________________ चेइय १२८३-अभिधानराजेन्द्रः-भाग 3 चेइय त्सुज्ञानैव, प्रातिहार्येषु परिकरोपरितनकलशोभयपार्श्वघटितैः पत्रैः कङ्केल्लिः 1, मालाधारैः पुष्पवृष्टिः 2, वीणावंशकरैः प्रतिमोभयपार्श्ववतिभिर्दिव्यो ध्वनिः 3, शेषाणि स्फुटान्येव / इति भावपूजा / अन्यरीत्याऽपि पूजात्रयं बृहद्भाष्याधुक्तं यथा--- ''पंचोवयारजुत्ता, पूआ अट्ठोवयारकलिआ य / रिद्धिविसेसेणं पुण, नेआ सव्वोवयारा वि॥१॥ तत्थ य पंचुवयारा, कुसुमऽक्खयगंधधूवदीवेटिं। कुसुमक्खयगंधपई-वधूवनेवेजफलजलेहिं पुणो / / 2 / / अट्टविहकम्मदलणी, अदुवयारा हवइ पूआ। सव्वोवयारपूया, हवणऽचणवत्थभूसणाईहिं / / 3 / / फलबलिदीवाईहिं, नट्टगिआरत्तिआहिं ति / / ' शास्त्रान्तरे चानेकधाऽपि पूजाभेदा उक्ताः सन्ति। तद्यथा"सयमाणयणे पढमा, बीआ आणावणेण अन्नेहि। तइआ मणसा संपा-मणेण वरपुप्फमाईणं' / / 1 / / इति कायवाड्मनोयोगितया करणकारणानुमतिभेदतया च पूजात्रिकम् / तथा ''पूअं पि पुप्फामिसथुइपडिवत्तिभेअओ चउव्विहं पि जहासत्तीए कुज्जा'' / ललितविस्तारादौ तु पुष्पामिषस्तोत्रप्रतिपूजानां यथोत्तरं प्राधान्यमित्युक्तं, तत्राऽऽमिषमशनादिभोग्यवस्तुप्रतिपत्तिः, पुनरविकलाप्तोपदेशपरिपालना इत्यागमोक्तं पूजाभेदचतुष्कम् / तथा"दुविहा जिणिंदपूआ, दव्वे भावे अ तत्थ दव्वम्मि। दव्वेहि जिणपूआ, जिणआणापालणं भावे'' // 1 // इति भेदद्वयेऽपि / तथा सप्तभेदा यथा"हवण विलेवण अंग-म्नि चक्खुजुअलं च वासपूआए। पुप्फारुहणं माला-रुहणं तह वन्नयारुहणं // 1 // चुन्नारूहणं जिणपुंगवाण आहरणारोहणं चेव / पुप्फगिहपुप्फपगरो, आरत्ती मंगलपईवो / / 2 / / दीवो धूयुक्खेवो, नेवजं सुहफलाण ढोअणवं / गीअं नट्ट वज़, पुआभेआ इमे सतरा" // 3 // एकविंशतिभेदास्त्वनुपदमेव वक्ष्यमाणा ज्ञेयाः / एते सर्वेऽप्यङ्गादि पूजात्रये सर्वव्यापकेऽन्तर्भवन्ति। अङ्गादिपूजात्रयफलं त्वेवमाहुः"विग्धोवसामगेगा, अब्भुदयसाहणी भये बीआ। निव्वुइकरणी तइआ, फलया उ जहत्थनामेहिं / / 1 / ' सात्विक्यादिभेदैरपि पूजात्रैविध्यमुक्तं यतो विचारामृतसंग्रहे"सात्विकी राजसी भक्ति-स्तामसीति त्रिधाऽथवा / जन्तोस्तत्त्वादभिप्राय-विशेषादहतो भवेत् // 1 // अर्हत् सम्यग्गुणश्रेणि-परिज्ञानेकपूर्वकम्। अमुञ्चता मनोरङ्ग-मुपसर्गेऽपि भूयसि // 2 // अर्हत्संबन्धिकार्यार्थ, सर्वस्वमपि दित्सुना। भव्याङ्गिना महोत्साहात्, क्रियते या निरन्तरम् / / 3 / / भक्तिः शक्त्यनुसारेण, निःस्पृहाशयवृत्तिना। सा सात्विकी भवेद्भक्ति-र्लोकद्वयफलावहा / / 4 / / यदैहिकफलप्राप्ति हेतवे कृतनिश्चया। लोकरञ्जनवृत्त्यर्थ, राजसी भक्तिरुच्यते / / 5 / / द्विषदां यत्प्रतीकारकृते, या कृतमत्सरम् / दृढाशयं विधीयेत, सा भक्तिस्तामसी मता॥ 6 // रजस्तमोमयी भक्तिः सुप्रापा सर्वदेहिनाम् / दुर्लभा सात्विकी भक्तिः, शिवावधिसुखावहा" / / 7 / / अत्र च प्रागुक्तमगाग्रपूजाद्वयं चैत्यविम्बकारण यात्रादिश्च द्रव्यस्तवः / यदा"जिणभवणबिंबठावण-जत्तापूआइ सुत्तओ विहिणा। दव्वत्थओ त्ति नेओ, भावत्थयकारणत्तेणं / / 1 / / निचं चिअ संपुन्ना, जइ विहु एसा न तीरए काउं। तह वि अणुचिट्ठिअव्वा, अक्खयदीवाइदाणेणं / / 2 / / एग पि उदगबिंदू, जह पक्खित्तं महासमुद्दम्मि। जायइ अक्खयमेअं, पूआ वि हु वीअरागसु // 3 / / एएणं वीएणं, दुक्खाइ अपाविऊण भवगहणे। अचतुदारभोए, भोतुं सिज्झति सव्वजिआ।। 4 / / पूआए मणसंती, मणसंतीए अ उत्तमं झाणं / सुहझाणेण य मुक्खं, मुक्खे सुक्खं निराबाधं" / / 5 / / इति / पूजादिविधिसंग्राहक प्रसिद्धोमास्वातिवाचककतं प्रकरणं चैवम्"स्नान पूर्वाऽऽमुखीभूय, प्रतीच्यां दन्तधावनम्। उदीच्यां श्वेतवस्त्राणि, पूजा पूर्वोत्तरामुखी / / 1 / / गृहे प्रविशतां वाम-भागे शल्यविवर्जिते। देवताऽवसरं कुर्यात, सार्द्धहस्तोवभूमिके / / 2 // नीचभूमिस्थितं कुर्याद, देवताऽवसरं यदि। नीचैनीचैस्ततो वंशः, संतत्याऽपि सदा भवेत्॥३॥ पूजकः स्याद्यथा पूर्व-उत्तरस्याश्च संमुखः। दक्षिणस्या दिशो वयं, विदिग्वर्जनमेव हि // 4 // पश्चिमाभिमुखं कुर्यात्, पूजा जैनेन्द्रमूर्तये / अन्यत्र संततिच्छेदो, दक्षिणस्या न सन्ततिः / / 5 / / आग्नेय्यां तु यदा पूजा, धनहानिर्दिने दिने / वायव्यां संततिर्नेव, नैर्ऋत्यां च कुलक्षयः॥ 6 // ऐशान्यां कुर्वता पूजा, संस्थिति व जायत। अंहि 2 जानु 2 करां 6 सेषु, मूर्द्धिन् / पूजा यथाक्रमम् / / 7 / / श्रीचन्दनं विना नैव, पूजा कार्या कदाचन / भाले कण्ठे हृदम्भोजो-दरे तिलक कारणम्॥६॥ नवभिस्तिलकैः पूजा, करणीया निरन्तरम् / प्रभाते प्रथम वास-पूजा कार्या विचक्षणैः / / 6 / / मध्याहे कुसुमैः पूजा, संध्यायां धूपदीपकृत्। वामांशे धुपदाहः स्या-दग्रतुरंत सन्मुखम् // 10 // अर्हतो दक्षिणे भागे, दीपस्य विनिवेशनम्। ध्यानं तु दक्षिणे भागे, चैत्यानां वन्दनं तथा / / 11 / / हस्तात्प्रस्खलितं क्षितौ निपतितं लग्नं क्वचित्पादयोयन्मूद्धर्नोपगतं धनं कुयसनैभिरधो यद् भृशम् / स्पृष्ट दुष्टजननिरभिहतं यद्दूषितं कीटकैस्त्याज्यं तत्कुसुमं दलं फलमथोभक्तैर्जिनप्रीतये / / 12 / / नैकपुष्पं द्विधा कुर्याद, न छिन्द्यात्कलिकामपि। चम्पकोत्पलभेदेन, भवेद्दोषो विशेषतः / / 13 / / गन्धधुपाक्षतैः सग्भिः, प्रदीपैर्वलिवारिभिः / प्रधानैश्च फलैः पूजा, विधेया श्रीजिनेशितुः // 14 // शान्तौ श्वेतं तथा पीतं, लाभे श्याम पराजये।