Book Title: Abhidhan Rajendra Kosh Part 03
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan

View full book text
Previous | Next

Page 1286
________________ चेइय १२६२–अभिधानराजेन्द्रः-भाग 3 चेइय भट्टारकः पुनस्तानि, निःसङ्गत्वादुपेक्षते / / 11 / / ततस्ते तापसाः स्वस्य, नायकस्य न्यवेदयन्। यथैव भवतामिष्टो, गोभ्यो नावति नो मठम् / / 12 / / ततः कुलपतिर्गत्वा, वभाण श्रीजिनं प्रति। कुमार भो! न युक्तं ते, मठस्योपेक्षेणं यतः / / 13 / / शकुन्तोऽपि निजं नीभ, रक्षत्येव यथाबलंम्। ततो गावो निवार्यास्ते, नाशयन्त्यो मठं तकम् / / 14 / / इत्येवं शिक्षयामास, सपिपासमसौ जिनम्। ततः स्वामी तदप्रीति, ज्ञात्वा निर्गतवांस्ततः // 15 // प्रावृषोऽतिगते पक्षे, अस्थिकग्राममाययौ / अप्रीतिपरिहाराय, यतेतैवं यथा जिनः / / 16 / / इति गाथार्थः / / 15 / / इदमेव निदर्शनमङ्गीकृत्योपदिशन्नाहइय सव्वेण वि सम्म,सकं अप्पत्तियं सइ जणस्स। णियमा परिहरियव्वं, इयरम्मि सतत्तविंता उ॥१६|| इत्येवं, भगवतेवेत्यर्थः / सर्वेणाऽपि समस्तेनाऽपि, जिनभवनादिविधानार्थिना संयमार्थिना च, न केवलमेकतरेणैवेत्यपिशब्दार्थः / अप्रीतिक परिहर्त्तव्यमिति योगः / कथं ? सम्यग् भावशुद्ध्या। किंभूतं तदित्याहशक्यं शक्यपरिहारत्वे न शकनीयं, नाशकनीयमपि, तस्य परिहर्तुमशक्यत्वादेव, (अप्पत्तियं ति) अप्रीतिरेवाप्रीतिक, सकृत्सदा, जनस्य लोकस्य, नियमादवश्यंतया, परिहर्त्तव्यं वर्जनीयम् , इतरस्मिन्नशक्यपरिहारेऽप्रीतिके, स्वतत्त्वचिन्ता तु स्वस्वभावपर्यालोचनमेव विधेयम् / तथाहि'ममैवाऽयं दोषो यदपरभवे नार्जितमहो, शुभं यस्माल्लाको भवति मयि कुप्रीतिहृदयः। अपापस्यैवं मे कथमपरथा मत्सरमयं, जनो याति स्वार्थ प्रति विमुखतामेत्य साहसा' / / 1 / / इति गाथार्थः।।१६।। व्याख्यातं शुद्धा भूमिरिति द्वारम्। पञ्चा०७ विवा०। द्वा० / षो०। अथ दलद्वारमधिकृत्याऽऽहकट्ठादी वि दलं इह, सुद्धं जं देवतादुवधणाओ। णो अविहिणोवणीयं, सयं च कारावियं जंणो // 17 // काष्ठादि दारुपाषाणप्रभृतिकम्, अपि शब्दस्योत्तरत्र संबन्धः / दलमपि जिनभवनोपादानद्रव्यम्, अपिशब्दो भूम्यपेक्षया समुचायार्थः / (इहेति) जिनभवनविंधौ, शुद्धमनवद्याम्, किं विधमित्याहयदिति दलम्, (देवयादुववणाउत्ति) इहादिशब्दस्यान्यत्र दर्शनाद्देवतोपवनादेरितिद्रष्टव्यम्। तेन देवतोपवनाव्यन्तरकानणात, आदिशब्दात्तद्भवनादिपरिग्रहः, तदानयने हि तस्याः प्रद्वेषसंभवात्, जिनायतनस्य तत्कारकादीनां व्याघातसंभवादिति। नो नैव, उपनीतमुपहितम, तथाऽविधिना द्विपदच- | तुष्पदानां शरीरादिसंतापजननद्वारेण, तथा स्वयं चात्मना च, कारितं वृक्षच्छेदेष्टकापचनादिभिर्विधापितम्, यद्दलम्, नो नैव, तत् शुद्धमिति। उक्तं च-"दलमिष्टकादि तदपि च, शुद्धं तत्कारिवगतः क्रीतम्। उचितक्रयेण यत्स्यादानीतं चैव विधिना तु“ ||1|| इति गाथार्थः / / 17 / / अथ दलस्यैव 'शुद्धाशुद्धत्वपरिज्ञानोपायं दर्शयन्नाह - तस्स वि य इमो णेओ, सुद्धासुद्धपरिजाणणोवाओ। तक्कहगहणादिम्मी, सउणेयरसण्णिवातो जो॥१५|| तस्य दलस्यापि, चेतिशब्दात् भूमेश्च, अयमेव वक्ष्यमाणः, ज्ञेयः ज्ञातव्यः, शुद्धाऽशुद्धपरिज्ञानोपायो निर्दोषसदोषत्वाधिगमहेतुः, तयोदलभूम्योः कथा च ग्रहणाय पर्यालोचो, ग्रहणं च परतः स्वीकरणं,तदादिर्यस्यानयनादेस्तत्तथा तत्र तत्कथाग्रहणादौ, शकुनेतरसन्निपातः साधकासाधकस्वीकृतादिनिमित्तः संबन्धो, यः स उपाय इति प्रकृतम् / इति गाथार्थः // 18 // शकुनाशकुनयोरेव स्वरूपोद्देशमाहणंदादिसुहो सद्दो, भरिओ कलसोऽत्थ सुंदरा पुरिसा। सुहजोगाइ य सउणो, कंदियसद्दादि इतरो उ||१९ नन्द्यादिनन्दीप्रभृतिः, तत्र नन्दी द्वादशतूर्यनिर्घोषः। तद्यथा"भंभा मउंद मद्दल, कलंव झल्लरि हुडुक्क कंसाला / वीणा वंसो पडहो, संखो पणवो य वारसमो" ||1|| आदिशब्दात् घण्टाशब्दादिपरिग्रहः / शुभः प्रशस्तः, स्वतन्त्र एव वा सिद्ध इन्द्र इत्यादिशास्त्रप्रसिद्धः / तथाहि-"सिद्धे इंदे चंदे, सूरनरिंदे तहेव गोविंदे / सेलसमुद्दे गयवस-ह सीह जह मेहसद्दे य' / / 1 / / शब्दो ध्वनिः, तथा भृतो जलपरिपूर्णः कलशो घटः अत्र व्यतिकरे, सुन्दराः प्रशस्ताकारनेपथ्याः, पुरुषा नराः, शुभयोगादि प्रशस्तचेष्टाप्रभृति, शुभचन्द्रनक्षत्रादि, संबन्धादि वा, चशब्दः समुच्चये। शकुनो विवक्षितार्थसिद्धिसूचकं निमित्तम्: क्रन्दितशब्दादि आक्रन्दध्वनिप्रतिषेधवचनप्रभृति, तु पुनः इतरोऽशकुन इत्यर्थः। तुशब्दः पुनरर्थः / स च संबन्धित एवेति गाथार्थः / / 16|| दलगतमेव विधिशेषमाहसुद्धस्स वि गहियस्स, पसत्थदियहम्मि सुहमुहुत्तेणं। संकामणम्मि विपुणो, विण्णेया सउणमादीया।।२०।। शुद्धस्याऽपि शकुनसन्निपातने निश्चितानवद्यत्वस्याऽपि, अशुद्धस्य ग्रहणमेव नास्तीति प्रतिपादनपरोऽपिशब्दः / गृहीतस्य स्वीकृतस्य, दलस्येति प्रकृतम् / कदा गृहीतस्येत्याह-प्रशस्तदिवसे नन्दादिकायां तिथौ, शुभमुहूर्तेन भद्राऽऽदिना शुभकालविशेषेण करणभूतेन, संक्रामणेऽपि गृहस्थानात् स्थानान्तरनयनेऽपि, न केवलं ग्रहण एव / पुनरपि भूयोऽपीत्यर्थः / विज्ञेया ज्ञातव्याः, निरूपणीया इत्यर्थः / शकुनादय:शकुनप्रभृतयः, आदिशब्दात् शुभदिनादिपरिग्रहः / इति गाथार्थः // 20 // गतं दलद्वारम् / पञ्चा०७ विव० / दर्श० / द्वा० / षो०। अथ भृतकानतिसंधानद्वारं प्रतिपादयन्नाहकारवणे विय तस्सिह, भितगाणतिसंधणं ण कायव्वं / अवियाहिगप्पदाणं, दिट्ठादिट्ठप्फलं एयं / / 21 / / कारापणे विधापने, अपि चेत्यस्य समुच्चयार्थत्वाद् दलग्रहणानयनादावपि चेति व्याख्येयम् / तस्य जिनभवनस्ज्ञय, इह द्रव्यस्तवाधिकारे, भूतकानां कर्मक राणां सूत्रधारादीनाम, अतिसंधानं वञ्चनं देयद्रव्यापेक्षया, न कर्त्तव्यं नैव विधेयम्, अपि चेति विशेषप्रतिपादनार्थः / अधिक प्रदान : प्रतिपन्नवेतनापेक्षया

Loading...

Page Navigation
1 ... 1284 1285 1286 1287 1288 1289 1290 1291 1292 1293 1294 1295 1296 1297 1298 1299 1300 1301 1302 1303 1304 1305 1306 1307 1308 1309 1310 1311 1312 1313 1314 1315 1316 1317 1318 1319 1320 1321 1322 1323 1324 1325 1326 1327 1328 1329 1330 1331 1332 1333 1334 1335 1336 1337 1338 1339 1340 1341 1342 1343 1344 1345 1346 1347 1348 1349 1350 1351 1352 1353 1354 1355 1356 1357 1358 1359 1360 1361 1362 1363 1364 1365 1366 1367 1368 1369 1370 1371 1372 1373 1374 1375 1376 1377 1378 1379 1380 1381 1382 1383 1384 1385 1386 1387 1388