Book Title: Abhidhan Rajendra Kosh Part 03
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan

View full book text
Previous | Next

Page 1242
________________ चेइय 1218- अभिधानराजेन्द्रः-भाग 3 चेइय कृतप्रभवः 1 आदिशब्दश्च कनकादिपरािग्रहार्थः / इत्येकीयं मतम् / अन्येऽपरे सूरयः, विपर्ययो व्यत्यासः, पूजा प्रवरवस्वादिभिः, सत्कारो माल्यादिभिरित्येवं लक्षणः / इहेति पूजासत्कारलक्षणे, इति मन्यन्ते इति वाक्यशेषः / प्रस्तुतयोजनार्थमाह-द्विधाऽपि द्वाभ्यामपि प्रकाराभ्यां, व्याख्यानद्वयेऽपित्यर्थः / शव्यस्तयोऽस्ति, अत्रेति पूजासत्कारयोः / इति गाथार्थः / / 30 / / एवं तावत्तन्त्रतो द्रव्यस्तवे साधोरनुमोदनं दर्शितमथो पपत्तितस्तदेव दर्शयन्नाहओसरणे वलिमादी, ण चेह जं भगवया वि पडिसिद्धं / ता एस पणुण्णाओ, उचियाणं गम्मती तेण // 31 // अवसरणे समवसरणे, देवसंस्कृत भगवद्व्याख्यानभूमी, वल्याधुपहारप्रभृति, आदिशब्दागन्धमाल्यगीतवाद्यपरिग्रहः / न नैव, चशब्दो द्रव्यस्तवाऽनुमोदनस्य समर्थन कारणान्तरसमुचयार्थः / इहागमे,लोके वा, यद्यस्मात्कारणात्, भगवता जिनेनाऽपि। तेन हि किल तन्निरतिचारचारित्रतया निषेधनीयं स्यादित्यपिशब्दार्थः / प्रतिषिद्धं डिवारितम्। (ता इति) तस्मात्कारणात्, एष द्रव्यस्तवः वल्यादिविधानस्य द्रव्यस्तवत्वात्, अनुज्ञातोऽनुमतः, इति गम्यतेऽवसीयते, "अप्रतिषिद्धमनुमत" इतिवचनात्, उचितानां तद्योग्यानां गृहस्थानां, राजादीनामित्यर्थः / तेन भगवता जिनेनेति। आह च"राया च रायमचो, तस्सासइ पउरजणवओ वा वि। दुब्बलिखंडियछड्डिय-तंदूलाणाढगं कलमा / / 1 / / भाइयपुण्णणियाण, अखडंफुडिगाण फलगसरिसाण। कीरइ यली सुरा विहु, तत्थेव बुहंति गंधाई।।२।।" इत्यादि। इति गाथार्थः / / 31 / / / अथ भवतु भगवतोऽनुमतोऽयं तदन्येषां तदनुमतिर्न युक्ता, अमुक्त्वङ्गत्वादिन्याशङ्कयाऽऽहण य भगवं अणु जाणति, जोगं मुक्खविगुणं कदाचिदवि। ण य तयणुगुणो वि तओ, ण बहुमतो होति अणोसिं // 32 / / न च नैव, भगवानहन, अनुजानाति अनुमन्यते, योग व्यापारम् / किंविधम्?, मोक्षविगुणं निर्वाणाननुगुणम्, कदाचिदपि कचिदपि काले, पारमार्थिकपरोपकारकरणस्वरूपत्वाद्भवतः। ततः किमित्याह-न चन पुनः, तदनुगुणोऽपि मोक्षानुकूलोऽपि, मोक्षविगुण एवाऽबहुमतो भवति इति सूचनार्थाऽपिशब्दः / तको योगः, न बहुमतो नानुमतो,बहुमत एव, भवति जायते, अन्येषां भगवतोऽपरेषां साधूनाम् / इति गाथार्थः / / 32 // ननु भगवतोऽपि चारित्रित्वात् द्रव्यस्तवानुमतिर्न युक्ते त्वाशक्याहजो चेव भावलेसो, सो चेव य भगवतो बहुमतो उ। ण तओ विणेयरेणं, ति अत्यथो सो वि एमेव // 33 // यएव भावलेशो भगवबहुमानरूपः, द्रव्यस्तवादतीति शेषः। (सोचेव यत्ति) स एवासावेच, नेतरः / चशब्द इदमपरं युक्त्ययन्तरमिति सूचनार्थः / भगवतो जिनस्य, बहुमतोऽनुमतो, मुख्यवृत्त्या भगवतस्तयास्वभावत्यास्। तुः पूरणे। केवलं न नैव, तकोऽसौ भावलेशोऽपि, नेतरेण द्रव्यस्तवं विना भवति, इति हेतोः, अर्थतः सामर्थ्यात् , लोऽपि द्रव्यस्तपोऽपि, न केवणं भावलेश एव / एवमेव भावलेशवदेव, बहुमत एव / इति गाथार्थः // 33 // भावलेशं वहु मन्यमानेन द्रव्यस्तवो बहुमत एवेति समर्थ वन्नाहकजं इच्छंतेणं, अणंतरं कारणं पि इटुं तु / जह आहारजातित्ति, इच्छंतेणेह आहारो॥३४॥ कार्य साध्यं भावलेशादिकम्, इच्छता अनुमन्यमानेन, अनन्तरमव्यवहितं, नतु व्यवहितं कृष्यादिक, तथैवानुभूतेः / कारणमपि हेतुरपि द्रव्यस्तवादिकः, न केवलं कार्यमेवेत्यपिशब्दार्थः / इष्टं त्वभिमतमेव, कारणाविनाभूतत्वात्कार्यस्य। किमिवेत्याह-यथा यद्वत्, आहारजतृप्ति भोजनजनितबुभुक्षेपशमन, इच्छता वाञ्छता, इह लोके, आहारो भोजनम्, इष्ठ इति प्रक्रमः। इति गाथार्थः॥३४॥ अथ वल्यादौ भवत्वनुमतिर्जिनस्य, जिनभवनादौ तु सा तस्य न भविष्यतीत्याशङ्कायामाहजिणभवणकारणाइ वि, भरहादीणं ण वारितं तेण / जह तेसिं चिय कामा, सल्लविसादीहिँ णाएहिं॥३ण। जिनभवनकारणाद्यपि अर्हदायतनविधापनप्रवृत्तिकमपि, न केवलं समवसरणे वल्यादि, आदिशब्दात् जिनबिम्बपूजादिग्रहः / भरतादीना भरतचक्रवर्तिप्रभृतीनाम्, नवारितं न निषिद्धम्, तेन भगवताऽऽदिदेवेन। कयमित्याह-यथा यद्वत्, तेषामेव भरतादीनाम, कामाःशब्दादिभोगाः, शल्यविषादिभिः शल्यविषत्रभृतिभिः, ज्ञातैर्निदर्शनैः, निषिद्धा इति प्रकमः / ज्ञातानि पुनरेवम्-"सल्लं कामा विसं कामा, कामा आसीविसोवमा / कामे य पत्थेमाणे तु, अकामा जंति दुग्गई" ||1|| अप्यमभिप्रायः-यदि जिनभवनविधापनादिकमननुमतमभविष्यद्भवतस्तदा कामवन्निषिद्धमभविष्यत् / इति गाथार्थः / / 3 / / यहि तत्तेन तेषां न वारितं, ततः किमित्याहता तं पि अणुमयं चिय, अप्पमिसेहाउ तंतजुत्तीए। इय सेसाण वि एत्थं, अणुमोयणमादि अविरुद्धं // 36 // यतो जिनभवनादि न वारितं, तत्तस्मात्तदपि जिनभवनाद्यपि, अपिशब्दावल्यादपि / अनुमतसेव बहुमतमेव, भगवतः / कुत एतदवसितमित्याह-अप्रतिषेधादनिवारणात् / अथ कथमप्रतिषेधमात्रादिदमवसितमित्याह-तन्त्रयुक्त्या शास्त्रीयोपपत्त्या, यदि तस्य तदननुमतमभविष्यतदा कामानामिव तन्निवेधमकरिष्यत्, न चाऽसौ कृतस्तेन, अतस्तस्य तदनुमतमित्येवं लक्षणया। यदि भगवतस्तनुमत तदाऽन्येषां किमित्याहइत्येवं भगवन्न्यायेन, शेषणमपि भगवतोऽपरेषामपि साधूनां, न केवलं भगवतएव। अत्र जिनभवनविधापनदिद्रव्यस्तवे, अनुमोदनदिकं जिनबिम्बादिदर्शन समुल्ल सितप्रमोदतस्तत्कारकोपबृंहणतश्च याऽनुमतिस्तत्प्रभृतिकम्। आदिशब्दात्तदुचबृंहणेन तत्फलदेशनेन च बिम्बादि विधापनोत्साहसंपादनतस्तद्विधापनस्य परिग्रहः / अविरुद्ध संगतम्, मोक्षसाधनस्यैव, भावलेशस्य तत्र मुख्यवृत्त्योपादेयत्वादिति च प्राग दर्शितम्। इतिगाथार्थः / / 36|| पञ्चा०६विव०। पं०व० / तदेवम्-"जइणो वि हुदब्वत्थय भेओ अणुमोयणेणऽ-- त्थि"त्ति यदुक्तं, तत्समर्थितम्। अथ तदेव प्रकारान्तरेण समर्थयन्नाहजंच चउद्धा भणिओ, विणओ उनयारिओ उ जो तत्थ /

Loading...

Page Navigation
1 ... 1240 1241 1242 1243 1244 1245 1246 1247 1248 1249 1250 1251 1252 1253 1254 1255 1256 1257 1258 1259 1260 1261 1262 1263 1264 1265 1266 1267 1268 1269 1270 1271 1272 1273 1274 1275 1276 1277 1278 1279 1280 1281 1282 1283 1284 1285 1286 1287 1288 1289 1290 1291 1292 1293 1294 1295 1296 1297 1298 1299 1300 1301 1302 1303 1304 1305 1306 1307 1308 1309 1310 1311 1312 1313 1314 1315 1316 1317 1318 1319 1320 1321 1322 1323 1324 1325 1326 1327 1328 1329 1330 1331 1332 1333 1334 1335 1336 1337 1338 1339 1340 1341 1342 1343 1344 1345 1346 1347 1348 1349 1350 1351 1352 1353 1354 1355 1356 1357 1358 1359 1360 1361 1362 1363 1364 1365 1366 1367 1368 1369 1370 1371 1372 1373 1374 1375 1376 1377 1378 1379 1380 1381 1382 1383 1384 1385 1386 1387 1388