Book Title: Abhidhan Rajendra Kosh Part 03
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan
View full book text
________________ चेइय १२६२-अभिधानराजेन्द्रः-भाग 3 चेइयथूभ न्यायज्ञः / तथा ज्ञातसामर्थ्यमनुभूतं तत्प्रसादेन लोकनेति / सच्छत्रं समन्ताद्विदिक्षु / औ० / स्वनामख्याते सन्निवेशविशेषे, यत्र पूर्वभवे सध्वज सघण्टमिति व्यक्तम् (सपडागपडागाइपडागमंडिए) सह पताकया भगवान वीरस्वामी, अग्न्यायॊ नाम्ना जातः / आ०चू० 1 अ०। आ० वर्तत इति सपताकं, तच तदेकां पताकामतिक्रम्य या पताका सा म० / ग्रामादिप्रसिद्ध महावृक्षे जनानां सभास्थतरौ, चिताचिहे, अतिपताका, तया मण्डितं यत्तत्तथा / वाचनान्तरे-(सपडाए पडागाइ- जनसभायां, यज्ञस्थाने, जनानां विश्रामस्थाने च! वाच० क्षेत्रप्रत्युप्रेक्षपडागमंडिए त्ति)(सलोमहत्थे) लोमभयप्रमार्जनकयुक्तम् (कयवेयहिए) णायाम, बृ०१ उ01 कृतवितर्दिकं, रचितवेदिकम्। (लाउल्लोइयमहिए)"लाइयं यद् भूमेः जिनालये जिनदृष्टौ स्वस्य तिलके क्रियमाणे कि पटान्तरं क्रियते, न छगणादिनोपलेपनम् / (उल्लोइयं) कुट्यमानानां से टिकादिभिः वेति प्रश्ने, उत्तरम् अत्र पटान्तरं विना तिलके क्रियमाणे कि पटान्तरं संमृष्टीकरणं, ततस्ताभ्यां महितमिव महितं पूजितं यत्तत्तथा। (गोसीसस- क्रियते।।६६ प्र०। सेन०१ उल्ला०। रसरत्तचंदणदहरदिण्णपंचंगुलितले) गोशीर्षेण सरसरक्तचन्दनेन च दद्दरण जेसलमेरुनगरे मेदिनीद्रङ्गे चोपाश्रयमध्ये श्रीहीरविजयसूरिप्रतिमाया बहुलेन चपेटाप्रकारेण वा दत्ताः पञ्चाङ्गुलहस्तका यत्र तत्तथा मस्तक स्योपरि श्रीवीरप्रतिमाऽस्ति, तस्मात्तमुपाश्रयं केचन चैत्यं (उवचियचंदणकलसे) उपचिता निवेशिताः चन्दनकलशा मङ्गलघटायत्र कथयन्ति, तत्र किमुत्तरमिति प्रश्ने-उत्तरम् यथा श्राद्धानां गृहस्य तत्तथा। (चंदणघडसुकय-तोरणपडिदुवारदेसभाए) चन्दनघटाश्च सुष्टु जिनप्रतिमासत्त्वेऽपि न चैत्यत्वं तथाऽत्रापीति ज्ञेयम् / 35 प्र०। सेन०४ कृततोरननिचद्वारदेशभागं प्रति यस्मिँस्तच्चन्दनघटं सुकृततोरणप्रति- उल्ला०। द्वारदेशभाग, देशभागाश्च देशा एव / (आसत्तोसत्तविउलवट्टवग्धारिय- श्रीहीरविजयसूरीश्वरप्रसादितद्वादशजल्पपट्टकमध्ये अवन्दनीयमल्लदामकलावे) आसक्तो भूमौ संबद्धः, उत्सत उपरि संबद्ध विपुलो चैत्यत्रयं विनाऽन्येषां सर्वेषां चैत्यानि वन्दनपूजनयोग्यानि कथितानि विस्तीर्णः वृत्तो वर्तुलः (वग्घारिओ त्ति) प्रलम्बमानः माल्यदामकलापः सन्ति, किन्तु केचन तन्निषेधंब्रुवन्तः श्रूवन्ते, तत्कथमिति प्रश्ने, उत्तरम्पुष्पमालासमूहो यत्र तत्तथेति (पंचवण्णसरससुरहिमुक्कपुप्फपुंजोवया- केवलश्राद्धप्रतिष्ठितचैत्य १-द्रव्यलिङ्गीद्रव्यनिष्पन्नचैत्य २-दिगम्बरचैरकलिए) पञ्चवर्णेन सरसेन सुरभिणा मुक्तेन क्षिप्तेन पुष्पपुञ्जलक्षणेनोप- त्यानि 3 विना सर्वेषां चैत्यानिवन्दनार्हाणि पूजार्हाणि च ज्ञेयानि,अथ च चारेण पूजया कलितं यत्तत्तथा (कालागुरुपवरकुंदुरुक्कतुरुक्कधूय- पूर्वोक्तानि निषिद्धान्यपि चैत्यानि साधुवासक्षेपेण वन्दनपूजनयोग्यानि मघमघंतगंध याभिरामे) कालागुरुप्रभृतीनां धूपानां यो मघमघायमानो भवन्तीति, अन्यथा परपक्षकृग्रन्था अप्यमान्या भवेयुः। तथा भव्यपार्श्वगन्ध उद्भूत उद्भूतस्तेनाभिरामं यत्तत्तथा / तत्र (कुंदुरुक्कं ति) क्रीडा स्थादिदीक्षिनाः साधवः केव लिनश्चावन्दनीयाः स्युः, तथा चासमञ्ज(तुरुकं ति) सिकं (सुगंधवरगंधगंधिए) सुगन्धा ये वरगन्धाः प्रवरवा- समापद्येत, यतस्तत्कृतस्तोत्रादिग्रन्था आत्मीयपूर्वाचार्य रङ्गीकृताः सास्तेषां गन्धो यत्रास्ति तत्तथा / (गंधिवट्टभूए) सौरभ्यातिशेषा- सन्ति, पार्श्वस्थादिदीक्षितसाधवश्च वन्दनीयतया शास्त्रे प्रोक्ताः सन्तीति गन्धद्रव्यगुटिकाकल्पमित्यर्थः / “नडनट्टेत्यादि" पूर्ववन्नवरमिह- स्वयमेव ध्येयमिति / 104 प्र० / सेन० 4 उल्ला०। 'भुयगा' भुजङ्गाः, भोगिन इत्यर्थः / भोजका वा तदर्चका मागधा भट्टा | चेइयकड न० (चैत्यकृत) वृक्षस्याधो व्यन्तरादिस्थानके, आचा०२ इति / (बहुजणजाणवयस्स विस्सुयकित्तिए) बहोर्जनस्य पौरस्य / श्रु०३ अ०३ उ० / स्वाभिमतचैत्यालयसंपादने, प्रति०। जानपदस्य च जनपदभवलोकस्य विश्रुतकीर्तिकं प्रतीतख्यातिकम्।। चेइयखंभ पुं० (चैत्यस्तम्भ) जिनसक्थ्यायतनरूपे स्तम्भे, यथा (बहुजणस्स आहुस्स त्ति) आहितुर्दातुः। क्वचिदिदं न दृश्यते। (आहुणिज्ने सुधर्मायां सभायां माणवको नाम चैत्यस्तम्भः, तत्र वज्रमयेषु सिक्ककेषु त्ति) आहवनीयं सम्प्रदानभूतम् (पाहुणिज्जे त्ति) प्रकर्षण आहवनीयम् वज्रमयेषु समुद्रकेषु बहूनि जिनसक्थीनि निक्षिप्तानि तिष्ठन्ति / सू० प्र० (अच्चणिजे) चन्दनगन्धादिभिः (वंदणिज्जे) स्तुतिभिः / (नमंसणिजे) 18 पाहु० / रा० / जी०। प्रणामतः (पूयणिज्जे) पुप्पैः (सक्कारणिज्जे) वस्त्रैः (सम्माणणिज्जे) चेइयजत्ता स्त्री० (चैत्ययात्रा) श्रृङ्गारितप्रवररथे जिनप्रतिमा संस्थाप्य बहुमानविषयतया (कल्लाणं मंगलं देवयं चेइयं विणएणं पजुवसणिज्जे) समह स्नात्रपूजादिपुरस्सरं समस्तनगरे पूजाप्रवर्तनादिरूपायां रथयात्राकल्याणमित्यादि बुद्ध्या विनयेन पर्युपासनीयं, तत्र कल्याणमर्थ- याम, ध०३ अधि० / स्था०। (साच 'अणुजाण' शब्दे प्रथमभागे 367 हेतुर्मङ्गलमनर्थप्रतिहेतिहेतुः, दैवतं देवः, चैत्यमिष्टदेवताप्रतिमादि दिव्यं पृष्ठे दर्शिता) प्रधानं (सचे) सत्य, सत्यादेशत्वात् (सच्चोवाए) सत्याभिलाषं सत्यसेवं, चेइयट्ठ पुं० (चैत्यार्थ) जिनप्रतिमानां प्रयोजने, प्रश्न०३ सम्ब० द्वार। सेवायाः सफलीकरणात् (सण्णिहियपाडिहेरे) विहितदेवताप्रातिहार्यम्।। चेइयणुइ स्त्री (चैत्यनुति) देववन्दने, ध०३ अधि०। (जागसहस्सभागपडिच्छए) यागाः पूजाविशेषाः, ब्राह्मणप्रसिद्धाः, चेइयथूम पुं० (चैत्यस्तूप) सिद्धायतनस्य प्रत्यासन्ने स्तूपे, चित्ताह्लादके तत्सहस्त्राणां भागमंशं प्रतीच्छति अभव्यत्वात् यत्तत्तथा / वाचनान्तरे- च। स्था० 4 ठा०२ उ०। (जागभागदायसाहस्सपडिच्छए) यागाः पूजाविशेषाः, भागाविंशति- तासि णं मणिपेढियाणं उप् िपत्तेयं पत्तेंय चेइयथूभा पण्णता / तेणं भागादयो, दायाः सामान्यदानानि, एषां सहस्राणि प्रतीच्छति यत्तत्तथा। चेतियथूभा दो जोयणाई आयामविक्खंमेणं सातिरेगाइं० दो जोयणाइ "बहुजणो" इत्यादि सुगम, नवरम्-"पुणभई चेइयं" इत्यत्र द्विवचनं उड्ढे उच्चत्तेणं सेया संखंककुंददगरयअमतमहितफेणपुंजसन्निकासा भक्तिसंभ्रमविवक्षयेति (सवाओ समंता इति) सर्वतः सर्वदिक्षु, | सव्वरयणामया अच्छा० जावपडिरूवा,तेसिणंचेझ्यथूभाणं उप्पिं अट्ठ

Page Navigation
1 ... 1314 1315 1316 1317 1318 1319 1320 1321 1322 1323 1324 1325 1326 1327 1328 1329 1330 1331 1332 1333 1334 1335 1336 1337 1338 1339 1340 1341 1342 1343 1344 1345 1346 1347 1348 1349 1350 1351 1352 1353 1354 1355 1356 1357 1358 1359 1360 1361 1362 1363 1364 1365 1366 1367 1368 1369 1370 1371 1372 1373 1374 1375 1376 1377 1378 1379 1380 1381 1382 1383 1384 1385 1386 1387 1388