Book Title: Abhidhan Rajendra Kosh Part 03
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan

View full book text
Previous | Next

Page 1264
________________ चेइय 1240- अमिधानराजेन्द्रः-भाग 3 चेइय णि निवासयति, ततः पुष्पाणां माल्यानां, ग्रथितानामित्यर्थः / गन्धनां चूर्णानां वस्त्राणामाभरणानां चारोपणं करोति स्म / माकलापावलम्बन पुष्पप्रकरंतन्दुलैदर्पणाद्यष्टमङ्गलकाले रचनं करोति। (वाम जाणु अंचेइ त्ति) उत्क्षिपतीत्यर्थः(दाहिणं जाणुं धरणितलसि निहटु)निहत्य स्थापयित्वेयर्थः / (तिक्खुत्तो मुद्धाणं धरणितणं सि णिवेसेइ त्ति) निवेशयतीत्यर्थः / (इसिं पच्चुन्नमति 2 करतलपरिग्गहियं अंजलिं मत्थए कटु एवं वयासी-नमोऽत्थु णं अरिहंताणं जाव संपत्ताणं वंदति, णमसति, णमंसितित्ता पडिनिक्खमइत्ति) तत्र वन्दते चैत्यवन्दनविधिना प्रसिद्धेन, नमस्यति पश्चात्प्रणिधानयोगेनेति वृद्धाः, न च द्रौपद्याः प्राणिपातण्दडकमात्रं चैत्यवन्दनमभिहितं सूत्रेइति सूत्रमात्रप्रामाण्यादन्यस्यापि श्रावकादेस्तावदेतमन्तव्यम्। अन्यथा सूर्याभादिदेववक्तव्यतायां बहूनां शास्त्रादिवस्तूनामर्चनं श्रूयते इति, तदपि विधेयं स्यात्,किञ्चविरतानां प्रणिपातदण्डकमात्रमपि चैत्यवन्दनं संभाव्यते, यतो वन्दते नमस्यतीति पदद्वस्य वृद्धान्तरव्याख्यानमेवमुपदर्शितं जीवभिगमवृतिकृताअविरतिमतामेव प्रसिद्धचैत्यवन्दनविधिर्भवति, अन्येषां तथाऽभ्युपगमपुरस्सरं कायोत्सर्गासिद्धेः, ततो वन्दते सामान्येन, नमस्करोति आशयवृद्धेरभ्युत्थानरूपनमस्कारेणेति। किं च "समणेण सावएण य, अवस्सकायव्वयं हवइ जम्हा। अंतों अहो णिसियस्स य, तम्हा आवस्सयंणाम।।१।।" तथा "जणं समणो वा समणी वा सावओ वा साविया वा सचित्ते तम्मणे तल्लेसे उभओ कालं आवस्सएण चिट्टति, तं लोयउत्तरिय भावावस्सयं" इत्यादिरनुयोगद्वारवचनात् / तथा सम्यग्दर्शन संपन्नः प्रवचनभक्तिमान् षड्विधाश्यकनिरतः षट्स्थानयुक्तश्च श्रावको भवतीत्युमास्वातिवाचकवचनात् श्रावकस्य षड्विधावश्यकस्य सिद्धाववश्यकाऽन्तर्गतं प्रसिद्ध चैत्यवन्दनं सिद्धमेव भवतीति वृत्तौ। यच्च "जिणपडिभाणं अचणं करेइ''त्ति एकस्यां वाचनायामेतावदेव दृश्यते इतिवृत्तावेवं प्रागृक्तं, तत्रापि वृद्धाशयात्सम्पूर्णो विधिरिष्यत एव, जिनप्रतिमार्चनस्य प्रणिधानस्तवेनैव विरतिमतां निर्वाहात् / यदपि "ताव संपत्ताणं ति" असंपूर्णदण्डकदर्शनाश्वास इति प्रतिमाऽरिणोच्यते। तदपि स्तम्भतीर्थचिरकालीनतामपत्रीयपुस्तकसंपूर्णदण्मकप्रदर्शनेने बहुशो निराकृतमस्माभिः / सम्पूर्णचैत्यवन्दनविधौ चापुनर्बन्धकादयोऽधिकारिणः स्थाणोरालम्बनतदन्ययोगपरा इति सिद्धमेव / योगग्रन्थे तु श्राविका तु द्रौपद्यानन्दादिवत्प्रत्याख्याता अन्यतीर्थकादिरूपत्वादिव सिद्धा। तथाहि ज्ञातावृत्तौ-"तए णं पंच पंडवा दोवईदेवीए सद्धिं कल्लाकल्लिं वारं वारेणं उरालाई भोगभोगाइं जाव विहरति। तते णं से पंमुराया अण्णया कयाइं पंचपंडवेहिं कुंतीए देवीए दोवइए देवीए सद्धिं अंतेउरपरियालसद्धिंसंपरिवुडे सीहासणवरगए यावि विहरति / इमं च णं कच्छुलनारए दंसणेणं अइभद्दए विणिए अंतो य कलुसहियए मज्झत्थोवत्थिए अ अल्लीणसोमपियदंसणे सुरूवे अमइलसगलपरिहिए कालमियचम्मउत्तरासंगइअवत्थे दंडकमंडलुहत्थे जडामउडदित्त सिरए जण्णोवइअगले ति अमुंजमेहलवलगलधरे हत्थकयकभीए पिअगंधव्ये धरणिगोअरप्पहाणे संवरणावरणउवयणुप्पयणिलेसिणीसु य संकामणिआभिओर्गपण्णत्तिगमणीर्थभणीसु य बहुसु विजाहरीसु विजास्सु विसुयजसे इट्टे रामस्स य के सवस्स य पज्जुन्नपइवसंवअनिरुद्धनिसढउस्सुयसारणगयसुमुहदुम्मुहाईणं जायवाणं अद्भुट्ठाण य कुमारकोडीणं हिययइदए संथवए कलहयुद्धकोलाहलप्पिए भंडणाभिलासी बहुसुयमसमयसंपराए सुदंसणए संमतओ कलह सदक्खिणं अणुगवेसमाणे असमाहिकरे दसावरवीरपुरिसतेल्लुक्कबलवग्गणं आमंतेऊणं ते भगवतिं पक्कमाणिं गयणगमहत्थं उप्पइओ गगणतलमहिलंघयंतोगामागरनगरखेडकव्वडमडंवदोणमुहपट्टणसंवाहसहस्समंडियं थिमियमेइणीतलं सुहं ओलोयंतो रम्मं इत्थिणारं नयरं उवागए पंडुरायभवणंसि अइवेगेणं समोवयइ, तए णं से पंडुराया कच्छुल्लनारयं एजमाणं पासइ, पासइत्ता पंचहिं पंडवेहिं कुंतीए देवीए सद्धि आसणाओ अब्भुढेइ, कच्छुल्लनारयं सत्तट्ठपयाई पचुगच्छइ, पच्चुगच्छइत्ता तिक्खुत्तो आयाहिणं पयाहिणं करेति, करेइत्ता, वंदइ, णमंसइ, णमंसइत्ता महरिहेणं आसणेणं उवनिमंतेइ / तत्ते णं से कच्छुल्लनारए उदगपरिचरफासियाए दभोवरिए वत्थआए भिसिआए निसीयइ, निसीयइत्ता पंडुरायं रज्जे अ जाव अंतेउरे य कुसलोदंतं पुच्छति / ततेण से पंडुराया कुंती देवी पंच पंडया कच्छुल्लनारयं आढ़ति जाव पज्जुवासंति; तते णं सा दोवती कच्छुल्लनारयं अस्संजयं अविरयअप्पडिहयअपचक्खायपावकम्म त्ति कटु नो आढाइ० जाव णो पज्जुवासति त्ति" / प्रति० / ज्ञा०। भद्रा सार्थवाही"ततेणं से भद्दा सत्थवाही धणेणं सत्थवाहेणं अब्भुणुण्णा या समाणी हद्वतुट्ठ० जाव हिययाविउल असणं पाणं खाइमं साइमं उवक्खमावेइ, उवक्खडावेइत्ता सुबहुपुप्फवत्थगंधमल्लालंकारे गेलति, रसायउ गिहाणि गच्छइ, रायगिह नगरं मज्झं मज्झेणं णिग्गच्छइ, णिग्गच्छइत्ता जेणेव पुक्खरिणी तेणेव उवागच्छइ उवागच्छइत्ता पुक्खरिणीए तीरेसु बहुपुप्फ जाव मल्लालंकारं ठवेइ, ठवेइत्ता पुक्खरिणिं ओरहइ, ओग्गहइत्ता जलमजणं करेइ, करेइत्ताजलकीड करेइ, जलकीड करेइत्ता ण्हाया कयवलिकम्मा उल्लपडिसामिग्गजाई तत्थ उप्पलाइं० जाव सहस्सपत्ताइंगिण्हइ, गिण्हइत्ता पुक्खरिणीओ पचोरुहइ, पच्चोरुहइत्ता तपुप्फवत्थगंधमल्लंगेण्हइ, गेण्हइताजेणेव नागघरए जाव वेसमणघरए य तेणेव उवागच्छई, उवागच्छइत्ता तत्थ णं नागपडिमाण य० जाव वेसमसमणपडिमाण य आलोए पणामं करेइ, करेइत्ता पचुन्नमइ, पघुन्नमइत्तालोमहत्थगंपरामुसइ, नागपडिमाआ० जाव वेसणपडिमाओ य लोमहत्थएण पमज्जइ, उदगधाराए अब्भुटेइ पम्हलसुयालाए गंधकासाइए गाथाईलूहेइ, महरिहं वत्थारुहणं च गंधारुहणं चवन्नारुहणं च करेइ, करेइत्ता धूवं डहइ. रज्जन्नु पायपडिया एवं वयासी-जइणं अहदारगंवा पयमित्तो णं अहं जायं च० जाय अणुवट्टेमि त्ति कए ओवाइयं करेइ, जणेव पुक्खरिणी तेणेव उवागच्छइ, विउलं असणं पाणं खाइम साइयं आसाएमाणा० जाव विहरति / " न च द्रौपद्या जिनप्रतिमाचनकालवरोपयाचितं कृतं श्रूयते, प्रत्युत''जिणाण जावयाणं' इत्यादिना भगवतद्गुण-प्रणिधानमेव कृतमस्तीति कथं विशेषं न पश्यति सचेताः / इत्थं प्रणिधानेनैव च महापूजा, अन्यथा तु पूजामात्रमिति शास्वगतार्थः / तदाह-''देवगुणप्रणिधानात्तद्भवानुगतमुत्तमं विधिना / स्यादादरादियुक्तं, यत्तद्देवार्चनं चेष्टम् // 1 // इति / प्रति० / आचा० कल्प० /

Loading...

Page Navigation
1 ... 1262 1263 1264 1265 1266 1267 1268 1269 1270 1271 1272 1273 1274 1275 1276 1277 1278 1279 1280 1281 1282 1283 1284 1285 1286 1287 1288 1289 1290 1291 1292 1293 1294 1295 1296 1297 1298 1299 1300 1301 1302 1303 1304 1305 1306 1307 1308 1309 1310 1311 1312 1313 1314 1315 1316 1317 1318 1319 1320 1321 1322 1323 1324 1325 1326 1327 1328 1329 1330 1331 1332 1333 1334 1335 1336 1337 1338 1339 1340 1341 1342 1343 1344 1345 1346 1347 1348 1349 1350 1351 1352 1353 1354 1355 1356 1357 1358 1359 1360 1361 1362 1363 1364 1365 1366 1367 1368 1369 1370 1371 1372 1373 1374 1375 1376 1377 1378 1379 1380 1381 1382 1383 1384 1385 1386 1387 1388