Book Title: Abhidhan Rajendra Kosh Part 03
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan

View full book text
Previous | Next

Page 1321
________________ चेइयवंदण 1267- अभिधानराजेन्द्रः - भाग 3 चेइयवंदण गरूपः / गदिष्यति च-"नवकरजहन्न" इत्यादि / / 4 / / उक्तरूपा च गृहस्थश्च कियद्भेदा वन्दना कार्येति तद्भेदानभिधाय चैत्यवादनाद्वारम्(तिहा उ वंदण यत्ति) त्रिधा जघन्यादिभेदात्त्रिभेदा। केत्याह-वन्दनेति। "भामा सत्यभामे ति" न्यायात चैत्यवन्दना पूर्वोक्तशब्दार्था / प्रतिपादयिष्यते च-"नवकारेण जहण्णा" इत्यादि / तुशब्दो विशेषणार्थः / तेन ग्रन्थान्तरप्रसिद्धजघन्यादिभेदान्नवधाऽपि, एवमवग्रहोऽपि शास्त्रान्तरोक्तो द्वादशधाऽवसातव्यः / एतच्चोपरिष्टाद् दर्शयिष्यते / / 5 / / चैत्यवन्दना च प्रायः प्रणिपातपूर्वा निरूपितेति तत्स्वरूपनिरूपकं षष्ठं प्रणिपातद्धारम्-(पणिवाय त्ति) प्रणिपातः प्रमाणः, स चात्रोत्-कृष्टतः पञ्चाङ्गो ज्ञातव्यः, नाऽष्टाङ्गः / तस्य प्रवचनेऽप्रसिद्धत्वात्। अध्येष्यन्तिच-“पणिवाओ पंचगो" इत्यादि।।६।। कृतप्रणिपातैश्च प्रथमतो नमस्कारा भणनीयाः, अतः सप्तम नमस्कारद्वारम् (नमुक्कार त्ति) नमस्कारो जिनगुणोत्कीर्तनपरा वचनपद्धत्तयो, मङ्गलवृत्तानीतियावत्। ते चात्रोत्कृष्टतः पुरुषानाश्रित्याष्टोत्तरं शतं ज्ञेयम्। निरूपयिष्यति च-"सुमहत्थनमुक्कार" इत्यादि।।७।। नमस्काराश्च वर्णात्मका इति वर्णसंख्याद्वारमष्टमम्-वर्णेत्यदि। यद्वासर्वमप्यनुष्ठानमही-नातिरिक्ताक्षरं करणीयं, विपरीते दोषसंभवात्। तथा चागमः“अहिए कुणालकइणो, हीणे विजाहराइदिट्ठता। बालाउराण भोयण-भेसजविवजओ उभए।।१।।" अहीनाद्यक्षरत्वं च वर्णसंख्यापरिज्ञाने सति भवतीत्यष्टभ वर्णसंख्याद्वारम् (वण्णा सोलसयसीयाल त्ति) वण्र्णा अक्षराणि, ते च सामान्यतोऽत्र चैत्यवन्दनाधिकारे नमस्कारक्षमाश्रमणादिषु नवसु स्थानेष्वपुनरुक्ता धुवं भणनीयाश्च षोडशशतानि सप्तचत्वारिंशदधिकानि ज्ञातव्याः। तथाहि"अडसहि६८ अट्ठवीसा 28, नवनउअरायं च 166 दुसयसगनउया 287 // दोणुणतीस 226 दुसट्टा 260, दुसोल 216 अडनउयसअ 168 दुवन्नसय 152 // 1 // इअनवकार 1 खमासमण३ इरिय 3 सक्कत्थवाइदमेसु 8 // पणिहाणेसुय 6, अडरुतवण्णसोलसयसीयाला // 2 // " यदिह नवकारादिवर्णपरिसंख्यानं तत्तदादिमूलत्वात्सर्वधर्मस्येति / ज्ञापनार्थम् / एवं पदादिष्वपि वाच्यम्। इगसीयसयं तु पया, सगनउई संपयाउ पण दंडा। वारसऽहिगार चउर्व-दणिज्ज सरणिज्ज चतुहजिणा।।। वर्णश्च पदानि स्युरिति वर्णद्वारानन्तरं नवमं पदद्वारम् “इगसीय" इत्यादि। एकाशीत्यधिकं शतं पदान्यत्रौघतो नमस्कारदिस्था-नसप्तके ज्ञातव्यानि। तुर्विशेषणे। विशेषश्चायम्- यद्यपि “क्षमाश्रमण, जे य अईया | सिद्धा" इत्यादिगतान्यतिरिक्तान्यपि पदान्यप्यत्र सन्ति तथाऽपि पूर्वबहुश्रुतैः संपदादिकं किमपि कारणान्तरमधिकृत्यैव पदानि स्वस्वभाष्यादिषुक्तानीति तन्मार्गानुगामितयाऽस्माभिरप्यौतावन्त्येव तान्युक्तानि, नाधिकानीति। तथा चोक्तं लघुमाष्ये - “नव बत्तीस तितीसा, ति चत्त अडवीस सोल वीस पया। गंगलहरिया राक-थयाइसुंएणसीइसयं // 1 // " एवमन्यत्रापि न्यूनाधिकत्वे कारणं वाच्यम् || द्वियादिभिश्च पदैः संपादा भवन्तीति दशमं संपद्वारम् -(सगनउइसंपयाइउ त्ति) सप्तनवतिसंपयोऽयविश्रामस्थानानि साङ्गत्येन पद्यते परिच्छिद्यतेऽर्थो याभिरिति व्युत्पत्तेः, संगतार्थपदपद्धतय इत्यर्थः / ताश्चैव सप्तसु स्थानेपूच्यन्तै - "अहट्ट नवट्टय अ-ट्टवीस सोलस य वीस वीसामा। मंगल इरिआ सक-त्थयाइदंडेसु सगनउई"||१|| तुशब्दो नामस्तवादिषु प्रायो विशेषार्थपरिच्छेदार्थः, परिच्छेदाभावेऽपि संगतपदत्वेन-"पायसमा ऊसासा" इतिवचनाच सामान्येन संपदो विश्रामस्थानानि ज्ञेयानीति विशेषयति / / 10 / / संपदश्च दण्डादिका अत एकादशं दण्डकद्वारम् (पणदंड त्ति) यथोक्तमुद्राभिरस्खलित भण्डमानतवाद् दण्डा इव दण्डाः, सरला इत्यर्थः / ते चात्रं पञ्च शक्रस्तवादयः / प्रतिपादयिष्यति च-“पण दंडा सक्कत्थय" इत्यादि / यदव वन्दनाया एव दण्डकाः परिज्ञापिताः नान्येषां, तदस्या एवात्र मुख्यतया प्रस्तुतत्वादिति। एवमधिकार्यादिष्वपि वाच्यम्॥११॥ दण्डेषु चैकद्वयादिका अर्थाधिकाराः सन्तीति तत्संख्याख्यापकं द्वादशमधिकारद्वारम- (वारसऽहिगार त्ति) अधिकारा भावार्हदाहालम्बनविशेष - स्थानानि, तेच द्वादश दण्डकपञ्चके भवन्ति। अभिधास्यति च-"दो इग दो पंच य" इत्यादि / / 12 / / अधिकाराश्चाधिकार्यविनाभाविनः, आधेयाभावे आधारव्यपदेशाभावात्, घृताद्यभावेघृतघटादिव्यपदेशाभाववत्। अतोऽधिकारिण आलम्बनापरपर्याया अत्र ज्ञेयाः। ते च द्विधा, वन्दनीयस्मरणीयभेदात्। तत्र प्रथमं सामान्यतः सकलबन्दनीयप्रतिपादकं त्रयोदश वन्दनीयद्वारम्-(चउवंदणिज त्ति) चत्वारो वक्ष्यमाणा जिनादयोऽत्र वन्दनीयाः प्रमाणार्चाद्यर्हाः / निरूपयिष्यति च"चउवंदणिजं जिणमुणिसुयसिद्ध त्ति" // 13 // अधिकारप्रस्तावादेव चतुर्दशंस्मरणीयद्वारम्-(सरणिज्ज त्ति) स्मरणीयाः क्षुद्रोपद्रवविद्रावणादितद्गुणानुचिन्तनादिनोपबृंहणीयाः; सूचनीया इति यावत् / यद्वास्मरणीयाः प्रमादादिना विस्मृतं तत्करणीयं तत् सङ्घादिकार्य च ज्ञापनीयाः। अथवा-सारणीवाः प्रभावनादौ। तत्र हि ते कार्ये प्रवर्तनीयाः; तेचावाधिकारितया सम्यग्दृष्टयो देवा ज्ञातव्याः, तेषामेव स्मरणाद्यर्हत्वात्। अर्हदादीनां तु वन्दनीयत्वेन प्रागुक्तत्वात् स्मारणादिकर्तृत्वाच / भणिष्यति च-"इह सुरा य सरणिज्ज ति" ||14|| एवं च सामान्ये नाधिकारिण उक्ता इति विशेषतस्तदभिधानार्थ पञ्चदशं जिनद्वारम्- (चतुह जिण त्ति) अथवा जिनादयोऽत्र वन्दनीया इत्युक्तम् जिनाः कतिविधा इति तद्भेदोद्भावकं पञ्चदशं जिनद्वारम्-(चउह जिण त्ति) जिना दुरिरागाद्यन्तरवैरिवारजेतारः, ते च चतुर्दा वक्ष्यमाणनामजिनादिभेदेन चतुःप्रकाराः / वक्ष्यति च-"चउह जिणा नाम" इत्यादि / / 15 / चउरो थुई निमित्त-ऽट्ठ वार हेऊ य सोल आगारा। गुणवीस दोस उस्स-गमाण थुत्तं च सगवेलाः।। जिनादयः स्तुत्यादिभिः स्तूयन्ते इति जिनद्वारानन्तरं षोडशं स्तुतिद्वारम् / सजा०। (ताः कति दीयन्तेऽत्र विचा

Loading...

Page Navigation
1 ... 1319 1320 1321 1322 1323 1324 1325 1326 1327 1328 1329 1330 1331 1332 1333 1334 1335 1336 1337 1338 1339 1340 1341 1342 1343 1344 1345 1346 1347 1348 1349 1350 1351 1352 1353 1354 1355 1356 1357 1358 1359 1360 1361 1362 1363 1364 1365 1366 1367 1368 1369 1370 1371 1372 1373 1374 1375 1376 1377 1378 1379 1380 1381 1382 1383 1384 1385 1386 1387 1388