SearchBrowseAboutContactDonate
Page Preview
Page 1308
Loading...
Download File
Download File
Page Text
________________ चे इय १२८४-अभिधानराजेन्द्रः-भाग 3 चेइय मङ्गलार्थे तथा रक्तं, पञ्चवर्ण च सिद्धये / / 15 / / पञ्चामृतं तथा शान्तौ, दीपः स्यात् सघृतैर्गुडैः। वहौ लवणनिक्षेपः, शान्त्यै तुष्ट्यै प्रशस्यते / / 16 / / खण्डिते संधिते छिन्ने, रक्ते रौद्रे च वाससि। दानपूजातपोहोम-संख्यादि निष्फलं भवेत् / / 17 // पद्मासनसमासीनो, नासाऽग्रन्यस्तलोचनः / / मौनी वस्त्रावृतस्थोऽयं, पूजां कुर्याजिनेशितुः // 18 // स्नात्रं विलेपनविभूषणपुष्पवासधूपप्रदीपफलतन्दुलपत्रपूर्गः // नैवेद्यवारिवसनैश्चमराऽऽतपत्रवादित्रगीतनटनस्तुतिकोशवृद्ध्या / / 16 / / इत्येकविंशतिविधा जिनराजपूजा, ख्याता सुरासुरगणेन कृता सदैव / खण्डीकृता कुमतिभिः कलिकालयोगायद्यत्प्रियं तदिह भाववशेन योज्यम् // 20 // इति / एवमन्यदपि जिनबिम्बवैशिष्ट्यकरणचैत्यगृहप्रमार्जनसुधाधवलनजिनचरित्रादिविचित्रचित्ररचनसमग्रविशिष्टपूजोपकरणसामग्रीरचनपरिधापनिकाचन्द्रोदयतोरणप्रदानादिसर्वमङ्गादिपूजायामन्तर्भवति; सर्वत्र जिनभक्ते रेव प्राधान्यात् / गृहचैत्योपरि च धौतिकाद्यपि न मोच्यं, चैत्यवत्तत्रापि चतुरशीत्याशातनाया वर्जनीयत्वात् / अत एव देवसत्कपूष्पधूपदीपजलपात्रचन्द्रोदयादिना गृहकार्य किञ्चिदपि न कार्यमेव, नापि स्वगृहचैत्यढौकितचोक्षपूगीफलनैवेद्यादिक्रियोत्थद्रव्यं व्यापार्यम् / चैत्यान्तरे तु स्फुटतत्स्वरूपं सर्वेषां पुरतो विज्ञाप्यारोप्यम्, अन्यथाऽपणे च मुधा जनप्रशंसादिदोषप्रसङ्गः / गृहचैत्यनैवेद्याद्यप्यारामिकस्य मुख्यवृत्त्या मासदेयस्थाने न देयं, शक्तयभावे च आदावेव नैवेद्यार्पणेन मासदेयोक्तौ तु न दोषः / इति पूजाविधिः / ध०२ अधि०। प्रस्तावितद्वारमेवोपदर्शयन्नाहसारा पुण थुइथोत्ता, गंभीरपयत्थविरइया जे उ। सब्भूयगुणुकित्तण-रूवा खलु ते जिणाणं तु / / 24 / / साराणि प्रधानानि, पुनःशब्दो विशेषद्योतनार्थः / तचैवम्-सारैः स्तुतिस्तोत्रैणुर्वी पूजा कर्तव्या; साराणि पुनस्तानि कानीत्युच्यते, यानि त्वित्येतस्येह दर्शनाद्यान्येव गम्भारैरतुच्छैः पदानां शब्दानामर्थरभिधेयैविरचितानि दृब्धानि गम्भीरपदार्थविरचितानि। तद्यथा-'पडिवण्णचरिमतणुणो, अइसयलेसं पि जस्स दलूणं / भवहुत्तमणा जायं-ति जोइणो तं जिणं नमह' / / 1 // जे उत्ति' व्याख्यातमेव। अतुच्छपदार्थयुक्तान्यपिकानिचिदसद्भूतगुणकीर्तनरूपाणि स्युः / यथा-- माय मर्त्यजगतस्तल एव शङ्के, शाकम्भरीनृप! गतं न भवद्यशोभिः / गायन्ति तानि यदि तत्र भुजङ्गयोषाः, शेषः शिरांसि धुनुयान्न मही स्थिरा स्यात् // 1 // इत्येतद्व्यवच्छेदायाऽऽह- सद्भूतगुणोत्कीर्तनरूपाणि विद्यमानगुणग्रहणस्वभावान्येव, खलुरवधारणे, तानि स्तुतिस्तोत्राणि, जिनानां तु | आप्तानामेव। तद्यथा-"आणा जस्स विलइया, सीसे सव्वेहि हरिहरेहिं पि / सो वि तुह झाणजलणे, मयणो मयणं व पविलीणो" / / 1 / / इति गाथार्थः / / 24 / / अथ कथं स्तुत्यादिप्रधानपूजाया गुवीत्वमित्यत्रोच्यते, स्तुत्यादीनां कुशलपरिणामहेतुत्वादेतदेवाऽऽहतेसिं अत्थाहिगमे, णियमेणं होइ कुसलपरिणामो। सुंदरभावा तेसिं, इयरम्मि वि रयणणाएण // 25 / / तेषां सारस्तुत्यादीनामभिगमेऽभिधेयाऽवगमे सति,नियमेनावश्यंभावेन,भवति जायते, कुशलपरिणामः शुभाध्यवसायः, अर्थाधिगमस्य प्रायः कुशलपरिणामकारकत्वादिति भव्यस्तोतृणामिति गम्यते / एवं तीर्थाधिगमवतामेव स्तुत्यादिभिर्गुर्वी पूजा स्यान्नान्येषामित्यत्रोच्यतेसुन्दरभावात् शुभभावत्वात्, तेषां स्तुत्यादीनाम्, इतरस्मिन्नपि तदर्थानवगमेऽपि, आस्ता तदर्थाधिगम, कुशलः परिणामो भवतीति प्रकृतम् / अथ कथमिदमवसीयते इत्याह-रत्नज्ञातेन माणिक्योदाहरणेन, यथा रत्नमज्ञातगुणमपि सुन्दरस्वभावतया गुणकरमेवमेतान्यपीति गाथार्थः / / 25 // अधिकृतमेव ज्ञातं ज्ञापनीये योजयन्नाहजरसमणाई रयणा, अण्णायगुणा वि ते समिति जहा। कम्मजराई थुइमा-इया वि तह भावरयणाओ / 26 // ज्वरशमनादीनि ज्वरापहारप्रभृतीनि, आदिशब्दाच्छूल मनादिग्रहः, रत्नानि माणिक्यानि, अज्ञातगुणान्यपि रोगिभिरविदितज्वरादिशमनसामान्यपि, न केवलं ज्ञातगुणान्येव तान् ज्वरादिरोगान् शमयन्ति नाशयन्ति, यथा येन प्रकारेण, सुन्दररूपतालक्षणेन, कर्मज्वरादीन् कर्मलक्षणज्वरादिरोगान स्तुत्यादीन्यपि स्तुतिस्त्रोत्राण्यपि, न केवलं रत्नान्येव, (तह इति) अत्रोत्तरस्यावधारणार्थस्य तुशब्दस्य संबन्धात्, तथैव तेनैव प्रकारेण, किं भूतानि स्तुत्यादीनि? भावरत्नानि पारमार्थिकमाणिक्यानि, शमयन्तीति प्रकृतमिति गाथार्थः / / 26 / / सारस्तुतिस्तोत्रद्वारनिगमनम् तथा यदुक्तम्-''सारथुइथोत्तसहिया, उ तह य चिइवंदणाउंति' / पञ्चा० 4 विव०। पूजा अविच्छेदतोऽस्य कर्तव्येत्युक्तं सैव स्वरूपतोऽभिधीयते कारिकाद्वयेनस्नानविलेपनसुसुगन्धिपुष्पधूपादिभिः शुभैः कान्तम्। विभवानुसारतो यत्, काले नियतं विधानेन / / 1 / / अनुपकृतपरहितरतः, शिवदस्त्रिदशेशपूजितो भगवान्। पूज्यो हितकामाना-मिति भक्त्या पूजनं पूजा // 2 // स्नानं गन्धद्रव्यसंयोजितं, स्नात्रं वा, विलेपन चन्दनकुङ्कुमादिभिः, सुटु सुगन्धिपुष्पाणी जात्यादिकु सुमानि / तथा सुगन्धिधूपो गन्धयुक्तिप्रतीतः, तदादिभिरपरैरपि शुभैर्गन्धर्द्रव्यविशेषैः, कान्तं मनोहारि, विभवानुसारतो विभवानुसारेण, यत् पूजनमिति संबन्धः / काले त्रिसंध्यं स्ववृत्त्यविरुद्ध वा, नियंत सदा, विधानेन शास्त्रोक्तेन / / 1 / / उपकृतमुपकारो, न विद्यते उपकृतं येषां ते इमेऽनुपकृताः, अकृतोपकारा इत्यर्थः / ते च ते परे च तेभ्यो हितं तस्मिन् रतोऽभिरतः, प्रवृत्तोऽनुपकृतपरहितरतो निष्कारणवत्सलः, शिवं ददातीति शिवदस्त्रिदशानामीशास्तैः पूजितो, भगवान् समग्रेश्वर्यादिसंपन्नः, पूज्यः पूजनीयो, हितकामानां हिताभिलाषिणां, सत्त्वानामित्येवं विधेन कुशलपरिणामेन, भक्त्या विनयसेवया, पूजनं पूजोच्यते // 2 //
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy