Book Title: Abhidhan Rajendra Kosh Part 03
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan
View full book text
________________ चे इय १२८६-अभिधानराजेन्द्रः-भाग 3 चेइय वनिमित्ततया कर्मक्षयाबन्ध्यकारणत्वात् / तथाहि-भगवत्प्रतिमाया भूषणाद्यारोपणं कर्मक्षयकारणं कर्तुर्मनःप्रसादजनकं, कुड्कुमाद्यालेपनवत् न च व्रतावस्थायां भगवता भूषणादरेनङ्गीकृतत्वात् न तत्प्रतिकृतौ तद्विधेयं, संमज्जनाङ्गरागपुष्पादिधारणस्यापि तथावस्थायां भगवताऽनाश्रितत्वान्न तत् तत्र विधेयं स्यात् / अथ मेरुमस्तकादिषु तदभिषेकादाविन्द्रादिभिस्तस्य विहितत्वात् अस्मदादिभिरपि कृतानुकरणादिभिः प्रयोजनैस्तत्तत्र विधीयते, तर्हि तत एवाऽऽभरणादिभिर्विभूषादिकमपि विधेयम्, कृतानुकरणादेः समानत्वात् / एवमन्यदप्यागमबाह्यं स्यमनीषिकया परपरिकल्पितमागमयुक्तिप्रदर्शनेन प्रतिषेद्धव्यं, न्यायदिशः प्रदर्शितत्वात् / तदेवमनधीताश्रुतयथावदपरिभावितागमतात्पर्या दिग्वासस एवाप्ताज्ञां विगोपयन्तीति व्यवस्थितम् / सम्म०२ काण्ड। विविधप्रतिमाऽर्चनम्प्रतिमाश्च विविधास्तत्पूजाविधौ सम्यक्त्वप्रकरण इत्युक्तम्''गुरुकारिआइ केई, अन्ने सयकारिआइ तं विति। विहिकारिआइ अन्ने, पडिमाए पूअणविहाणं // 1 // " गुरवो मातृपितृपितामहोदयः, तैः कारितायाः केचित्, अन्ये स्वयं कारितायाः, विधिकारितायास्त्वन्ये प्रतिमायाः, तत्पूर्वाभिहितं, पूजाविधानं ब्रुवन्ति, कर्त्तव्यमिति शेषः / अवस्थितपक्षस्तुगुर्वादिकृतत्वस्यानुपयोगित्वान्ममत्वाग्रहरहितेन सर्वप्रतिमा अबिशेषेण पूजनीयाः / न चैवमविधिकृतामपि पूजयतस्तदनुमतिद्वारेणाऽऽज्ञाभङ्गलक्षणदोषाऽऽपत्तिः, आगमप्रामाण्यात् / तथाहि श्रीकल्पबृहद्भाष्ये'निस्सकडमनिस्सकडे, चेईए सव्वहिं थुई तिन्नि। वेलं व चेइआणि अ, नाउं इक्किक्किआ वा वि॥१॥" निश्राकृते गच्छप्रतिबद्धे, अनिश्राकृते तद्विपरीते, चैत्ये सर्वत्र तिस्रः स्तुतयो दीयन्ते। अथ प्रतिचैत्यं स्तुतित्रये दीयमाने वेलाया अतिक्रमो भवति, भूयासि वा तत्र चैत्यानि, ततो वेलां चैत्यानि च ज्ञात्वा प्रतिचैत्यमेकैकाऽपि स्तुतिर्दातव्या // 1 // अयं चैत्यगमनपूजास्नात्रादिविधिः सर्वोऽपि ऋद्धिप्राप्तमाश्रित्योक्तः, तस्यैवैतावद्योगसंभवात्। अनृद्धिप्राप्तस्तु श्राद्धः स्वगृहे सामायिकं कृत्वा केनापि सह ऋणविवादाद्यभावे ईर्याधुपयुक्तः साधुवचैत्यं याति, स च पुष्पादिसामग्यभावाद् द्रव्यपूजायामशक्तः सामायिकं पारयित्वा कायेन यदि पुष्पग्रथनादि कर्त्तव्यं स्यात् तदा तत् करोति। न च सामायिकत्यागेन द्रव्यस्तवस्य करणमनुचितमिति शङ्यम्, सामायिकस्य स्वायत्ततया शेषकालेऽपि सुकरत्वाच्चैत्यकृत्यस्य च समुदायायतत्वेन कादाचिकत्वात्, द्रव्यस्तवस्यापि शास्त्रे महाफलत्वेन प्रतिपादनाच। यतः पद्मचरित्रे"मणसा होइ चउत्थं, छट्ठफलं उडिअस्स संभवइ। गमणस्स पयारम्भे, होइ फलं अट्ठमोवासो।। 1 / / गमणे दसमं तु भवे, तह चेव दुवालसं गए किंचि। मज्झे पक्खुववासो, मासुववासं च दिट्ठम्मि // 2 // संपत्तो जिणभवणे, पावइ छम्मासिअं फलं पुरिसो। संवच्छरिअंतु फलं, दारुद्देसहिओ लहइ / / 3 / / पायविखणेण पावइ, वरिससयं तं फलं तओ जिणे महिए। पावइ वरिससहस्सं, अणंतपुण्णं जिणे थुणिए / / 4 / / सयं पमजणे पुण्णं, सहस्संच विलेवणे। सयसाहस्सिआ माला, अणंतं गीअवाइअं" || 5 // इति / प्रस्तावे च तस्मिन् क्रियमाणे विशेषपुण्यलाभः / यदागमः"जीवाण बोहिलाभो, सम्मठिीण होइ पियकरणं / आणा जिणिंदभत्ती, तित्थस्स पभावणा चेव // 1 // एवमनेके गुणाः, ततस्तदेव कर्त्तव्यम्, यदुक्तं दिनकृत्ये-- " एवं तु विहिओ सव्वो, रिद्धिमंतस्स देसिओ। इअरो निअगेहम्मि, काउं सामाइयं वयं // 1 // जइ न कस्सइ धारेइ, न वि वाओ वि विज्जए। उवउत्तो सुसाहु व्व, गच्छए जिणमंदिरे // 2 // काएण अस्थि जइ किंचि, कायव्यं जिणमंदिरे / तओ सामाइअं मोत्तुं, करेज करणिजए॥ 3 // अत्र च सूत्रे विधिना जिनस्य पूजनं वन्दनं चेत्युक्त्या दशत्रिकादिचतुर्विंशतितमद्वारैर्भाष्याधुक्तः संपूर्णो वन्दनाविधिरुप-लक्षितः। ध०२ अधि०। ('चेइयवंदण' शब्दे व्याख्यास्यते चैत्यवन्दनम्। अष्टपुष्पीपूजा 'अट्ठपुप्फी'शब्दे प्रथमभागे 245 पृष्ठे व्याख्याता। 'आसायणा' शब्दे द्वितीयभागे 478 पृष्ठे चैत्यस्योत्कृष्टमध्यमजघन्या आशातना उक्ताः) जिनेन्द्रस्य पुरतः सिद्धबलिविधानम्अमलियछेयग्गंधा, केइ निसेहंति सिद्धवलिकरणं / तं पि न जुत्तं जम्हा, भणिअं कप्पाइचुन्नीसु // 1 // अमलितच्छेदग्रन्था अनभ्यस्तोच्छास्त्राः, केऽपि निषेधयन्ति, सिद्धबलिकरणं जिनेशबिम्बस्य पुरतो राद्धबलिविधानं, तदपि न युक्तं न सङ्गतं, यस्माद् भणितमुक्तं कल्पादिचूर्णा, आदिशब्दादावश्यकचूर्णिपरिग्रह इति गाथार्थः // 1 // तदुक्तमेवार्थत आहतं सित्थं जस्स सिरे, दिज्जइ पसमंति तस्स बाहीओ। पुव्वुप्पन्ना उ नवा, न हुंति अन्ना तु छम्मासं // 2 // तत्सर्वज्ञाग्रे बलिकृतगृहीतं, सिक्थं जनप्रतीतं, यस्य चेदनिर्दिष्टनाम्नः, शिरसि मस्तके, दीयते स्थाप्यते,प्रशाम्यन्ति उपशमं यान्ति, तस्य शिरसि सिक्थविधातुः, व्याधयो रोगाः, किंविशिष्टा इत्याह-पूर्वोत्पन्नाश्चिरप्ररूढाः; नवा नूतनाः न भवन्ति न जायन्ते, अन्ये पूर्वविलक्षणाः, कियत्कालं यावदित्याह- षण्मासं जनप्रतीतम्। तथा च तत्रैवं त आहुः"जं तंदुलाण सित्थं देवमचू रायमचू वा'' इत्यादि यावत् "तं तु सित्थं जस्स मत्थए छुब्भइ, तस्स पुव्वुप्पन्ना वाही उवसमति'' इत्यादि / अयमभिप्रायः यदि राद्धं न स्यात् तत्सिक्यमिति नाभणिष्यत् / न च सिक्थं लवमात्रमिति वाच्यं, तत्रस्थग्रन्थव्याहतेः / तथाहितत्र''दुव्वालिखमिय' इत्यादि सर्वं निष्पादनविधिं प्रतिषाद्योक्तं तत्र "सिद्धबलिं काऊण त्ति' अत्र सिद्धशब्देन रन्धनमेव वाच्यं, न पुनरनिष्पन्नं, विधेः सर्वस्य पूर्व प्रतिपादितत्वात्, तस्मात् स्थितमत्र सिद्धो बलिः सर्वज्ञपुरतो विधीयते उत्सर्गत इति गाथार्थः / जीवा०१० अधि०। (28) अथ डुगरपुरस्थसंघकृतप्रश्नाना हीरविजयकृतोत्तराणिजिनप्रतिमानां तान्येवाभरणानि प्रतिदिनं परिधाप्यन्ते, अथ तेषां निर्माल्यता कथं न भवति? इत्येतदाश्रित्य शास्त्रमध्ये

Page Navigation
1 ... 1311 1312 1313 1314 1315 1316 1317 1318 1319 1320 1321 1322 1323 1324 1325 1326 1327 1328 1329 1330 1331 1332 1333 1334 1335 1336 1337 1338 1339 1340 1341 1342 1343 1344 1345 1346 1347 1348 1349 1350 1351 1352 1353 1354 1355 1356 1357 1358 1359 1360 1361 1362 1363 1364 1365 1366 1367 1368 1369 1370 1371 1372 1373 1374 1375 1376 1377 1378 1379 1380 1381 1382 1383 1384 1385 1386 1387 1388