SearchBrowseAboutContactDonate
Page Preview
Page 1297
Loading...
Download File
Download File
Page Text
________________ चेइय १२७३-अभिधानराजेन्द्रः-भाग 3 चेइय ज्ञायत इति शेषः / अत्रापि प्रतिष्ठायामपि, न केवलं शकुनविषय एव; सङ्घस्य पूजा सा पूजितपूजा, सा च प्रवर्त्तता, पूजितपूजकत्वाल्लोकस्य / तथा तद्वदिष्टसिद्धिः, सम्यग्यथावत्, विज्ञेया ज्ञातव्या, बुद्धिमद्भिर्मति- तथा विनयकर्म च वैनयिककृत्यं च, कृतज्ञताधर्मगर्भ कृतं भवतु, मद्भिः, इति गाथार्थः // 36 // विनयमूलो धर्म इत्याविष्करणार्थम्, इत्येवं कारणत्रयान्नमति तीर्थमिति इहाऽऽचार्यान्तरमतमाह योगः / अथ कृतकृतस्य किं तीर्थनमनेनेत्यत आह-कृतकृत्योऽपि अण्णे उ पुण्णकलसा-दिठावणे उदहिमंगलादीणि / निष्ठितार्थोऽपि, आस्तामितरः, यथा यद्वत्, कथां धर्मदेशनाम, जंपतऽण्णे सव्व-त्थ भावतो जिणवरा चेव / / 37 // कथयति करोति, नमति प्रणमति, तथा तद्वत्, तीर्थं सङ्घ, तीर्थकरनाम-. अन्ये त्वपरे पुनः सूरयः, पूर्णकलशादिस्थापने पूर्णकलशमङ्गलदीपानां कर्मोदयादौचित्यप्रवृत्तेरिति गाथार्थः // 40 // न्यासे, उदधिमङ्गलादीनि समुद्रज्वलनमङ्गलप्रभृतीनि, जल्पन्ति तदेवभणन्ति, पठनीयतयेति। अन्येऽपरे पुनः, सर्वत्र सर्वप्रयोजनेषु प्रतिष्ठागतेषु, एयम्मि पूजियम्मि, णऽत्थि तयं जंण पूजिय होइ। भावतः परमार्थतः, मङ्गलमिति गम्यम् / जिनवरा एव जिनेन्द्रा एव, न भुअणे वि पूयणिज्जं, ण गुणट्ठाणं ततो अण्णं / / 41 // मङ्गलान्तरमतस्तन्नामैव सर्वत्र ग्रहीतव्यम्। इति गाथार्थः // 38 || एतस्मिन् सङ्के पूजिते सति, नास्ति न-विद्यते, तफत्पूज्यम्, यन्न प्रतिष्ठाऽनन्तरं यद्विधेयं तदाह पूजितमर्चितं भवति, सर्वमेव पूजितं भवतीति भावः। कुत एतदेवमित्याहसत्तीऍ संघपूजा, विसेसपूजाउबहुगुणा एसा। भुवनेऽपि लोकेऽपि, पूजनीयं पूज्यम्, न नैव, गुणस्थानं गुणास्पदं, ततः जं एस सुए भणिओ, तित्थयराऽणंतरो संघो // 38 // सङ्घात्, अन्यदपरमस्ति, इति गाथार्थः / 41 // शक्त्या यथाशक्तीत्यर्थः, सङ्घपूजा चतुर्वर्णश्रीश्रमणसनाभ्यर्चनं, अथ सधैकदेशपूजैव कर्तुं शक्या, न सङ्घपूजा, तस्य विधेया, यस्माद्विशेषपूजातो धर्माचार्यादितद्विशेषार्चनायाः सकाशात्, सकलसमयक्षेत्राश्रयत्वादित्याशङ्कयाऽऽह तप्पूयापरिणामो, हंदि महाविसयमो मुणेयय्वो। बहुगुणा महाफलेत्यर्थः / एषा सङ्घपूजा, एतदपि कुत इत्याह-यद्यस्माद्, एषोऽयं सङ्घः / श्रुते सिद्धान्ते, भणितोऽभिहितः, तीर्थकरेभ्योऽनन्तरो तद्देसपूयणम्मि वि, देवयपूयादिणाएण / / 42 / / तत्पूजापरिणामः सङ्गपूजनाध्यवसायः, "संघमहं पूजयामि'' इत्येवंद्वितीयस्थानवर्ती तीर्थकरानन्तरः, पूज्यत्वेनेति शेषः / अथवा-अविद्य रूपः, हन्दीत्युपप्रदर्शन, महाविषयो बृहद्गोचरः, मकारः प्राकृतत्वात, मानमन्तरं विशेषो यस्य सोऽनन्तरः, तीर्थकराणामनन्तरस्तीर्थकरतुल्य (मुणेयव्यो त्ति) ज्ञातव्यः, तद्देशपूजनेऽपि स कदेशार्चनेऽपि, अपिशब्दः इत्यर्थः / तेषामपि तस्य पूज्यत्वात्। अथवा-तीर्थकरोऽनन्तरो यस्मात्स परोक्ताऽभ्युपगमसूचनार्थः / कथमेतत्सिद्धमित्याह-दैवतपूजादिज्ञातेन तथा, सहपूर्वकं हि तीर्थकरस्य तीर्थकरत्वम् / सङ्घ इति संबन्धितमेव, देवतार्चनप्रभृत्युदाहरणेन / यथा हि-दैवतस्य राज्ञो वा मस्तकपादाद्येइति गाथार्थः // 38 // कदेशपूजनेऽपि तत्पूजापरिणामादैवतादिः पूजितो भवति, एवमेकदेशअमुमेवार्थ समर्थयन्नाह पूजनेऽपि सङ्घ पूजितो भवति, इति गाथार्थः // 42 // गुणसमुदाओ संघो, पवयण तित्थं ति होंति एगट्ठा। सङ्घपूजामेव गाथात्रयेण स्तुवन्नाहतित्थयरो वि य एणं, णमए गुरुभावतो चेव / / 36 // आसण्णसिद्धियाणं, लिंगमिणं जिणवरेहिँ पण्णत्तं। गुणसमुदायोऽनेकप्राणिस्थज्ञानादिगुणसमूहः, (संघो त्ति) सङ्घ उच्यते। संघम्मि चेव पूया, सामण्णेणं गुणणिहिम्मि / / 43 // तस्य च प्रवचनं तीर्थमिति चैतौ शब्दौ, भवतो वर्तेते, एकार्थावभिन्नाथौ। एसा उ महादाणं, एस चिय होति भावजण्णो त्ति। यद्यपि प्रकृष्ट प्रशस्तं वा वचनं प्रवचनं द्वादशाङ्गी, तथा तरन्ति येन एसा गिहत्थसारो, एस चिय संपयामूलं / / 44 // भवोदधिमिति तीर्थ, द्वादशाङ्गयेव, तथाऽप्याधाराधेययोरभेदविवक्ष एत्तीएँ फलं णेयं, परमं व्याणमेव णियमेण। णात्प्रवचनं तीर्थं च सङ्घ उच्यत इति, ततश्चानपेक्षितपुरुषादिभावतया सुरणरसुहाई अणुसं-गियाइँ इह किसिपलालं व / / 45 / / गुणसमुदायरूपताया एवापेक्षणात् / तीर्थकरोऽपि च जिनोऽपि च, आसन्नसिद्धिकानां समासन्नीभूतनिवृतीनां, जीवानाम् / लिङ्ग चिहम्, आस्तामितरजनः, एतं ससम्, नमति वन्दते, धर्मकथाऽऽरम्भे-'नमो इदमेतत्, जिनवरैः तीर्थकृ द्भिः, प्रज्ञप्तमुक्तम्, यतः किमित्याह-- तित्थर स'' इति भणनात् / कुत इत्याह-गुरुभावतः 'गुरुरयं स श्रीश्रमणसङ्के, चैवशब्दोऽवधारणार्थः / स चोत्तरत्र संभन्त्स्य ते, गुणात्मकत्वात्' इत्येवंरूपो यो भावोऽध्यवसायः स गुरुभावस्तरमात्। पूजाऽर्चना, कथम् ? सामान्येनैव, न तु परिचयस्वाजन्यादिविशेषेण, अथवा-गुरुभावतो गुरुत्वाद्रौरवार्हत्वात्, चैवेत्यवधारणार्थः, इति विशषापेक्षया हि गुणानामुपसर्जनभावो भवति, स्वाजन्यादिविशेषस्यैव गाथार्थः / / 36 // च प्रधानता स्यादिति / गुणनिधौ ज्ञानादिगुणरत्ननिधाने, अथ तीर्थकरनमनीयत्वं सङ्घस्यागमेन दर्शयन्नाह गुणनिधानवत्वादिति भावः, इति / / 43 / / एषा तु इयमेव सड़पूजा, तप्पुट्विया अरिहया, पूजितपूया य विणयकम्मं च। महादानमुत्तमविश्राणनम् / एषैव च, भवति जायते, भावयज्ञः कयकिचो विजह कहं, कहेति णमते तहा तित्थं // 40 // परमार्थयागः, इतिः समाप्ती, एषा संघपूजा गृहस्थसारो गृहिणां सार इव तत्पूर्विका तीर्थहतुका, तीर्थं च सङ्घः, (अरिहय त्ति) अर्हता तीर्थकरत्वं सारः सर्वस्वम्, ईप्सितार्थसाधकत्वात्। गृहस्थधर्मसारो वा / एषैव च प्रवचनवात्सल्यादिलभ्यत्वात्तस्याः / तथा पूजितस्य सतः पूज्यैर्या | संपन्मूलं श्रीकारणम्॥ 44 // एतस्याः सपूजायाः, फलं साध्यम, ज्ञेयं
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy