Book Title: Abhidhan Rajendra Kosh Part 03
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan

View full book text
Previous | Next

Page 1318
________________ चेइयदव्व १२६४-अभिधानराजेन्द्रः-भाग 3 चेइयदव्व जिनबिम्बानि, पूजामपि सपर्यामपि, 'हुः पूरणे, भविष्यन्ति उत्पत्स्यन्ते, यतो यस्मात्, अमी वक्ष्यमाणाः, दोषा दूषणानि, इति गाथार्थः // 6 // तानेवाऽऽहभज्जज्ज व अवणेज्ज व, कोई तुम्हाण कम्मबंधो उ। तम्हा बुज्झह पुन्नं, पावं वा निययपरिणामा॥७॥ भञ्जयेद् विनाशयेद् वाऽपनयेत् स्थानान्तरे कुर्यात् : वाशब्दो समुच्चयाओं, उपलक्षणत्वाद् मठादिकं वा तदुपरि विदध्यात्, कोऽप्येकः,ततः (तुम्हाण त्ति) युष्माकं भक्तां, कर्मबन्ध एव झानावरणीयाद्युपश्लेषः, तुरेवकारार्थो, भवन्निमित्तत्वादिति हृदयम् / तस्माद् बुध्यध्वं जानीत, पुण्यं शुभकर्म, पापं तद्विपरीतं, वाशब्दः समुच्चये / निजकपरिणामात स्वाभिप्रायादिति गाथार्थः / / 7 / / परिणाममेव व्यक्तीकुर्वन्नाहदत्तस्स पुन्नमउलं, भक्खंतस्स य पुणो महापावं / कुसलेयरभावाओ, एवं चिय जिणमहाइसु वि|८|| ददतः प्रयच्छतः, भव्यस्य जिनाय वस्वादीति शेषः। पुण्यं शुभमतुलमनन्यसदृशं, भक्षयतश्च पुनरश्नतो, महापापं गुप्तकिल्विषम्, कुशलेतरभावात् प्रधानेतरान्तःकरणात, एवमित्थम्, जिनमहादिष्वपि सर्वज्ञमन्दिरप्रतिमादिकरणादिष्वपीति गाथार्थः / / 8 / / व्यतिरेकमाहजइ पुण तह कायव्वं,जह दवं नेव होइ चेइहरे। ता कह सहलं वयणं, एयं सिद्धंतसुपसिद्धं // 6 यदि पुनस्तथा कर्त्तव्यं यथा नैव भवति द्रव्यं चैत्यगृहे, ततः कथं सफलं चरितार्थ वचनम्, एतत्-उपदेशपदपठितम्; अर्थतः सिद्धान्तसुप्रसिद्धमिति गाथासंक्षेपार्थः // 6 // तदेव गाथात्रयेणाऽऽहजिणपवयणविद्धिकरं, पभावणं नाणदसणगुणाणं / रक्खंतो जिणदव्वं, परित्तसंसारिओ होइ।।१०।। जिणपवयणविद्धिकर, पभावणं नाणदंसणगुणाणं। वढंतो जिणदव्वं, वित्थरपत्ताइयं लहइ / / 11 / / जिणपवयणविद्धिकरं, पभावणं नाणदंसणगुणाणं / / भक्खंतो जिणदां, अणंतसंसारिओ होइ।।१२।। सुगमाः / अयमाशयः-त्वन्मते जिनद्रव्याभावाक्तथं रक्षणवर्द्धनभक्षणसंभवः / तथा तत्रैव दर्शनशुद्धिप्रथमतत्त्वेचेइयदव्वं साहा-रणं च जो दुहइ मोहियमईओ। धम्मं च सो न जाणइ, अहवा बद्धाउओ नरए / / 56 / / चेइयदव्वविणासे, तद्दव्वविणासणे दुविहभेए। साहू उविक्खमाणो, अणंतसंसारिओ भणिओ / / 57 / / '' तथा पञ्चकल्पे भणितम्--"जया पुण पुव्वपदत्ताणि खेत्तहिरण्णाणि दुपयचउप्पवाई जइ भंडं वा वेड वा चेइयाण लिंगत्था वा चेइयघराओ जिणदव्वोऽयं ति रायभडाई वा छेदेजा, तया तवनियमसंपउत्तो वि साहू जइ न मोएइ, तया तस्स सुद्धी न हवइ, आसायणा य भवइ / एतच कथं सार्थकं, किं च-कृतकत्वाद्देवगृहभङ्गकाले तद् द्रव्याभावात्कथं पुनरुद्धारः क्रियते इति // 12 // सूत्रासंबद्धां गाथामाहअन्नं चाऽसुहतरयं, कुणंतओ विहु सुहाओं भावाओ। पावइ पुण्णं सल्लुद्धरो व्व वीरस्स किं तु सुहं // 13 // अन्यच्चापरं चाशुभकमतिशयानिष्ट, कुर्वाणो विदधानो, 'हुः पूरणे, शुभात्प्रशस्तात्, भावादन्तःकरणात्, प्राप्नोति लभते, पुण्यं शुभं, शल्योद्धारवत् श्रवणकीलिकापनेतृश्वत्, वीरस्य चरमतीर्थकरस्य, किं तु पुनः, शुभं प्रशस्तम् / अयमाशयः-येन कीलिका भगवच्छवणात् निष्कासिता, तेन महती व्यथोत्पादिता, येन तु क्षिप्ता, तेन स्तोकतरा,परं शुभेतराशयादेकस्य स्वर्गोऽपरस्य नरक इति गाथार्थः / / 13 / / इत्थमवस्थिते जीवोपदेशमाहसुपसत्थवत्थकणया-इवत्थुवित्थाररेहिरं पडिमं। कारावसु देसंतो, रे जिय! जई महसि मइ8।। 14 // सुप्रशस्तानि अतिशयरम्याणि, तानि च तानि वरत्रकनकादिवस्तूनि च सचामीकरालङ्कारकर्पूरादिद्रव्याणि, तेषां विस्तारः प्रपञ्चस्तेन ''रेहिरं ति'' देशीभाषया शोभमाना, प्रतिमा जिनबिम्ब, कारय विधापय, दिशन् धर्मकथा कुवन, रे जीव! भो आत्मन! यदि महसि वाञ्छसि, मत्यर्थं चित्ताऽभिप्रेतम् / अयमाशयः-जिनवस्त्रादिनिवारणान्तरायकर्मवश अभीष्टभावस्तव न भविष्यति, इति गाथार्थः / / 14 / / जीवा० 28 अधि०। समर्थः सन् चैत्यद्रव्यपीडामनिवारयन् विसंभोग्यःअहुणा चेतिनिमित्तं, जं कायय्वं तगं वोच्छं। जो देइ चेतियाणं, खेत्तहिरणे व गामगावादी। लग्गंतस्स वि जतिणो, तिकरणसोही कहंणु भवे ? भण्हति इत्थ विभासा, जो एयाइँ सयं वि मग्गेज्जा / / तस्स ण होती सोही, अह कोति हरिज एयाइं। तत्थ करेंत उवेहं,जा सा भणितातु तिगरणविसोहि / / सा य ण होति अभत्ती-ऐं तस्स तम्हा णिवारेज्जा। सव्वत्थामेण तहिं, संघेणं होति लग्गियव्वं तु // पं०भा०। चेइयपरिवाडी स्त्री० (चैत्यपरिपाटी) जिनयात्राक्रमवर्णने, ध०२ अधि० / कल्प० / (चैत्यपरिपाटीकरणादिमहोत्सवः 'अणुजाण' शब्दे प्रथमभागे 367 पृष्ठे उक्तः) चेइयभत्ति स्त्री० (चैत्यभक्ति) चैत्यादिभक्तौ, आव०३ अ०। ('आलंबण' शब्दे द्वितीयभागे 362 पृष्ठे विस्तार उक्तः) चेइयमह पुं० (चैत्यमह) चैत्यमहोत्सवे, आचा०२ श्रु० 1 अ०२ उ०। चेइयरुक्ख पुं० (चैत्यवृक्ष) बद्धपीठवृक्षेषु येषामधस्तात्तीर्थकृतां केयलान्युत्पन्नानि। स०। ('चेइयरुक्खं चलेग्जा' इत्यादि मणुस्सलोय' शब्दे वक्ष्यते) भवनपतीनां दश चैत्यवृक्षाःएएसि णं दसविहाणं भवणवासीणं देवाणं दस चेइयरुक्खा पण्णत्ता / तं जहा "अस्सट्ठसत्तवन्ने,सामलिउंबरसिरीसदहिवन्ने। बंजुलपलासवप्पा-यए य कणियाररुक्खे य॥१॥"

Loading...

Page Navigation
1 ... 1316 1317 1318 1319 1320 1321 1322 1323 1324 1325 1326 1327 1328 1329 1330 1331 1332 1333 1334 1335 1336 1337 1338 1339 1340 1341 1342 1343 1344 1345 1346 1347 1348 1349 1350 1351 1352 1353 1354 1355 1356 1357 1358 1359 1360 1361 1362 1363 1364 1365 1366 1367 1368 1369 1370 1371 1372 1373 1374 1375 1376 1377 1378 1379 1380 1381 1382 1383 1384 1385 1386 1387 1388