________________ चेइय १२८२-अभिधानराजेन्द्रः-भाग 3 चेइय पाथा डेअपाडिहेर, देवागमसोहिअंचेव // 1 // दंसानाणचरित्ता-राहणकजे जिणत्तिअं कोइ / पभिडिनमोकार, उज्जमिउं कोइ पंच जिणा // 2 // कर लाणतवमहत्था, उज्जमिउं भरहवासभावि त्ति / बहुभाणविसेसाओ, कोई कारिति चउवीसं // 3 // उधोसं सतरिसयं, नरलोए विहरइ ति भत्तीए। सरिसयं पि कोई, बिंबाणं कारइ धणड्डो / / 4 / / तमात्रितीर्थी पञ्चतीर्थीचतुर्विंशतिपट्टादिकारणं न्याय्यमेव दृश्यते, तथा सति तत्प्रक्षालनाद्यपि निर्दोषमेव, अङ्गरूक्षणं हस्तादि च पृथक् भाजनस्थशुद्धजलेन क्षाल्यं, न तु प्रतिमाक्षालनजलेन, चन्दनादिवत्। इति जिनस्नपनविधिः। अथ पूजाविधिःपूजा चाङ्गाग्रभावभेदात् त्रिधा / तत्र स्नपनमङ्गपूजैव, ततः'अंहि 2 जानु 2 करा 6 सेषु, 8 मूर्द्धिन : पूजां यथाक्रमम्' इत्युक्तेर्वक्ष्यमा णत्वात्सृष्या नवाङ्गेषु कर्पूरकुडमादिमिश्रगोशीर्षचन्दनान्यर्चयेत् / केऽप्याहुः- पूर्व भाले तिलकं कृत्वा नवाङ्गपूजा कार्या / श्रीजिनप्रभसूरिकृतपूजाविधौ तु-''सरससुरहिचंदणेणं देवस्स दाहिणजाणुदाहिणखंधनिडालवामखंधवामजाणुलक्खणेसु पंचसु हिअएहिं सहत्थेसु वा अंगेसु पूअं काऊण पञ्चग्गकुसुमेहिं गंधवासेहिं च पुएइ'' इत्युक्तम्। ततः सद्वर्णः सुगन्धिभिः सरसैरभूपतितैर्विकाशिभिरशटितदलैः प्रत्यग्रैश्च प्रकीर्णन नाप्रका-रग्रथितैर्वा पुष्पैः पूजयेत् / पुष्पाणि च यथोक्तान्येव नह्याणि / यतः 'न शुष्कैः पूजयेद्देवं, कुसुमैर्न महीगतैः। ग विशीर्णदलैः स्पृष्ट-नाशुभैर्नाऽविकाशिभिः / / 1 / / कीटकोशापविद्धानि, शीर्णपर्युषितानि च / वर्जयेदूर्णनाभेन, वासितं यदशोभितम् / / 2 / / पूतिगन्धीन्यगन्धीनि, अम्लगन्धीनि वर्जयेत् / मलमूत्रादिनिर्माणा-दुच्छिष्टानि कृतानि च / / 3 / / सति च सामर्थ्य रत्नसुवर्णमुक्ताभरणरौप्यसौवर्णपुष्पादिभिश्चन्द्रोदयादिविचित्रदुकूलादिवस्त्रैश्चाप्यलकुर्यात् / एवं चान्येषामपि भाववृद्ध्यादि स्यात् / यतः-''पवरेहिँ साहणेहिं, पायं भावो वि जायए पवरो / न य अन्नो उवओगो, एएसि सयाण लट्ठयरो'' // 1 / / त्ति / श्राद्धविधिवृत्तौ-"ग्रन्थिम 1 वेष्टिम 2 पूरिम 3 संधातिम 4 रूपचतुर्विधप्रधानाम्लानविध्यानीतशतपत्रसहस्रपत्रजातीकेतकचम्पकादिविशिष्टपुष्पैर्माला 1 मुकुट 2 शिरस्कं 3 पुष्पगृहादि विरचयेदिति विशेषः / चन्दनपुष्पादिपूजा च तथा कार्या यथा जिनस्य चक्षुर्मुखाच्छादनादि न स्यात, श्रीकताऽतिरकेश्च स्यात्, तथैव द्रष्णां प्रमोदवृद्ध्यादिसंभवात्। अन्या. लाप्रकारकुसुमाञ्जलिमोचनपञ्चामृतप्रक्षालनशुद्धादकधाराप्रदान कुडमकर्पूरादिमिश्रचन्दनविलंपनाङ्गीविधानगोरोचनमृगमदादिभयतिलकपभङ्गयादिकरणप्रमुखो भक्तिचेत्यप्रतिमापूजाधिकारे वक्ष्यमाणो गया था जिनस्य हस्ते सोवर्णबीजपूरनालिकरपूनपालनागवल्लीदलनाकमुद्रिकादिमोचनं कृष्णागुर्वादिधूपो क्षेपसुगमवाप्रपाद्यपि सर्वमङ्गपूजायामन्तर्भवति। तथोक्त वृहद्भाष्ये"पदणविलवणआहरणवत्थफलगंधधूवपुप्फेहिं / कीरइ जिणगपूआ, तत्थ विही एस नायव्वो"॥१॥ ति / तत्र धूपो जिनस्य वामपार्वे कार्य इत्यङ्गपूजा / ततो घृतपूर्ण प्रदीपैः शाल्यादितन्दुलाक्षतैर्बीजपूरादिनानाफलैः सर्वनैवेद्यैर्निमर्लोदकभृतशङ्खादिपाश्च पूजयेत् / तत्र प्रदीपो जिनस्य दक्षिणपार्श्वे स्थाप्यः, अक्षतैश्चाखण्डै रौप्यसौवणैः शालेयैर्वा जिनस्य पुरतो दर्पण 1 भद्रासन 2 वर्द्धमान ३श्रीवत्स 4 मत्स्ययुग्म 5 स्वस्तिक 6 कुम्भ७ नन्द्यावर्त 8 रूपाष्टमङ्गलानालेखयेत्। अन्यथा वा ज्ञानदर्शनचारित्राराधननिमित्तं सृष्ट्या पुञ्जत्रयेण पट्टादौ विशिष्टाक्षतान् पूगादिफलं च ढौकयेत् / नवीनफलागमे तु पूर्व जिन्नस्य पुरतः सर्वथा ढौक्य, नैवेद्यमपि सति सामर्थ्य कूराद्यशनशर्करागुडादिपानफलादिखाद्यताम्बूलादिखाद्यान्, ढौकयेत् / नैवेद्यपूजा च प्रत्यहमपि सुकरा, महाफला च धान्यस्य च विशिष्य, आगमेऽपि राद्धधान्यस्यैव प्रतिपादनात; यत आवश्यकनियुक्तौ समवसरणाधिकारे 'कीरइ बलीति," निशीथेऽपि-"तओ पभावईए देवीए सव्वं बलिमाई काउं भणिअ-देवाहिदेवो वद्धमाणसामी तस्स पडिमा कीरओ त्ति वाहिओ कुहाडो दुहा जायं पिच्छइ सव्वालंकारविभूसि भगवाओ पडिम' निशिथपीठेऽपि-(बलि त्ति) असिवोवसमानिमित्त कूरो किज्जइ / महानिशीथेऽपि तृतीयाध्ययने-'अरिहंताणं भगवंताणं गंधमल्लपईवसंमज्जणोवलेवणविच्छित्तिबलिवत्थधूवाईएहिं पूआसक्कारेहिं पइदिणम भवणं पकुव्वाणा तित्थुत्थप्पणं करामो त्ति' / ततो गोशीर्षचन्दनरसेन पञ्चाङ्गुलितलैमण्डलालेखनादि पुष्पप्रकराऽऽरात्रिकादिगीतनृत्यादि च कुर्यात्। सर्वमप्येतदप्रपूजैव;यद्भाष्यम्-''गंधव्वनट्टवाइअलवणजलारत्तिआइ दीवाई / जं किचं तं सव्वं, पि ओ अरइ अग्गपूआए.११ / इत्यग्रपूजा / भावपूजा तु जिनपूजाव्यापारनिषेध-रूपतृतीयनषेधिकीकरणपूर्वजिनादक्षिणदिशि पुमान, स्त्री तु वामदिशिं, आशातनापरिहारार्थ जघन्यतोऽपि संभवे नवहस्तमानादसंभवे तु हस्तहस्तार्द्धमानादुत्कृष्टतस्तुषष्टिहस्तमानादवग्रहाबहिः स्थित्वा चैत्यवन्दना विशिष्टस्तुत्यादिभिः कुर्यात्। आह च--"तइआ उ भावपूआ, ठाउं चिइवंदणोचिए देसे। जहसत्ति वित्तथुइ थु-त्तमाइणा देववंदणयं / / 1 // निशीथेऽपि-''सो उ गंधारसावओ थयथुईहिं थुणतो तत्थ गिरिगुहाए अहोरत्तं निवसिओ'। तथा वसुदेवहिण्डौ-"वसुदेवो पचूसे कयसमत्त-सावयसामाइआइनिअमो गहिअपञ्चक्खाणो कयकाउस्सग्गथुइवंदणो त्ति' / एवमनेकत्र श्रावकादिभिरपि कायोत्सर्गस्तुत्यादिभिश्चैत्यवन्दना कृतेत्युक्तम्। (ध०) (स्तुतिभेदनिरूपणम् 'थुइ शब्दे वक्ष्यते') गीतनृत्या-द्यग्रपूजायामुक्त भावपूजायामप्यवतरति; तच्च महाफलत्वान्मुख्यवृत्त्या स्वयं करोत्युदायननृपराज्ञी प्रभावती यथा / यन्निशीथचूर्णिः'' पभावई-हाया कयबलिकम्मा कयकोउअमंगल्ला सुकिल्लवासपरिहिआ० जाव अहमी चउद्दसी सुअभत्तिरागेण य सयमेव राओ नहोवयारं करेइ, राया वितयाणुवित्तीए मरुयं वाएइ" इति / पूजाकरणावसरे चाहत छद्मस्थकेवलिस्थसिद्धस्थावस्थात्रयं भावयेत् / यद्भाष्यम्-''ण्हवणचगे हि छउमत्थवत्थपडिहारगेहि केवलिअं। पलिअंकुच्चग्गेहि अ, जिणररा भावित सिद्धत्तं / / 1 / / " स्नापकैः परिकरोपरिघटितगजारूढकरकलितकलशैरमरैरर्चकैश्च तत्रैव घटितमालाधारैः कृत्वा जिनस्य छद्मस्थावस्था भावयेत् / छद्मस्थावस्था त्रिधाजन्मावस्था, 1 राज्यावस्था 2. श्रामण्यावस्था च 3 / तत्र स्नपनकारैर्जन्मावस्था 1, मालाधारै राज्यावस्था 2, श्रामण्यावस्था भगवतोऽपगतके शशीर्षमुखदर्शना