Book Title: Abhidhan Rajendra Kosh Part 03
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan

View full book text
Previous | Next

Page 1300
________________ चेइय १२७६-अभिधानराजेन्द्रः-भाग 3 चेइय पुव्वं पइट्ठियाए, रहम्मि अणुयाणअहिगारा॥ तत्र संज्ञिद्वारव्याख्याने, चः पुनरर्थः, प्रथम स्थापनं प्रथम न्यासमारोपणमिति यावत्, भणन्ति जल्पन्ति, समयविदः सिद्धान्तज्ञाः, पूर्व प्रथम, प्रतिष्ठितायाः,क्वन्यसनम्? रथे जिनस्यन्दने अनुयानाधिकारात् उक्तलक्षणाद्धेतोरिति गाथार्थः / स्यान्मत्तं, कथमिदं ज्ञायते यदुतास्यायम! न पुनर्मयोक्त अत आहजइ पुण पइट्ठअत्थो , हवेज तो महुरणयरिंगेहेसु / मंगलपडिमाणं पिहु, तुम्ह मया पावइ पइट्ठा।। यदि पुनरिति पराभिप्रायात् स्वाऽसमानार्थः, प्रतिष्ठालक्षणोऽर्थोऽभिधेयो, भवेत् जायेत, ततो मथुरानगरीगेहेषु मथुराभिधानपत्तनसदनेषु, मङ्गलप्रतिमानामपि, न केवलं तव संमतानामित्यपिशब्दार्थः / 'हुः' पूरणे / युष्माकं भवतां, मतादभिप्रायात्, प्राप्नोति प्रतिष्ठा, न च निष्पादिता भवति भवत्संभता, अत्र प्रतिष्ठाशब्दस्य विद्यमानत्वादित्याभिप्रायः / मङ्गलप्रतिमाश्चेह ता उच्यन्ते यासामकरणे गृहस्योपद्रवादिकं भवति, यथा तु देशरुच्या गृहद्वारस्योपरि विनायकमूर्तिः वास्तुविद्योपदेशाश्च क्रियते / तथा मथुरायां गृहे गृहे पार्श्वनाथजिनप्रतिमा ब्राह्मणादिभिरपि गृहद्वारस्योपरि कार्यन्ते। यदि न क्रियन्ते, ततो गृहाणां पतनादिकं भवति। तथा च तत्रैव कल्पे भणितं मङ्गलचैत्यप्ररूपणावसरे"महुराए नयरीए, जिणपडिमाउ गिहे गिहे पइद्वविजेति" प्रतिष्ठाप्यन्ते न्यस्यन्ते इति भवतोऽपि सम्मतं, न हि तासां मिथ्यादृष्टिभिस्तव मतसंमतं प्रतिष्ठाविधानं क्रियते / एतदिहाकूतमप्रतिष्ठाशब्दस्यात्र न्यसनमेव वाच्यम्। किंच-प्रथमशब्दस्य नैरर्थक्यं प्राप्नोति, न कस्या एव प्रतिमाया द्वितीया प्रतिष्ठा क्रियते, येन तद्व्युच्छित्तये प्रथमशब्दोपादानं क्रियते / अस्मत्पक्षे तु प्रथम रथारोपणं संभवत्येव / पूज्यास्तु व्याचक्षते--अत्र करोतेर्भ णनेऽपि कारापणं दृश्यम् / ततश्च साधुभ्यः सकाशात् श्रावकः प्रतिष्ठां कारयतीत्यर्थः / यथोमास्वातिवाचकोक्तायामस्याम्-'"जिनभवनं जिनबिम्बं, जिनपूजां जिनमतं च यः कुर्यात् / तस्य नरामरशिवसुख फलानि करपल्लवस्थानि।।१।।" अत्र कुर्यादित्युक्तेऽपि कारयेदिति द्रष्टव्यं, न हि श्राद्धः स्वयं जिनमन्दिरं तत्प्रतिमां वा करोति / एवमत्रापि प्रथमशब्दसाफल्यं त्वेवं कथयन्ति-- तेन श्रावकेण प्रथममेव प्रतिमा कारिता निष्पाद्यमाना सापायं तेषां दूषणं स्थाने स्थाने प्रतिपादितमेवेति गाथार्थः / एवं भणित्वा प्रतिपद्यमानसापायदूषणमाहतह कासद्दहसिरिभिल्लमालसचउरबिंबमाईणं / अपमाणयं कुणते-हिँ तेहि अप्पा भवे खित्तो / / तथेति दूषणान्तरसमुच्चयार्थः, काशहदश्रीमालसत्यपुरबिम्बादीनां, तत्र नगरमासापल्लिपत्तनादूरवत्ति, श्रीमालं साप्रतं यत् भिन्नमालमिति रूढम् / सत्यपूरम्, तत्रस्थराजबलदर्पभञ्जनलब्धमाहात्म्यश्रीमहावीरजिनसदनमण्डितम्, तत एषां द्वन्द्वः तेषु बिम्बानि सर्वज्ञप्रतिमाः।। आदिशब्दाच्छत्रुञ्जयगिरिमहातीर्थाऽश्यावबोधमहातीर्थमोटेरपुरमथुराऽबुंदगिरिस्तम्भनस्थादिपरिग्रहः, तासाम् / तदिह हृदयम्-एताः साधुभिः प्रतिमाः प्रतिष्ठिताः, तथा च काशहदीयजिनस्तोत्रे पठ्यते "नमिविनमिकुलान्बयिभिर्विद्याधरनाथकालिकाचार्य : / काशहदशङ्खनगरे, प्रतिष्ठितो जयति जिनवृषभः // १॥"शेषास्तु सर्वजिनप्रतिमाः / अपमानताम्-आचार्यप्रतिष्ठितत्वेनाविधिप्रतिमा एता इति प्ररूपणतो मुग्धजनैर्भावसारदनौचित्यलक्षणां, कुर्वद्भिः विदधानैस्तैः श्रावकप्रतिमाप्रतिपादनरैरात्मा जीवो भवे संसारे विज्ञः प्रणुन्नः / इति गाथार्थः। ननु किमेतावता एतावान् दण्डो भवति? भवत्येवेत्यस्या र्थस्य साधनाय सिद्धान्तोक्तमाहकप्पुत्तमेवमाई, अवि पडिमासु वि तिलोयणाहाणं पडिरूवमकुव्वंतो, पावइ पारंचियं ठाणं / / कल्पस्य छेदग्रन्थस्योक्तं संवादकवचनम्, परमेतावान् विशेषस्तत्र 'अन्न वा' इत्यादौ गाथाथां पठ्यते तीर्थकराशातनाधिकारे / एवमादिः पूर्वोक्त प्रकारः, अपीति संभावने / संभवत्येवैतत्-प्रतिमास्वपि जिनमूर्तिष्वपि, न केवलं साक्षाद्भावतीर्थकृतामित्यपिशब्दार्थः / प्रतिरूपं यथोक्ताशातनादिवजनमकुर्वन्नविदधानः, प्राप्नोति लभते, पाराञ्चिकं प्रायश्चितं (ठाणमिति) तिष्ठन्त्यस्मिन्निति कर्माणि प्रायश्चित्तानावरणत इति स्थानं कर्माधारः कर्मभिश्च भवः / अतः सिद्धमिदम्-"तेहिं अप्पा भवे खित्तो ति'' किं च-आचारङ्गनिर्युक्तां दर्शनविशुद्धिं वर्णयता श्रुतकेवलिना भणितम्-चिरन्तनचैत्यवन्दने दर्शनशुद्धिर्भवति। तच्चेदम्"तित्थगराण भयवओ, पवयणपावणिअऽइसइट्ठीणं / अभिगमणनमणदरिसण-कित्तणसंपूअणत्थुवणा / / 1 / / जम्माऽभिसेयनिक्खम-णचरणनाणुप्प्याणणिव्वाणे / दियलोयभवणमंदर-नंदीसरभोमणगरेसु / / 2 / / अट्ठावयामुजंते, गयग्गपयधम्मचक्के य। पासरहारवत्तं चिय, चमरुप्पायं च वंदामि / / 3 / / गणियनिमित्ता जुत्ती, संदिड्डी अवितहं चेयं / प्रापशझेअस्था४॥ गुणमाहप्पं इसिनामकित्तणं सुरनरिंदपूया य। पोराणचेइयाण य, इय एया दंसणे होइ" // 5 // चिरन्तनचैत्यानि च पूजयतो दर्शनशुद्धिर्भवति, न केवलं पूर्वगाथोक्तं कुर्वतः, अतः स्थितमिह-चिरन्तनचैत्यानामवर्णवादादिन कार्यम् / ननु किमेवं बहुश्रुतवचनसन्दर्भश्रवणेऽपि ते एवंभूतं प्रतिपादयन्ति? उच्यतेविकृत्याद्यर्थाः। तथा चोक्तं व्यवहारे यथाच्छन्दलक्षणं कथयता-"सच्छंदमइविगप्पियं काउंतं पनवेइ, तओ तस्स गुणेणं विगईओ लहइ, सा य पडिच्छंदा सुह इच्छइ / तेण य सच्छन्दकप्पिएण पहविएणं समाहिओ समाणो पूइउं जाति इत्थिमाइगारेवहिं सरुइ'' इत्यादि, एतच्चायतनेष्वप्यधिकारेषु यथासंभवं योज्यमिति गाथार्थः। इदानी पूर्वोक्तार्थनिगमनगर्भ जीवोपदेशमाह-- जह समयण्णू जंपति, मुणसु तह जीव! समयवयणाई। पुव्वुत्तदोसजालस्स जेण नो भायणं होसि।। यथा येन प्रकारेण, समयज्ञाः सिद्धान्तविदः, जल्पन्ति वदन्ति, (मुणसु) जानीहि, तथा तेन प्रकारेण, न स्वमत्यनावाधेन, जीव ! आत्मन्, समयवचनानि सिद्धान्तवाक्यानि, यैः पूर्वोक्तदोषजालस्य भवपातादिदूषणव्रातस्य,

Loading...

Page Navigation
1 ... 1298 1299 1300 1301 1302 1303 1304 1305 1306 1307 1308 1309 1310 1311 1312 1313 1314 1315 1316 1317 1318 1319 1320 1321 1322 1323 1324 1325 1326 1327 1328 1329 1330 1331 1332 1333 1334 1335 1336 1337 1338 1339 1340 1341 1342 1343 1344 1345 1346 1347 1348 1349 1350 1351 1352 1353 1354 1355 1356 1357 1358 1359 1360 1361 1362 1363 1364 1365 1366 1367 1368 1369 1370 1371 1372 1373 1374 1375 1376 1377 1378 1379 1380 1381 1382 1383 1384 1385 1386 1387 1388