Book Title: Abhidhan Rajendra Kosh Part 03
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan
View full book text
________________ चेइय १२७६-अभिधानराजेन्द्रः-भाग 3 चेइय क्षालितदेहेन, देशतः सर्वतो वा। तत्र देशतो विहितकरचरणमुखदेशौचेन, सर्वतस्तु जलक्षालितसर्वशरीरेणेति / तथा शुद्धवस्त्रेण च शुचिनिवसनोत्तरीवाससा च सिप्लवस्त्रेण, भावे तु भावशौचे पुनर्विषयभूते, अवस्थोचिता देशकालविशिष्टावस्थापेक्षया स्वभूमिकायोग्या, विशुद्धा निरवद्यप्राया, वृत्ति विका, तया प्रधानः शोभनो यः, सा वा प्रधाना यस्य, स तथा, तेन न्यायोपात्तवित्तयुक्तेनेति भावः।न्याय एव हि भावतः शौचं, कर्ममलपटलक्षालनजलकल्पत्वात्तस्य / इति गाथार्थः / / 6 / / पञ्चा० 40 विव० / (श्रावकस्य स्नानविधिरन्यत्र विस्तृतः) "कृत्वेदं यो विधानेन, देवताऽतिथीपूजनम्।। करोति मलिनारम्भी, तस्यैतदपि शोभनम् // // 1 // विधानेन विधिना, अतिथिः साधुः, मलिनारम्भी गृहस्थः। द्रव्यस्नानस्य शोभनत्वे हेतुमाह"भावशुद्धेनिमित्तत्वा-त्तथाऽनुभवसिद्धितः / कथञ्चिद्दोषभावेऽपि, तदन्यगुणभावतः // 2 // युग्मम्। दोषोऽप्कायविराधनादि, तस्माद्दोषादन्यो गुणः सद्दर्शनशुद्धिलक्षणः / यदुक्तं-'पूआए कायवहो, पडिकुट्ठो सो उ किंतु जिणपूआ / सम्मत्तसुद्धिहेउ, त्ति भावणीआ उ णिरवज्जा ! // 1 // ' अन्यत्राप्युक्तम्द्रव्यस्नानादिके यद्यपि षट्कायोपमर्दादिका काचिद्विराधना स्यात्, तथापि कूपोदाहरणेन श्रावकस्य द्रव्यस्तवःकर्तुमुचितः / यदाहुः"अकसिणपवत्तयाणं, विरयाविरयाण एस खलु जुत्तो / संसारपयणुकरणे, दव्वत्थऍ कूवदितो॥१॥" इदमुक्तं भवति-यथा कूपखननं श्रमतृष्णाकर्दमोपलेपादिदोषदुष्टमपि जलोत्पत्तावन्तरोक्तदोषानपोह्यस्वोपकाराय परोपकाराय च किल भवतीत्येवं स्नानादिकमप्यारम्भदोषमपोह्य शुभाध्यवसायोत्पादनेन विशिष्टाशुभकर्मनिर्जरणपुण्यबन्धकारणं भवति / इह केचिन्मन्यन्ते पूजार्थं स्नानादिकरणकालेऽपि निर्मलजलकल्पशुभाध्यवसायस्य विद्यमानत्वेन कर्दमलेपादिकल्पपापाभाद्विषमनिदमित्थमुदाहरणम्, ततः किलेदमित्थं योजनीयम्-'यथा कूपखननं स्वपरोपकाराय भवति एवं स्नानपूजादिकं करणानुमोदनद्वारेण स्वपरयोः पुण्यकारणं स्यादिति, न चैतदागमानुपाति, यतो धम्मर्थिप्रवृत्तावप्यारम्भजनितस्याल्पपापस्येष्ट वात्, कथमन्यथा भगवत्यामुक्तम्-'तहारूपं वा समणं वा माहणं वा पडिहयपच्चक्खायपावकम्म अफासुएणं अणे सणिज्जेणं असणं पाणं खाइमं साइमं पडिलाभेमाणे भंते! किं कज्जइ ? गोयमा ! अप्पे पावे कम्मे बहुअरिआ से णिज्जरा कज्जइ / तथा ग्लानप्रतिचरणानन्तरं पञ्चकल्याणकं प्रायश्चित्तप्रतिपत्तिरपि कथं स्यादिति पञ्चाशकवृत्तौ तत्सूत्रमपि"पहाणाइ वि जयणाए, आरंभवओ गुणा य नियमेणं / सुहभावहेउओ खलु, विष्णेअंकूवणाएण॥ 1 // " इत्यलं प्रसङ्गेना एवं च देवपूजाद्यर्थमेव गृहस्थस्य द्रव्यस्नानमनुमतं, तेन द्रव्यस्नानं पुण्यायेति यत्प्रोच्यते तन्निरस्तं मन्तव्यम् / भावस्नानं च शुभध्यानरूपम्, यतः-- "ध्यानारम्भसा तु बीजस्य, सदा यच्छुद्धिकारणम् / मलं कर्म समाश्रित्य, भावस्नानं तदुच्यते / / 1 // इति / कस्यचित्स्नाने कृतेऽपि यदि गण्डूक्षतादि स्रवति, तदा तेनागपूजां स्वपूष्पचन्दनादिभिः परेभ्यः कारयित्वाऽग्रपूजा भावपूजा चस्वयं कार्या, वपुरपावित्र्ये प्रत्युताशातनासंभवेन स्वयमङ्गपूजाया निषिद्धत्वात् / उक्तं च- "निःशूकत्वादशौचेऽपि, देवपूजा तनोति यः / पुष्पैर्भूपतितैर्यश्च, भवतः श्वपचाविमौ // 1 // " इति / तत्र स्नानानन्तरं पवित्रमृदुगन्धकाषायिकाद्यंशुकेनाङ्गरूक्षणं तथा पोत्तिकमोचनपवित्रवस्त्रान्तरपरिधानादियुक्त्या क्लिन्नांहिभ्यां भूमिस्पृशन् पवित्रस्थानमागत्योत्तरामुखः संव्ययते दिव्यं नव्यमकीलितं श्वेतांशुकद्वयम् / यतः"विशुद्धं वपुषः कृत्वा, यथायोग जलादिभिः / धौतवस्त्रे वसीत द्वे, विशुद्धे धूपधूमिते" // 1 // लोकेऽप्युक्तम्न कुर्यात्सन्धितं वस्त्रं, देवकर्मणि भूमिप! | न दग्धं न तु वै छिन, परस्य तु न धारयेत्॥२॥ कटिस्पृष्ट तु यद्वस्वं, पुरीष येन कारितम्। समूत्रमैथुनं वाऽपि, तद्वस्त्रं परिवर्जयेत्।। 3 / / एकवस्वो न भुञ्जीत, न कुर्याइवताऽर्चनम्। न कञ्चुकं विना कार्या, देवार्चा स्त्रीजनेन तु" // 4 // एवं हि पुंसां वस्त्रद्वयं, स्त्रीणां च वस्त्रत्रयं विना देवपूजनादि न कल्पते, धम्यै वस्त्रं च मुख्यवृत्त्याऽतिविशिष्टं क्षीरोदकादिकं श्वेतमेव कायम् / उदायननृपराज्ञीप्रभावतीप्रभृतीनामपि धौतांशुकं श्वेतं निशीथादावुक्तं दिनकृत्यादावपि-"सेअवत्थनिअसणो त्ति क्षीरोदकाद्यशक्तावपि दुकूलदिधौतिक विशिष्टमेव कार्यम्। यदुक्तं पूजाषोडशके-'"सितशुभवखेण" इति / तवृत्तिर्यथासितवस्त्रेण च,शुभवस्त्रेण शुभमिह शुभ्रादन्यदपि पट्टयुग्मादि रक्तपीतादिवर्ण परिगृह्यते इति, "एगसामिअं उत्तरासंगं करेइ" इत्यागमप्रामाण्यादुत्तरीयमखण्डमेव कार्यम्, न तु खण्डद्वयादिरूपं, तच वस्त्रद्वयं भोजनादिकार्ये म व्यापार्य, प्रस्वेदादिनाऽशुचित्वापत्तेः, व्यापारचैलमेव व्यापार्य, परसत्कमपि च प्रायो वयं, विशिष्य च बालवृद्धस्त्र्यादिसत्कं, न च ताभ्यां प्रस्वेदश्लेष्मादि स्फेटनीयं, व्यापारितवस्त्रान्तरेभ्यश्च पृथग् मोच्यमिति सम्यग स्नात्वेत्यशः प्रदर्शितः / अथ जिनं संस्नाप्येत्यंशः प्रदर्शनीयः, तत्र जिनस्नपनादिविधिश्च समस्तपूजा सामग्रीमेलनपूर्वकः / सा चेयम् / तथाहि-शुभस्थानात्स्वयमारामिकादिकं सुमूल्यार्पणादिना संतोष्य पवित्रभाजनाच्छादनहृदयाग्रस्थकरसंपुटधारणादिविधिना पुष्पाद्यानयेत्, वैश्वासिकपुरुषेण वाऽऽनाययेत्. जलमपि च तथा, तथोष्ठपुटो त्तरीयप्रान्तेन मुखकोशं विदध्यात् / यतो दिनकृत्ये-'काऊण विहिणा पहाण,सेअवत्थनिअंसणो / मुहकोसं तु काऊणं, गिहबिबाणि पमजए " // 1 // त्ति / तमपि च यथासमाधि कुन्निासाबाधे तु नापि / यतः पूजापञ्चाशके-"वत्थेणं बंधिऊणासं अहवा जहासमाहीए' / एतंदवृत्तिर्यथावस्त्रेण वसनेन, बद्भवा आवृत्य, नासां नासिकाम्।अथवेति विकल्पार्थो यथासमाधि समाधानानतिक्रमेण, यदि हि नासाबन्धे असमाधानं स्यात्तदा तामबध्वापीत्यर्थः / सर्वं यत्नेन कार्यमित्यनुवर्तते इति, युक्तिमच मुखे वस्त्रबन्धनं, भृत्या अपि स्वामिनोऽङ्गमर्दनश्मश्रुरचनादिकं कुर्वन्ति / यदुक्तम्-"बंधिता कासवयो वयणं अट्ठगुणाएँ पोत्तीए। पत्थिवमुवासए खलु, वित्तिनिमित्तं सया चेव ॥१॥त्ति / ध०२ अधि०। स्नानादौ यतना-यतनया विहितस्य स्नानादेः शुभभावहेतुत्वं प्रागुक्तम्, अथ यतनां स्नानगतां शुभभावहे __ तुतां च यतनाकृतां स्नानस्य दर्शयन्नाहभूमीपेहणजलछा-णणाइ जयणा उ होइण्हाणाओ।

Page Navigation
1 ... 1301 1302 1303 1304 1305 1306 1307 1308 1309 1310 1311 1312 1313 1314 1315 1316 1317 1318 1319 1320 1321 1322 1323 1324 1325 1326 1327 1328 1329 1330 1331 1332 1333 1334 1335 1336 1337 1338 1339 1340 1341 1342 1343 1344 1345 1346 1347 1348 1349 1350 1351 1352 1353 1354 1355 1356 1357 1358 1359 1360 1361 1362 1363 1364 1365 1366 1367 1368 1369 1370 1371 1372 1373 1374 1375 1376 1377 1378 1379 1380 1381 1382 1383 1384 1385 1386 1387 1388