Book Title: Abhidhan Rajendra Kosh Part 03
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan

View full book text
Previous | Next

Page 1292
________________ चेइय १२६८-अभिधानराजेन्द्रः-भाग 3 चेइय सम्मं णिरूविझणं, गाढगिलाणस्स वाऽपत्थं ||10|| यदनुष्ठानम्, जायते संपद्यते, परिणामे आयत्याम्, असुखम्, असुखहेतुल्यात, असौख्यमशुभं वा, सर्वस्य समस्तस्याऽऽत्मनः परस्य वा, न पुनरात्मन एव / सतां परोपकारकरणप्रवणान्तःकारणत्वात् / आह च"जयन्तु ते सदा सन्तः, सत्त्वीयाः सद्गुणान्विताः / ये कृतार्थाः स्वयं सन्तः, परार्थे विहितश्रमाः॥१॥" तदित्यनुष्ठानम्, न कर्तव्यं न विधेयम्, सम्यगविपरीततया, निरूप्यालोच्य, सम्यनिरूपणाभावे हि परिणामस्य दुरवसेयत्वं स्यादिति। अत्रार्थे दृष्टान्तमाहगाढग्लानस्य सन्निपाताद्यभिंभूततया तीव्रातुरस्य, वाशब्द इवशब्दार्थः, अपथ्यमयोग्यभोजनम्, अपथ्यदानेन हि गाढग्लानो विनाशितो भवति, इति गाथार्थः / / 10 / / ननु यद्यनवद्यकारुकस्यविशेषेण मूल्यार्पणे सदोषस्य वा तन्नियमनेऽपि देवद्रव्यक्षतिः स्या-- तदा का वार्तेत्याशङ्कयाऽऽहआणागारी आरा-हणेण तीए ण दोसवं होति। वत्थुविवज्जासम्मि वि, छउमत्थो सुद्धपरिणामो।।११।। आज्ञाकारी आप्तोपदेशवर्ती, यथोक्तजिनबिम्बमूल्यविधिविधायीत्यर्थः / किमित्याह-आराधनेन बिम्बमूल्यनियमनादिद्वारेण पालनया, तस्या आज्ञायाः, न नैव, दोषवानविपाकदारुणदेवस्वपरिभोगप्रर्वत्तकलक्षणदूषणयुक्तः, भवति जायते, वस्तुनो यथोक्तमूल्यापणविधानेन देवद्रव्यरक्षणलक्षणस्य, विपर्यासः स्वभाववैपरीत्यं, वस्तुविपर्यासस्तस्मिन्नापि, देवद्रव्यस्य कारुकेण भक्षणेऽपीत्यर्थः, अविपर्यासे निर्दोष एवेत्यपिशब्दार्थः। छद्मस्थो निरतिशयज्ञानः, अनेन च वस्तुविपर्यासस्य बीजमुक्तं, तस्यैव मोहसंभवात्। अथ कथमसावाज्ञाकारीनदोषवानित्याह-यतः शुद्धपरिणामो निरवद्याध्यवसायः कर्ता / इति गाथार्थः ||11|| अथ कथं वस्तुविपर्यासेऽप्याज्ञाकारिणः शुद्धपरि ___णामो भवतीत्यत आहआणापवित्तिओ चिय, सुद्धो एसो ण अण्णहा णियमा। तित्थगरे बहुमाणा, तदभावाओ य णायव्वो // 12 // आज्ञाप्रवृत्तित एवाऽऽतोपदेशपरतन्त्रप्रवर्त्तनादेव, शुद्धो विशुद्धः एष परिणामो बिम्बविधायको वा, ज्ञेय इति योगः। न नैव, अन्यथा अपरया, आज्ञाया अपारतन्त्र्यप्रवृत्तेरित्यर्थः / नियमादवश्यतया, शुद्धो ज्ञेयो भवतीति प्रकृतमेव / अथ कुत एतदपि द्वयमित्याह-तीर्थकरे जिने बहुमानात्पक्षपातात् आज्ञाप्रवृत्तिकः शुद्ध / तदभावात्तीर्थकरे बहुमानाभावात् अनाज्ञाप्रवृत्तिकस्त्यशुद्धः, चशब्दः समुच्चयार्थः, ज्ञातव्यो ज्ञेय इति संबन्धितमेव, इति गाथार्थः // 12 // अथ किमेवमाज्ञायाः प्राधान्यमु ष्यते इत्याहसमतिपवित्ती सव्वा, आणावज्झत्ति भवफला चेव। तित्थगरुद्देसेण वि,ण तत्तओ सा तदुद्देसा / / 13 / / स्वमतिप्रवृत्तिः आत्मबुद्धिपूर्विका चेष्टा, सर्वा समस्ता द्रव्यस्तवभावस्तवविषया, आज्ञाबाह्या आप्तोपदेशशून्या, इति हेतोः, भवफलैव संसारनिबन्धनमेव, आज्ञाया एव भवोत्तारहेतुषु प्रमाणत्वादि ति / ननु या तीर्थकरानुद्देशवती सा भवफला युक्ता, न त्वितरा, जिनपक्षपातस्य महाफलत्वादित्याशक्याह-तीर्थकरोद्देशेनाऽपि जिनालम्बनेनापि, आस्तां ततोऽन्यत्र स्वमतिप्रवृत्तिर्भवफलैवेति प्रकृतम्। कुत एवम्? यतो न तत्त्वतो न परमार्थेन, सा तीर्थकरोद्देशवती स्वमतिप्रवृत्तिः, तस्मिस्तीर्थकरे उद्देशः प्रणिधानं यस्यां सा तदुद्देशा, य एव ह्याज्ञया प्रवर्ततेस एव हि जिनमुद्दिश्य प्रवर्तत इत्यभिधीयते, नापर इति गाथार्थः / / 13 / / आज्ञोल्लङ्घनेन जिनमुद्दिश्य जिनभवनविम्बत त्पूजाऽऽदिप्रवृतान् बहूनुपलभ्योपालम्भयन्नाहमूढा अणादिमोहा, तहा तहा एत्थ संपगट्टता। तं चेव य मण्णंता, अवमण्णंता ण याणंति / / 14 / / मूढा मूर्खाः, कुत इत्याह-अनादिमोहात् आदिरहिताज्ञानात्, अनादिर्वा मोहो येषां ते तथा / तथा तथा तेन तेन प्रकारेणाऽऽज्ञोल्लङ्घनतो बिम्बपूजादिलक्षणेन, अत्र तीर्थकरविषये, संप्रवर्त्तताना व्याप्रियमाणाः, (तं चेव य त्ति) तमेव च तीर्थकर, मन्यमानास्तत्पूजादिकरणत आराध्यतयाऽभ्युपगच्छन्तः, अवमन्यमानास्तमेव परिभवन्त आज्ञोल्लङ्घनेन, नजानन्ति नावगच्छन्ति, अनादिमोहमूढत्वादिति हृदयम्। इति गाथार्थः // 14 // प्रस्तुतमेवार्थ निगमयन्नाहमोक्खत्थिणा तओ इह, आणाए चेव सव्वजत्तेणं। सव्वत्थ वि जइयव्वं, संमं ति कयं पसंगेण / / 15 / / मोक्षार्थिना सिद्धिकामेन, (तओ त्ति) यतः स्वमतिप्रवृत्तिः भवफला ततो हेतोः, इह प्रक्रमे, आज्ञयैवाप्तोपदेशेनैव, सर्वयत्नेन सर्वादरेण, सर्वत्रापि समस्तेऽपि परलोकसाधनविधौ, आस्तामेकत्र; यतितव्यं चेष्टितव्यं, सम्यग् भावशुद्ध्या, इतिशब्दः परिसमाप्तौ, कृतमलम, प्रसङ्गेन प्रसङ्गापन्नभणितेन; इति गाथार्थः / / 15 / / पञ्चा० 8 विव०। जिनभवने तबिम्बं, कारयितव्यं दुतं तु बुद्धिमता। साधिष्ठानं ह्येवं, तद्भवनं वृद्धिमद्भवति // 1 // जिनभवने जिनायतने, तबिम्बं जिनबिम्ब, कारयितव्यं कारणीयं, द्रुतं तु शीघ्रमेव, बुद्धिमता बृद्धिसंपन्नेन किमिति / द्रुतं कारयितव्यमित्याह-हि यस्मात्साधिष्ठानं साधिष्ठातृकमेव, जिनबिम्बेनैव, तद्भवनं प्रस्तुतं वृद्धिमद्धति वृद्धिभाग् भवति // 1 // तबिम्बकारणविधिमाहजिनबिम्बकारणविधिः, काले पूजापुरस्सरं कर्तुः। विभवोचितमूल्यार्पण-मनघस्य शुभेन भावेन // 2 // जिनबिम्बकारणविधिः, अभिधीयते इति वाक्यशेषः / काले अवसरे, पूजापुरस्सरं भोजनपत्रपुष्पफलपूजापूर्वकं, कर्तुः शिल्पिनः विज्ञानिकस्य, विभवोचितस्य मूल्यस्य धनस्यार्पणं समर्पणमनघस्याव्यसनस्य, शुभेन प्रशस्तेन भावनान्तःकरणेन // 2 // अनघस्येत्युक्तं तद्व्यतिरेकेणाहनार्पणमितरस्य तथा, युक्त्या वक्तव्यमेव मूल्यमिति / काले च दानमुचितं, शुभभावेनैव विधिपूर्वम् / / 3 / /

Loading...

Page Navigation
1 ... 1290 1291 1292 1293 1294 1295 1296 1297 1298 1299 1300 1301 1302 1303 1304 1305 1306 1307 1308 1309 1310 1311 1312 1313 1314 1315 1316 1317 1318 1319 1320 1321 1322 1323 1324 1325 1326 1327 1328 1329 1330 1331 1332 1333 1334 1335 1336 1337 1338 1339 1340 1341 1342 1343 1344 1345 1346 1347 1348 1349 1350 1351 1352 1353 1354 1355 1356 1357 1358 1359 1360 1361 1362 1363 1364 1365 1366 1367 1368 1369 1370 1371 1372 1373 1374 1375 1376 1377 1378 1379 1380 1381 1382 1383 1384 1385 1386 1387 1388