Book Title: Abhidhan Rajendra Kosh Part 03
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan
View full book text
________________ चेइमवंदण 1266 - अभिधानराजेन्द्रः - भाग 3 चेइयवंदण शीर्षादिना भूस्पर्शादिलक्षणेन नामा नमनानि प्रह्वीभावा जिनस्याग्रे विधेयाः, नमस्कारकरणकाले भक्तयतिशयख्यापनार्थ त्रीन वारान् श्रोिनमनादि विधेयं, नत्वेकमपि वारमित्येवशब्दो नियुक्तः।यदागमः“तिक्खुत्तो मुद्धाणं धरणितलंसि नभेइ ति / / 3 / / शिरसा त्रिभूमि स्पर्शयतीत्यर्थः / एकः चशब्दः समुच्चयते, द्वितीयस्तु विशेषणे / स चैकाङ्गादिकमपि प्रणामं कुर्वद्भिभूम्याकाश-शिरःप्रभृतिष्वपि सर्वत्र शिरःकराञ्जल्यादि त्रिःपरावर्तनीयमिति विशिनष्टि। एवं च-"पणिवाओ पंचंगो इत्यप्युच्यमानं न विसध्यते, प्रणिपातभेदाङ्गव्यक्तिख्यापनपरत्यात्तस्थाः / यदा-भूमौ जानुन्यासशिरः स्पर्शशिरोऽजलिकरणरूपास्त्रयः प्रणामाः शक्रस्तवादौ विधेयाः। उक्तंच-“वामं जाणु अंचेई" इत्यादि / अथवाअञ्जलिबन्धोऽविनतता, पञ्जाङ्गश्चेति / अत्रैव वक्ष्यमाणलक्षणास्त्रयः प्रणामा इति तृतीयं त्रिकम् / / 3 / / त्रिविधा च त्रिप्रकारा अङ्गाग्रभावाऽऽत्मिका पुष्पामिषस्तुत्यादिनिर्माप्यस्वभावा पञ्चप्रकाराऽष्टप्रकारसर्वप्रकाररूपा याऽत्रैव वक्ष्यमाणस्वरूपा पूजाऽर्चा विधेया। तथेत्यागमादुक्तनीत्या तदुक्ताशेषतत्पूजाभेदा-नामत्रान्तर्भावरूपया। उक्तं चैतचूर्णातिविहा पूया पूप्फेहिं नेवजेहिं थुर्हहिं, सेसभेया इत्थ चेव पविस्संति त्ति"। यद्वा-तथेति “सयमाणयणे पढमा" इत्यादिस्थानान्तराप्रसिद्धाऽनेकधापूजा-त्रयाणां ख्यापकः, तानि चागे दर्शयिष्यामः / इति चतुर्थ त्रिकम् ॥४॥अवस्थात्रिकस्य छद्मस्थकेवलिसिद्धत्वरूपस्य, भावनं पुनः पुनश्चिन्तनं, "भावयेद्ज्योतिरान्तरमिति" वचनात् / पिण्डस्थपदस्थरूपातीतध्यानकृते कर्त्तव्यमे वेति, एवशब्दोऽवधारयति / तथैव पिण्डस्थादिध्यानसिद्धेस्तदर्थत्वाच सर्वस्याऽपि सद्धर्मानुष्ठान्नेपक्रमस्य, रूपस्थध्यानं तु दर्शनमात्रादपि सिद्ध्यति। उक्तंच-“पश्यति प्रथमं रूपं, स्तौतिध्येयं ततः पदैः। तन्मयः स्यात्ततः पिण्डे, रूपातीतः क्रमाद्भवेत्॥१॥” इति पञ्चमं त्रिकम् // 5 // तिदिसिनिरक्खणविरई, पअभूमिपमज्जणं च तिक्खुत्तो।। वन्नाइतियं मुद्दा-तियं च तिविहं च पणिहाणं // तिसुणामूधिस्तिर्यग्रुपाणां वामदक्षिणपाश्चात्यलक्षणानांवा दिशा, निरीक्षणस्यालोकस्य विरतिर्वर्जनं, विदध्यात् / तत्रानुपयोगे वन्दनस्यानादरतादिदोषप्रसङ्गात्, यस्यां दिशि तीर्थकृद्विम्बं तत्संमुखमेव निरीक्ष्येतेत्यर्थः / यदागमः-“भवणेक्कगुरुजिणिंद-पडिमासु विणिवेसियनयणमाणसेण० जाव चेइए वंदियव्ये" षष्ठं त्रिकम्॥६।। पद्भूमेर्निजचरणन्यासभूमेः, सत्त्वादिरक्षार्थे सम्यग् चक्षुषा निरीक्ष्य प्रमार्जनं च त्रिःकृत्वस्त्रीन् वारान् कुर्यात् / उक्तं चागमे "जेइ तिन्नि वारा उचलणाणं हिटगं भूमिन पमजिज्जा, तो पच्छित्त" इति सप्तमं त्रिकम्॥७॥ वर्णादित्रिक चैत्यवन्दनागताक्षरार्थालम्बनरूपया परिज्ञान सम्यगुचारचिन्तनात्रयेणएव एकाग्रतां मनसश्चिन्तयेत् / इत्यष्टमं त्रिकम् / / 8 / / मुद्राणा हस्ताद्यङ्ग विन्यासविशेषलक्षणानां त्रयं च योगमुद्राजिनमुद्रामुक्ताशुक्तिमुद्रात्मक सूत्रपाठसमकभावितया मूलमुद्रात्रयरूपं समस्तप्रत्यूहव्यूडव्यपोहार्थं , सकलसमीहितसंपादनार्थ च, यथा महामान्त्रिको मन्त्रादिस्मरन् वज्रमुद्राकृष्टीमुद्रादिका मुद्राः प्रयुक्ते, तथा चैत्यवन्दना-1 सूत्रोचारावसरेऽवश्यं सत्यापनीयत या ज्ञातव्यम्, तदविनाभावित्वा त्सूत्रोचारस्य, “थयणढो होइ जोगमुद्दाएं.' इत्यादिवचनात्। दृष्टश्च समुद्र सूत्रपाठोऽन्यत्राऽपि मन्त्रवेदादौ, परममन्त्रवेदादिकल्पंच सर्व जिनागमसूत्रम्। “कस्स वि स परममंतो" इति। "अट्ठारस पयसहस्सी उ वेओ" इत्यादिवचनात् अञ्जलिमुद्रापञ्चाङ्गी मुद्रादयस्तु अत्र न परिज्ञाताः, उत्तरमुद्रारूपत्वात्तासामनियतत्वात्. सूत्रपाठसमये अनुपयुज्यमानत्वात्, तथाऽनुक्तत्वात् / सूत्रोचारकालात्पूर्वा-परकालभावित्वाद्विनयविशेषदर्शनमात्रफलत्वाचैत्यादिवद् अत्र परिज्ञेयमिति नवमं त्रिकम् / / / / त्रिविधं च त्रिभेदं चैत्यवन्दनामुनिवन्दनाप्रार्थनाभेदात् प्रणिधानं, चैत्यवन्दनाऽवसाने विदध्यादिति शेषः / तथा चागमः-"यंदइ नमसई" त्ति सूत्रस्य वृत्तिः-वन्दते ताः प्रतिमाश्चैत्यवन्दनाविधिना प्रसिद्धेन, नमस्करोति पश्चात्प्रणिधानादियोगेनेति दशमं त्रिकम् / इति प्रतिद्गारगाथाद्वयसमासार्थः।।१०।। उक्तो दशत्रिकाक्षरार्थः। संघा०१ प्रस्ता०। प्रव०।दर्श०। (3) नैषेधिकीत्रयम्। अथ भावार्थ उच्यते-तत्र प्रथम नैषेधिकीत्रिकं भावयन भाष्यकृदाह - घरजिणहरजिणपूजा-वावारचायओ निसीहितिगं। अग्गहारे मज्झे, तइया चिइवंदणासमए।। गृहं च मन्दिरम्, उपलक्षणत्वादापणादिपरिग्रहः / जिनगृहं च देवगृहम्, जिनपूजा च पुष्पादिभिर्जिनाभ्यर्चनं, तेषां व्यापारस्तद्गतकार्यकारणाचिन्तनादिलक्षण आरम्भः, तस्य त्यागाद्वर्जनाद् नैषेधिकी त्रयं पूर्वोक्तशब्दार्थ, यथार्थनामक भवतीति गम्यते। तत्र प्रथमा नैषेधिकीअग्रद्वारे बलानकप्रवेशसमये विधेया। द्वितीया तु मध्ये मुखमण्डपादौ। तृतीया पुनश्चैत्यवन्दनाविधनसमये / इत्यक्षरार्थः / भावार्थस्त्वयम्जिनभवनादिबहिर्भूतगृहहट्टादिगतक्रयविक्रयादिव्यवहाररूपसावधारम्भविधानषेधनिष्पन्ना प्रथमा नैषेधिकी, सा चाग्रद्वारे जिनभवनवलानके वक्ष्यमाण पञ्चविधाऽभिगमविधानपुरस्सरं प्रविशता भुवनमल्लनरेन्द्रवत्कार्या सा। यदुक्तं भाष्ये"पंचविहाभिगमेणं, पविसंतो वलाणए निसिहितिगं। कुजा बहि वावारं, न काहमिहिं ति भाविंतो॥१॥" अत्र मनोवचःकायैहादिव्यापारो निषेध्य इति ज्ञापनार्थमुक्तम् / (निसिहितिगं कुज ति) परमेकैवैषा गण्यते, जिनगृहादिबहिर्भावितयैकरूपस्यैव गृहादिव्यापारस्य निषिद्धत्वात् / तथा च लघुभाष्यम्"तणुक्यणमाणसाणं, निसीह विसया निसीहियाति त्ति"। अत्र भुवनमल्लनरेन्द्रकथानकं चैवम् - "कुसुमपुरी अस्थिपुरी,बहुचउरयणाहिएगचउरयणं। एगहरिं भूरिहरिहिँ , परिहवइ अमरनयरिं जा / / 1 / / हेमप्पहो हरि इव, तत्थऽस्थि निवो गवाहिवो सजओ। भज्जा य तस्स रंभा, पुत्तो पुण भुवणमल्लु त्ति // 2 // सूरो रणम्मि सोमो, नयम्मि वको रिउम्मि जो उबुहो। सत्थम्मि मईऍ गुरू, नीईऍ कई अघे मंदो॥३॥ कइया निवं सहत्थं, वित्ती विन्नवइ देव ! बहि एगो। पुरिसो दडु इच्छइ, पहुं कहेइन असो अप्पं // 4 // मुंच त्ति निवुत्ते जा, मुक्को पत्तो य रायदिट्ठिपह।

Page Navigation
1 ... 1321 1322 1323 1324 1325 1326 1327 1328 1329 1330 1331 1332 1333 1334 1335 1336 1337 1338 1339 1340 1341 1342 1343 1344 1345 1346 1347 1348 1349 1350 1351 1352 1353 1354 1355 1356 1357 1358 1359 1360 1361 1362 1363 1364 1365 1366 1367 1368 1369 1370 1371 1372 1373 1374 1375 1376 1377 1378 1379 1380 1381 1382 1383 1384 1385 1386 1387 1388