्रह्मयागपरः।। 12 // प्रवरं प्रधान, पुष्पादिपुष्पगन्धमाल्यादि, सदा च सर्वदैव आद्यायां / प्रथमायां, सेवते तु सेवते एव ददात्येव, तद्दाता तस्याः पूजायाः कर्त्त दाता, आनयति च वचनेनाऽन्यतोऽपि हि क्षेत्रान्तरात् प्रस्तुतं पुष्पादि, नियमादेव नियमेनैव, द्वितीयायां पूजायाम्॥११॥ त्रैलोक्यसुन्दरं त्रिषु लोकेषु प्रधानं, यत् पारिजातकुसुमादि नन्दनादिवनगतं, मनसाऽन्तःकरणेन, आपादयति संपादयति, तत्तु तदेव, चरमायां निर्वाणसाधन्या, तद्दातेत्यत्राप्यभिसंबध्यते / अयमेव विशिष्यते-अखिलैर्गुणैरधिकंसद्योगानां सद्धर्मव्यापाराणां सारं फलकल्पमजरामरत्वेन धर्मस्य सारोऽमरत्वमिति तत्त्वम् / सद्योगसारं यत् सद् ब्रह्म परमात्मस्वरूप, तस्य यागो यजनं, पूजनं तत् तत्परस्तत्प्रधानः प्रस्तुतस्तद्दाताऽखिलगुणाधिकसद्योगसारसद्ब्रह्मयागपर उच्यते / / 12 / / षोः विव०। अक्षतादिपूजास्तत्र दृष्टान्ताश्च / जिनप्रतिमापूजा विधिमाहकुसुमऽक्खयधूवेहिं, दीवयवासेहिं सुंदरफलेहिं / पूया धयसलिले हिं, अट्ठविहा तस्स कायव्वा / / 24 / / कुसुमाक्षतधूपैः पुष्पशाल्याद्यखण्डतन्दुलकृष्णागुरुसारधूपैः, दीपः प्रदीपो, गन्धाः सुगन्धिसारद्रव्यनिष्पन्नानेकभेदभिन्नास्तैः, सुन्दरफलैःपवित्रसुगन्धिमनोहरातिवर्णाढ्यनारङ्गामीजपूरकादिभिः, पूजा सपर्या, घृतं सःि , उपलक्षणं चैतत्-सम-रसनैवेद्यपक्वान्नादेः / सलिल जलं, ताभ्याम्, अष्टविधाऽष्टभेदा। उपलक्षणं चैतत्-काञ्चनरत्नप्रादेः / तस्य मिश्रामिश्रादिभेदभिन्नजिनभवनमध्यगतभावार्हदगुणगणाध्यारोपणसहाईबिम्बस्य कर्तव्या कार्या भवतीति गाथार्थः / / 24 / / अर्थतस्या एवाष्टविधपूजायाः फलोपदर्शनप्रतिबद्धानि ग्रन्थान्तरोपरिचितानि भविकजनात्यन्तादरातिशयोत्पादानार्थ सन्ति कथानकानि / दर्श० / (तानि च ग्रन्थगौरवभयादत्र न प्रदर्शयामः / तद्दिदृक्षणा दर्शनशुद्धिग्रन्थो निरीक्ष्यः) "गन्धैर्माल्यैर्विनिर्यबहुलपरिमलैरक्षतेधूपदीपैः, सान्नाय्यैः प्राज्यभेदैश्चरुभिरुपहितैः पाकपूतैः फलैश्च / अम्भःसंपूर्णपात्रैरिति हि जिनपतेरचनामष्टभेदां, कुर्वाणा वेश्मभाजः परमपदसुखस्तोममाराल्लभन्ते' // 1 // न च जिनबिम्बानां पूजादिकरणे न काचित्फलप्राप्तिरिति वाच्यम्, चिन्तामण्यादिभ्य इव तेभ्योऽपि फलप्राप्त्यविरोधात् / यदुक्त वीतरागस्तोत्रे श्रीहेमसूरिभिः"अप्रसन्नात्कथं प्राप्य फलमेतदसङ्गतम्। चिन्तामण्यादयः किं न, फलन्त्यपि विचेतनाः "?1 / ध० 2 अधि०। / (स्नात्रविधिः) राजादिना कार्या विधिना जिनपूजा ततो विधिना जिनगृहे त्रिविधप्रतिमाऽपेक्षया भक्तिचैत्यरूपे, पञ्चविधचैत्यापेक्षया तु निश्राकृतेऽनिश्राकृते वा गत्वा विधिना जिनस्य भगवतः पूजनं पुष्पादिभिरभ्यर्चनं, वन्दनं स्तुतिर्गुणोत्कीर्तनमित्यर्थः / तच जघन्यतो नमस्कारमात्रमुत्कर्षतश्चेर्यापथिकीप्रतिक्रमणपूर्वकशक्रस्तवादिभिदण्डकैरिति / अत्र विधिना जिनगृहे गमनमुक्तम् / तद्विधिश्च यदि राजा महर्द्धिकस्तदा-"सव्वाए इड्डीए सव्वाए जुईए सव्वबलेणं सव्वपोरिसेणं "इत्यादिवचनात् प्रभावनानिमित्तं महादेवगृहे याति। अथ सामान्यविभवस्तदौद्धत्यपरिहारेण यथाऽनुरूपाडम्बरं बिभ्रन् मित्रपुत्रादिपरिवृतो याति; तत्र गतश्चपुष्पताम्बूलादिसचित्तद्रव्याणां परिहारेण 1, किरीटवर्जशेषाऽऽभरणाद्यचित्तद्रव्याणामपरिहारेण 2, कृतैकपृथुलवस्त्रोत्तरासङ्गः; एतच्च पुरुषं प्रति द्रष्टव्यम्; स्त्री तु सविशेषप्रावृताङ्गी विनयावनततनुलतेति 3, दृष्टे जिनेन्द्रे अञ्जलिबन्धं शिरस्यारोपयन्"नमो जिणाणं" इति भणनप्रणमने 4 / अयमपि सङ्घाचारवृत्तौ स्त्रीणां निषिद्धः / तथा च तत्पाठः- "एकशाटकोत्तरासङ्गकरणं जिनेन्द्रदर्शने शिरस्यञ्जलिबन्धश्चेति गौ पुरुषमाश्रित्योक्तौ; स्त्रीतु सविशेषप्रावृताङ्गी विनयावनततनुलतेति / तथा चागमः-"विणओणयाए गायलट्ठीए" त्ति / तावता शक्रस्तवपाठादावप्यासां शिरस्यञ्जलिन्यासो न युज्यते, तथाकरणेऽङ्गदादिदर्शनप्रसक्तेः। यत्तु-''करयल० जाव कट्टएवं वयासी'' इत्युक्तं द्रौपदीप्रस्तावे, तद्भक्त्यर्थ न्युञ्छनादिवदञ्जलिभ्रमणसूचनपरं, नतु पुरुषैः सर्वसाम्यार्थ, न च तथा स्थितस्यैव सूत्रोचारख्यापनपरं था, अन्यदपि नृपविज्ञपनादावप्यादौ तथा भणनात, इत्याधुक्तप्राय परिभाटदामनागमाविरोधेनेति; मनसश्चैकाम्यं कुर्वन्निति पञ्चविधाभिगमेन नैषेधिकीपूर्वं प्रविशति / यदाह-''सच्चित्ताणं दव्वाणं विउसरणयाए 1, अचित्ताणं दव्वाणं अविउसरणयाए 2, एगल्लसाडएणं उत्तरासंगेणं 3. चक्खुप्फासे अंजलिपगाहेणं 4, मणसो एगत्तीकरणेणं ति''५ / राजादिस्तु चैत्यं प्रविशैस्तत्कालं राजचिहानि त्यजति। यतः-"अवहट्ट रायककुआ-ईं पंचवररायककुआई / खग्गं छत्तोवाणह, मउर्ड तह चामराओ अ॥१॥" अग्रद्वारे प्रवेशे मनोवाक्कायैहव्यापारो निषिध्यते इतिज्ञापनार्थ नैषेधिकीत्रयं क्रियते, परमेकैवैषा गण्यते, गृहादिव्यापारस्यैकस्यैव निषिद्धत्वात् कृतायां च नैषधिक्यां सावद्यव्यापारवर्जनमेव न्याय्यम्, अन्यथा तद्वैयर्थ्यांपत्तेः / यतो दिनकृत्ये-'"मिहो कहाओ सव्वाओ, जो वजेइ जिणालए / तस्स निसीहिआ होइ, इइ केवलिभासिअं" // 1 // इति / ततो मूलबिम्बस्य प्रणामं कृत्वा सर्वं हि प्रायेणोत्कृष्ट वस्तु श्रेयस्कामैदक्षिणभाग एव विधेयमित्यात्मनो दक्षिणानभागे मूलबिम्बं कुर्वन् ज्ञानादित्रयाराधनार्थ प्रदक्षिणात्रयं करोति। उक्तंच"तत्तो नमो जिणाएं, ति भणिअ अद्धोणयं पणामं च / काउं पंचंगं वा, भत्तिभरनिब्भरमणेणं // 1 // पूअंगपाणिपरिवा-रपरिगओ गहिरमहुरघोसेणं / पढमाणो जिणगुणगण-निबद्धमंगल्लथुत्तीइं / / 2 / / करधरिअजोगमुद्दो, पयपाणिरक्खणाउत्तो। दिज्जा पयाहिणतिगं, एगग्गमणो जिणगुणेसु // 3 // "

Page Navigation
1 ... 1308 1309 1310 1311 1312 1313 1314 1315 1316 1317 1318 1319 1320 1321 1322 1323 1324 1325 1326 1327 1328 1329 1330 1331 1332 1333 1334 1335 1336 1337 1338 1339 1340 1341 1342 1343 1344 1345 1346 1347 1348 1349 1350 1351 1352 1353 1354 1355 1356 1357 1358 1359 1360 1361 1362 1363 1364 1365 1366 1367 1368 1369 1370 1371 1372 1373 1374 1375 1376 1377 1378 1379 1380 1381 1382 1383 1384 1385 1386 1387 1388