Book Title: Abhidhan Rajendra Kosh Part 03
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan

View full book text
Previous | Next

Page 1297
________________ चेइय १२७३-अभिधानराजेन्द्रः-भाग 3 चेइय ज्ञायत इति शेषः / अत्रापि प्रतिष्ठायामपि, न केवलं शकुनविषय एव; सङ्घस्य पूजा सा पूजितपूजा, सा च प्रवर्त्तता, पूजितपूजकत्वाल्लोकस्य / तथा तद्वदिष्टसिद्धिः, सम्यग्यथावत्, विज्ञेया ज्ञातव्या, बुद्धिमद्भिर्मति- तथा विनयकर्म च वैनयिककृत्यं च, कृतज्ञताधर्मगर्भ कृतं भवतु, मद्भिः, इति गाथार्थः // 36 // विनयमूलो धर्म इत्याविष्करणार्थम्, इत्येवं कारणत्रयान्नमति तीर्थमिति इहाऽऽचार्यान्तरमतमाह योगः / अथ कृतकृतस्य किं तीर्थनमनेनेत्यत आह-कृतकृत्योऽपि अण्णे उ पुण्णकलसा-दिठावणे उदहिमंगलादीणि / निष्ठितार्थोऽपि, आस्तामितरः, यथा यद्वत्, कथां धर्मदेशनाम, जंपतऽण्णे सव्व-त्थ भावतो जिणवरा चेव / / 37 // कथयति करोति, नमति प्रणमति, तथा तद्वत्, तीर्थं सङ्घ, तीर्थकरनाम-. अन्ये त्वपरे पुनः सूरयः, पूर्णकलशादिस्थापने पूर्णकलशमङ्गलदीपानां कर्मोदयादौचित्यप्रवृत्तेरिति गाथार्थः // 40 // न्यासे, उदधिमङ्गलादीनि समुद्रज्वलनमङ्गलप्रभृतीनि, जल्पन्ति तदेवभणन्ति, पठनीयतयेति। अन्येऽपरे पुनः, सर्वत्र सर्वप्रयोजनेषु प्रतिष्ठागतेषु, एयम्मि पूजियम्मि, णऽत्थि तयं जंण पूजिय होइ। भावतः परमार्थतः, मङ्गलमिति गम्यम् / जिनवरा एव जिनेन्द्रा एव, न भुअणे वि पूयणिज्जं, ण गुणट्ठाणं ततो अण्णं / / 41 // मङ्गलान्तरमतस्तन्नामैव सर्वत्र ग्रहीतव्यम्। इति गाथार्थः // 38 || एतस्मिन् सङ्के पूजिते सति, नास्ति न-विद्यते, तफत्पूज्यम्, यन्न प्रतिष्ठाऽनन्तरं यद्विधेयं तदाह पूजितमर्चितं भवति, सर्वमेव पूजितं भवतीति भावः। कुत एतदेवमित्याहसत्तीऍ संघपूजा, विसेसपूजाउबहुगुणा एसा। भुवनेऽपि लोकेऽपि, पूजनीयं पूज्यम्, न नैव, गुणस्थानं गुणास्पदं, ततः जं एस सुए भणिओ, तित्थयराऽणंतरो संघो // 38 // सङ्घात्, अन्यदपरमस्ति, इति गाथार्थः / 41 // शक्त्या यथाशक्तीत्यर्थः, सङ्घपूजा चतुर्वर्णश्रीश्रमणसनाभ्यर्चनं, अथ सधैकदेशपूजैव कर्तुं शक्या, न सङ्घपूजा, तस्य विधेया, यस्माद्विशेषपूजातो धर्माचार्यादितद्विशेषार्चनायाः सकाशात्, सकलसमयक्षेत्राश्रयत्वादित्याशङ्कयाऽऽह तप्पूयापरिणामो, हंदि महाविसयमो मुणेयय्वो। बहुगुणा महाफलेत्यर्थः / एषा सङ्घपूजा, एतदपि कुत इत्याह-यद्यस्माद्, एषोऽयं सङ्घः / श्रुते सिद्धान्ते, भणितोऽभिहितः, तीर्थकरेभ्योऽनन्तरो तद्देसपूयणम्मि वि, देवयपूयादिणाएण / / 42 / / तत्पूजापरिणामः सङ्गपूजनाध्यवसायः, "संघमहं पूजयामि'' इत्येवंद्वितीयस्थानवर्ती तीर्थकरानन्तरः, पूज्यत्वेनेति शेषः / अथवा-अविद्य रूपः, हन्दीत्युपप्रदर्शन, महाविषयो बृहद्गोचरः, मकारः प्राकृतत्वात, मानमन्तरं विशेषो यस्य सोऽनन्तरः, तीर्थकराणामनन्तरस्तीर्थकरतुल्य (मुणेयव्यो त्ति) ज्ञातव्यः, तद्देशपूजनेऽपि स कदेशार्चनेऽपि, अपिशब्दः इत्यर्थः / तेषामपि तस्य पूज्यत्वात्। अथवा-तीर्थकरोऽनन्तरो यस्मात्स परोक्ताऽभ्युपगमसूचनार्थः / कथमेतत्सिद्धमित्याह-दैवतपूजादिज्ञातेन तथा, सहपूर्वकं हि तीर्थकरस्य तीर्थकरत्वम् / सङ्घ इति संबन्धितमेव, देवतार्चनप्रभृत्युदाहरणेन / यथा हि-दैवतस्य राज्ञो वा मस्तकपादाद्येइति गाथार्थः // 38 // कदेशपूजनेऽपि तत्पूजापरिणामादैवतादिः पूजितो भवति, एवमेकदेशअमुमेवार्थ समर्थयन्नाह पूजनेऽपि सङ्घ पूजितो भवति, इति गाथार्थः // 42 // गुणसमुदाओ संघो, पवयण तित्थं ति होंति एगट्ठा। सङ्घपूजामेव गाथात्रयेण स्तुवन्नाहतित्थयरो वि य एणं, णमए गुरुभावतो चेव / / 36 // आसण्णसिद्धियाणं, लिंगमिणं जिणवरेहिँ पण्णत्तं। गुणसमुदायोऽनेकप्राणिस्थज्ञानादिगुणसमूहः, (संघो त्ति) सङ्घ उच्यते। संघम्मि चेव पूया, सामण्णेणं गुणणिहिम्मि / / 43 // तस्य च प्रवचनं तीर्थमिति चैतौ शब्दौ, भवतो वर्तेते, एकार्थावभिन्नाथौ। एसा उ महादाणं, एस चिय होति भावजण्णो त्ति। यद्यपि प्रकृष्ट प्रशस्तं वा वचनं प्रवचनं द्वादशाङ्गी, तथा तरन्ति येन एसा गिहत्थसारो, एस चिय संपयामूलं / / 44 // भवोदधिमिति तीर्थ, द्वादशाङ्गयेव, तथाऽप्याधाराधेययोरभेदविवक्ष एत्तीएँ फलं णेयं, परमं व्याणमेव णियमेण। णात्प्रवचनं तीर्थं च सङ्घ उच्यत इति, ततश्चानपेक्षितपुरुषादिभावतया सुरणरसुहाई अणुसं-गियाइँ इह किसिपलालं व / / 45 / / गुणसमुदायरूपताया एवापेक्षणात् / तीर्थकरोऽपि च जिनोऽपि च, आसन्नसिद्धिकानां समासन्नीभूतनिवृतीनां, जीवानाम् / लिङ्ग चिहम्, आस्तामितरजनः, एतं ससम्, नमति वन्दते, धर्मकथाऽऽरम्भे-'नमो इदमेतत्, जिनवरैः तीर्थकृ द्भिः, प्रज्ञप्तमुक्तम्, यतः किमित्याह-- तित्थर स'' इति भणनात् / कुत इत्याह-गुरुभावतः 'गुरुरयं स श्रीश्रमणसङ्के, चैवशब्दोऽवधारणार्थः / स चोत्तरत्र संभन्त्स्य ते, गुणात्मकत्वात्' इत्येवंरूपो यो भावोऽध्यवसायः स गुरुभावस्तरमात्। पूजाऽर्चना, कथम् ? सामान्येनैव, न तु परिचयस्वाजन्यादिविशेषेण, अथवा-गुरुभावतो गुरुत्वाद्रौरवार्हत्वात्, चैवेत्यवधारणार्थः, इति विशषापेक्षया हि गुणानामुपसर्जनभावो भवति, स्वाजन्यादिविशेषस्यैव गाथार्थः / / 36 // च प्रधानता स्यादिति / गुणनिधौ ज्ञानादिगुणरत्ननिधाने, अथ तीर्थकरनमनीयत्वं सङ्घस्यागमेन दर्शयन्नाह गुणनिधानवत्वादिति भावः, इति / / 43 / / एषा तु इयमेव सड़पूजा, तप्पुट्विया अरिहया, पूजितपूया य विणयकम्मं च। महादानमुत्तमविश्राणनम् / एषैव च, भवति जायते, भावयज्ञः कयकिचो विजह कहं, कहेति णमते तहा तित्थं // 40 // परमार्थयागः, इतिः समाप्ती, एषा संघपूजा गृहस्थसारो गृहिणां सार इव तत्पूर्विका तीर्थहतुका, तीर्थं च सङ्घः, (अरिहय त्ति) अर्हता तीर्थकरत्वं सारः सर्वस्वम्, ईप्सितार्थसाधकत्वात्। गृहस्थधर्मसारो वा / एषैव च प्रवचनवात्सल्यादिलभ्यत्वात्तस्याः / तथा पूजितस्य सतः पूज्यैर्या | संपन्मूलं श्रीकारणम्॥ 44 // एतस्याः सपूजायाः, फलं साध्यम, ज्ञेयं

Loading...

Page Navigation
1 ... 1295 1296 1297 1298 1299 1300 1301 1302 1303 1304 1305 1306 1307 1308 1309 1310 1311 1312 1313 1314 1315 1316 1317 1318 1319 1320 1321 1322 1323 1324 1325 1326 1327 1328 1329 1330 1331 1332 1333 1334 1335 1336 1337 1338 1339 1340 1341 1342 1343 1344 1345 1346 1347 1348 1349 1350 1351 1352 1353 1354 1355 1356 1357 1358 1359 1360 1361 1362 1363 1364 1365 1366 1367 1368 1369 1370 1371 1372 1373 1374 1375 1376 1377 1378 1379 1380 1381 1382 1383 1384 1385 1386 1387 1388