Book Title: Abhidhan Rajendra Kosh Part 03
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan
View full book text
________________ चेइय १२४५-अमिधानराजेन्द्रः-भाग 3 चेइय (चैत्यानां न हिति) गच्छान्तरस्य चैत्यानां नतिर्नो चिता, केषामिव?, लिङ्गि नामिव, गच्छान्तरस्येति संबध्यते / अवयवद्वप्रदर्शनादत्र पञ्चावयवप्रयोग एवं कर्त्तव्यःगच्छान्तरीया प्रतिमा न वन्दनीया, गच्छान्तरपरिगृहीतत्वात्, यो यो गच्छान्तरपरिगृहीतः सस अवन्दनीयः, यथा अन्यगच्छसाधुरिति / एतद्वचसैव यः मृग्धान् जनान् मोहयति विपर्यासयतिप्रमाणपाठिभिरस्मद्गुरूभिर्यदुक्तं तत् सत्यमिति / यः किदृशः?, आग्रही अभिनिवेशमिथ्यात्ववान,तेन किमावश्यकनियुक्त्याख्यशास्त्रमेव न ददृशे न दृष्टम् कीदृशं तत्?, लिड्ने च दोषगुणयोः सत्त्वात् तथा प्रतिमासुतयोरसत्त्वाद्वैषम्यनिश्चायकं वैसदृश्यनिर्णयकारि, लिङ्ग इत्यत्र व्यञ्जकत्वाख्यविषयत्वे सप्तमी। अत्राह-मोक्षोपसमाधानग्रन्थ आवश्यके एवमुपपद्यते, तद्विहारिंगते विधौ प्रतिपादिते सत्याह चोदकः-किमनने पर्यायान्वेषणेन, सर्वथा भावशुद्ध्या कर्मापनयनाय जिनप्रणीतलिङ्गमेव युक्तं, तद्गतगुणविचारस्य निष्फलत्वात् / न हि तद्गतगुणप्रभावान्नमस्कर्तुर्निर्जरा, अपि त्वात्मीयाध्यात्मशुद्धिप्रभवा। प्रति०। (तथाहि "तित्थयरगुणा पडिमा'(५८) आव० 3 अ० / इत्यादि 'किइकम्म'शब्देऽत्रैव भागे 516 पृष्ठे व्याख्यातम् ) उक्तमेव विवेचयन् वादिनो मुग्धतां दर्शयतिलिङ्गे स्वप्रतिबद्धबुद्धिकलनाद्भाव्या भवेद्वन्द्यता, सैकान्तात प्रतिमासु भावभगवद्वयोगुणोद्बोधनात। तुल्ये वस्तुनि पापकर्मरहिते भावोऽपि चारोप्यते, कूटद्रव्यतया धृतेऽत्र न पुनर्मोहस्ततः कः सताम् ? // 73 / / (लिङ्ग इति) लिङ्गे स्वप्रतिबद्धः स्वसंबन्धी यो धर्मः तबुद्धिकलनात् तद्धीस्मरणात् 'एकसंबन्धिज्ञानेऽपरसंबन्धिज्ञानस्य स्मारकत्वादिति सद्धर्मोपस्थितौ तदालम्बनतया विन्द्यतेत्यर्थः, तथाऽसद्धर्मोपस्थितौ च तदालम्बनतया निन्द्यतेत्यर्थः / प्रतिमासु सा सावद्यता एकान्तात्, कस्मात् ?, भावभगवत्संबन्धिनो ये भूयांसो गुणास्तेषामुद्धोधनात्, एकेन्द्रियदलनिष्पन्नत्वादेश्च बन्धगतस्य भगवत्कायगतौदारिकवर्गणनिष्पन्नत्वादेरिवानुद्भूतदोषस्याप्रयोजकत्वाद्गच्छान्तरीयसाधुवत्तादृशप्रतिमाया अवन्द्यत्वमित्यप्ययुक्तम्, तदध्यारोपविषयसद्भावात् / तदाह-तुल्ये वस्तुन्युभयाभावे नाकारसाम्यवति, पापकर्मरहिते सावद्यचेष्टारहिते, भावोऽपि गुणोऽप्यवाप्यते। अत्र वस्तुनि कूटद्रव्यतया धृते चारोप्यतेऽङ्गारमर्दक इव भावचार्यगुणः, तत्र कः सतां शिष्टानां मोहो, यदुत स्वगच्छीयैव प्रतिमा वन्द्येति, नान्या, अन्यसाधुवदिति / द्रव्ये हि कतिपयगुणवत्यपि संपूर्णगुणवदध्यारोपो युक्तः, प्रतिमायां त्वाकारसाम्येनेत्यागोपालाङ्गनाप्रतितत्वात् // 73|| एवं सति प्रतिष्ठावैयर्थ्यमित्याशङ्कय समाधत्तेनन्वेवं प्रतिमैकतां प्रवदतामिष्टा प्रतिष्ठाऽपिका, सत्यं साऽऽत्मगतैव देवविषयोद्देशेन मुख्योदिता। यस्याः सा वचनानलेन परमा स्थाप्ये समापत्तितो, दग्धे कर्ममले भवेत्कनकता जीवायसः सिध्दता ||7|| (नन्वेवमित्यादि) ननु एवमाकारमात्रेण प्रतिमाया एकतां वन्द्यताप्रयोजिकां प्रवदतां युष्माकं प्रतिष्ठाऽपि का इष्टा?, न काचिदिति, तद्विधिवैयर्थ्य स्यादिति। अत्रोत्तरम्-सत्यं, सा प्रतिष्ठा, देवविषयोद्देशेन | आत्मगतैवाऽऽत्मनिष्ठेव, मुख्या उदिता प्रतिपादिता, विधिना जनितस्यात्मगतातिशयस्यादृष्टांशस्य पूजाफलप्रयोजकत्यात, प्रतिष्ठाध्वंसेनैव तदन्यथासिद्धौ संस्कारध्वंसेनानुभवस्य दानादिध्वं सः। न चादृष्टस्य तदापत्तेर्देवतासान्निध्यमपि न फलम्, अहङ्कारममकारान्यतररूपस्य सान्निध्यस्य वीतरागदेवतानयेऽसंभवात्।नच चाण्डालादिस्पर्शनाश्या प्रतिष्ठाजनिता प्रतिमागता शक्तिरेव कल्पनीयेति, आत्मनिष्ठफलोद्देशेन क्रियमाणस्यात्मगतकिञ्चिदतिशयजनकत्वकल्पनाया एवौचित्यात्। अत एवाऽऽत्मगतातिशयस्य समानाधिकरणपापान्तिकमुक्तिफलकत्वमप्युपपते / तदा यस्याः प्रतिष्ठाया सकाशात्परमा सा प्रतिष्ठा, भवेत्स्यात्, किंस्वरूपा?, जीवायसो जीवरूपलोहस्य, सिद्धतारूपा कनकता, कस्याः?,स्थाप्ये परमात्मनि समापत्तितः समापत्तिमासाद्य, कस्मिन् सति?, कर्ममले दग्धे सति, केन?वचनानलेन नियोगवाक्यहुताशनेन // 7 // नन्येवमात्मनः प्रतिष्ठितत्वेऽपि प्रतिमाया अप्रतिष्ठितत्वं स्यात, प्रतिष्ठाकर्तृगतादृष्टक्षये प्रतिमायाः पूज्यताऽनापत्तिश्चेत्यत आहबिम्बेऽसावुपचारतो निजहृदो भावस्य संकीर्त्यते, पूजा स्यादिहिता विशिष्टफलदा द्राक् प्रत्यभिज्ञाय या। तेनास्यामधिकारिता गुणवतां शुद्धाऽऽशयस्फूर्तये, वैगुण्ये तु ततः स्वतोऽप्युपनतादिष्टं प्रतिष्ठाफलम् / / 7 / / बिम्बेऽसौ प्रतिष्ठा, निजहृदो निजहृदयसंबन्धिनो, भावस्याध्यवसायस्य, उपचारात्संकीर्त्यते प्रतिष्ठाजनिताऽऽत्मगता समापत्तिरेव स्वनिरूपकस्थाप्यालम्बनाध्यवसायसंबन्धेन प्रतिष्ठितत्वव्यवहारजननीत्यर्थः / या द्राक् शीघ्रं प्रत्यभिज्ञाय पूजा विहिता विशिष्टफलदा स्यात्, विशिष्ट फलामाकारमात्रालम्बनाध्यवसाफलातिशायि तथा, च प्रतिष्ठितविषयकं यथार्थ प्रत्यभिज्ञानमेव पूजाफलप्रयोजकमिति / तेनास्यां प्रतिष्ठायां, गुणवतां प्रशस्तगुणबतामधिकारिता, शुद्धस्य विशिष्टस्याशयस्य स्फूर्तये उपस्थितये, विशिष्टगुणवत्प्रतिष्ठितेयमिति प्रत्यभिज्ञाने विशिष्टाध्यवसायस्य प्रत्यक्षसिद्धत्वात् / वैगुण्ये तु प्रतिष्ठाविधिसामग्यसंपत्तौ तु, प्रत्यभिज्ञनात् स्वतोऽपि उपनताद् बाह्यसामग्री विना मनसोऽप्युपस्थितात् प्रतिष्ठाफलम् इष्टम् / तदुक्तं विशिकायाम्"थंमिल्ले विहुएसा, मणवयणाए पसंसिया चेव। आगासगोमयाइहि, पत्थवणाईहि सामग्गी"॥ स्थापना मनसि स्थापनं, यदुक्तं न्यायसमये-"यत् तु सम्यसिद्धानुस्मरणपूर्वकमसङ्गम्। उक्तं तत्रस्थापनमिव, कर्तव्य स्थापनमनसि || इति, इत्थं च बाह्यकरणानुपपत्तौ, प्रतिष्ठाकर्तुर्गुणानां प्रायो दुर्लभत्वे वा, कटुकदिगम्बरप्रतिष्ठितद्रव्यालिङ्गद्रव्यनिष्पन्नव्यतिरिक्ताः सर्वा अपि प्रतिमा वन्दनीया इति वचनकलापस्य हेतुत्वान्न्यायविदस्त्रयानादरोऽपि कर्तृगतोत्कटदोषशब्दाशयापरिस्कृतेः / अत एव साधुवासक्षेपादयन्दनीयास्तिस्त्रोऽपि वन्दनीयता नातिक्रामन्तीति सूरिचक्रवर्तिनां श्रीहरिनामधेयानामाज्ञातः शुद्धाशयस्फूर्तेरप्रतिहतत्वादिति दिग् / / 75 / / एतनैव शङ्काशेषोऽपि निरस्त एवेत्याहचैत्येऽनायतनत्वमुक्तमथ यत्तीर्थान्तरीयग्रहात्,

Page Navigation
1 ... 1267 1268 1269 1270 1271 1272 1273 1274 1275 1276 1277 1278 1279 1280 1281 1282 1283 1284 1285 1286 1287 1288 1289 1290 1291 1292 1293 1294 1295 1296 1297 1298 1299 1300 1301 1302 1303 1304 1305 1306 1307 1308 1309 1310 1311 1312 1313 1314 1315 1316 1317 1318 1319 1320 1321 1322 1323 1324 1325 1326 1327 1328 1329 1330 1331 1332 1333 1334 1335 1336 1337 1338 1339 1340 1341 1342 1343 1344 1345 1346 1347 1348 1349 1350 1351 1352 1353 1354 1355 1356 1357 1358 1359 1360 1361 1362 1363 1364 1365 1366 1367 1368 1369 1370 1371 1372 1373 1374 1375 1376 1377 1378 1379 1380 1381 1382 1383 1384 1385 1386 1387 1388