Book Title: Abhidhan Rajendra Kosh Part 03
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan

View full book text
Previous | Next

Page 1272
________________ चेइय १२४८-अभिधानराजेन्द्रः-भाग 3 चेइय दिति मिश्राद्वयं स्यात्, इतरद्वयलोपेन एकशेषात् तन्मिश्राद्वयं तव मतं भेदमयं पक्षत्रयप्रतिपादकं कथं न लुम्पति?, "स्वशस्त्र सोपघाताय' इति न्यायस्तवापन्न इति भावः / / 8 / / तृतीयपक्षमधिकृत्याह-नदीतरणादौ वादिप्रसङ्गं समाधत्तेभावो धर्मगतः क्रियेतरगतेत्यत्रापि भने कथं, मिश्रत्वं तमधर्ममेव मुनयो भावानुरोधाद्रिदुः। भक्त्याऽर्हत्प्रतिमाऽर्चनं कृतवतां न स्पृशमानः पुनविश्चित्तमिवाग्रहाविलधियां पापेन संलक्ष्यते॥८६|| भावो धर्मगलः क्रियेतरगता इत्यत्रापि तृतीयाख्ये भङ्गे मिश्रत्वं कथम्?, यतः-भावानुरोधात्तमधर्ममेव मुनयो विदुः / दुष्टभावपूर्विकाया विहितक्रियाया अपि प्रत्यवायबहुलत्वेनाधर्मत्वात्, अतएव निवादीनां निर्ग्रन्थरूपस्य दुरन्तसंसारहेतुत्वेनाधर्मत्वम् / "इच्चेया-दिडिओ, जाइजरामरणगब्भवसहीणं / मूलं संसारस्स उ, वहति निग्गंथरूपेण' ||1|| इत्यादिनाऽव्यवस्थापितदृष्टीनां नियतोत्सूत्रप्ररूपकाणामेव तत्फलं, निर्ग्रन्थरूपेण इत्यत्रोपलक्षणे तृतीयेति नाशङ्कनीयम्, चरमग्रैवेयकपर्यन्तफलहेतोर्निवश्रद्धामुपगताचारस्यैवात्र दृष्टिपदार्थत्वात्, निर्ग्रन्थरूपेणेत्यत्र धान्येन धनमितिवदभेदार्थाश्रयणात् विषगराद्यनुष्ठानानाधर्मत्वेनैव बहुशो निषेधादिति दिक्ानच मिश्रणीयो धर्मगतो भावः प्रकृतस्थले संभवतीत्यत्राह-भक्त्येति / भक्त्या, उपलक्षणाद्विधिना च, अर्हत्प्रतिमार्चनं कृतवता भावः, पापेन स्पृश्यमानः संलक्ष्यते / व्यतिरेकदृष्टान्तमाह-किमिव?,आग्रहाविलधियाम् अभिनिवेशमलीमसबुद्धीनां चित्तमिव; तद्यथा पापेन स्पृश्यमान संलक्ष्यते, तथा न भक्तिकृतां भाव इति योजना। अथ पुष्पायुमर्दयामि ततः प्रतिमा पूजयामि इति भावः पापस्पृष्टो लक्ष्यत एवेति चेत्तहिं, नदीजलजीवाद्युपमर्दयामि ततो नद्यामुत्तीर्य विहारं कुर्वे, इति साधोरपि दुष्टः स्यात् / कृताऽनुषङ्गिकेनोद्देश्यत्वाख्यविषयतासाध्यत्वाख्यविषयता यतमानस्य न निषिद्धरूपाऽवस्थितेति चेत्, तुल्यमेतदुभयोरपीति किमामेडितेन? // 86 / / तुरीय विकल्पमपाकुर्वन्नाहधर्माधर्मगते क्रिये च युगपध्दत्तो विरोधं मिथो, नाऽप्येते प्रकृतस्थले क्वचिदतस्तुर्योऽपि भङ्गगो वृथा। शुद्धाशुद्ध उदाहृतो ह्यविधिना योगोऽर्चनाद्याश्रयः, सोऽप्येको व्यवहारदर्शनमतो नैव द्वयोर्मिश्रणात् / / 87|| (धर्माधर्मगते इति) धर्माधर्मगते च क्रिये युगपद्धिरोधतः भिन्नविषयक्रियाद्वस्यैककालावच्छेदेनैकत्रानवस्थाननियमात् / "भिन्नविसयं निसिद्धं, किरियादुगमेगसंठाणे' इति वचनात्। प्रकृतेऽसिद्धिश्चेदित्यत्राह-नाप्येते धर्माधर्मगते क्रिये, प्रकृतस्थले द्रव्यस्तवस्थाने, क्वचिदतः कारणात् तुर्योऽपि भङ्गो वृथा मिश्रपक्षसमर्थनाय मृषोपन्यासः। शुद्धाशुद्धो योगः शास्त्रोक्त एवेति, तत्र तुर्यभङ्गावकाशः किं न स्यादित्यत्राहशुद्धाशुद्ध इति / अविधिना जिनार्चनाद्याश्रयः, हि निश्चितं, शुद्धोशुद्धो योग उदाहृतः, सोऽपि व्यवहारदर्शनमतः, एकः, अंशे भ्रमप्रमादरूपे एकज्ञानवदंशे शुद्धाशुद्धविषयमनुबद्धयोःशद्धाशुद्धयोर्योगयोर्मिश्रणात्तयोर्विरोधादेवेति दत्तो मिश्रपक्षस्य जलाञ्जलिः, शुद्धाशुद्धविषयत्वं च योगाभिव्यापारानुबन्धिविषयतानयेन, स्वतो योगस्य निर्विषयत्वादिति स्मर्त्तव्यम् / / 87|| निश्चयतस्तुशुद्धाशुद्धयोगो नाऽस्त्येवेत्याह भावद्रव्यतया द्विधा परिणतिप्रस्पन्दरूपा स्मृताः, योगास्तत्र तृतीयराश्यकथनादाद्येषु नो मिश्रता। नैवान्त्येष्वपि निश्चयादिति विषोद्वारः कथं ते भ्रमो, निष्पीता किमुन क्षमाश्रमणगीः सदाष्यसिन्धोः सुधा? ||8|| (भावेत्यादि) परिणतिप्रस्पन्दलक्षणां योगम भावद्रव्यतया द्विधा स्मृताः, तत्रायेषु भावयोगेषु, नो नैव, मिश्रता भवति, कस्मात्?, तृतीयराशेरकथनात्, शुभान्यशुभानीति द्विविधान्ये वाध्यवसायस्थाना न्युक्तानि, न तु तृतीयोऽपि राशिरिति अन्त्येषु द्रव्ययोगेष्वपि निश्चयात् नैव मिश्रता, तन्मते द्रव्ययोगे मिश्राणामभावात् / तदंशप्राधान्ये शुभाशुभान्यतरस्यैव पर्यवसानाभिश्च योगटयवहारेणापि तथ व्यवहरणात् / अत एवाशोकप्रधानं वनमशोकवनमिति विवक्षया मिश्रभाषापत्तिः / कथं तर्हि श्रुतभावभाषायां तृतीयभेदस्यापरिगणनं, द्रव्यभावनाभाषायां तु नेति चेत्, एकत्र निश्चयनयेन धर्मिणोऽर्पणादन्यत्र व्यवहारनयेनेति गृहाण / सर्वत्र निश्चयनयेन धर्म्यपणे तु भाषायां द्वावेव भेदौ० न चत्वारः / इदमेव भाषारहस्ये-"सा चउविह त्ति ववहारनयाउ सुअम्मि पत्ताणं। सच्चामुस त्ति भासा, दुविह चिय हंदि निच्छयओ' ||1 / / त्ति। एवं विशदीकृतेऽर्थे भ्रान्तोक्त्या कथं व्यामोहः कार्य इत्याहइत्येवं, तेतव, कथं भ्रमो भ्रान्तप्रयोगो विषोद्गारः, किंतु सद्भाष्यं यद्विशेषावश्यकं, तदेव सिन्धुः समुद्रस्तस्य सुधाऽमृतं क्षमाश्रमणगी:--जिनभद्रगणिश्रमणवाणी, न निष्पीता?, अन्यथा भ्रमो विषोद्गारो न स्यादेव, असदृशत्वादुगारस्य, किं तु कुमतिपरिगृहीतश्रुताऽऽभासविषयः, तस्यैवेदं विलसितमिति संभावयामः // 18 // किं च संकीर्णकर्मरूपफलाभावादपि संकीर्णयोगो नास्तीति द्रव्यस्तवे मिश्रपक्षोक्तिप्रौढिः खलताविस्तार इत्याह-- मिश्रत्वे खलु योगभावविधया कुत्रापि कृत्ये भवेन्मिभं कर्म न बध्यते च शबलं तत्संक्रमात्स्यात्परम् / तत् द्रव्यस्तवमिश्रतां प्रवदता किं तस्य वाच्यं फलं, स्वव्युद्ग्राहितमूढपर्षदि मदान्मूर्धानमाधुन्वता ||6|| (मिश्रत्वे इति) खल्विति निश्चये, कुत्रापि कृत्ये योगभावविधया मिश्रत्वेऽङ्गीक्रियमाणे, फलत्वेनाङ्गी क्रियमाणं मिश्रं कर्म भवेत् तत्तु बन्धतो नास्ति इत्याह-न बध्यते च शबलमिति, शबलं मिश्र कर्मन बध्यते। कथं तर्हि मिश्रमोहनीयं प्रसिद्धं, तत्राह-परं केवलं,तत् मिश्र, संक्रमात्स्यात्, तस्माद् तत् द्रव्यस्तवमिश्रतां प्रवदता तस्य द्रवयस्तवस्य फलं बंध्यमानं कर्म शुभं भाववन्न भवति, अननुरूपत्वात्, मिश्रं च बध्यमानमभ्युपगच्छता कृतान्तः कुप्येदित्यत्र तूष्णीमेव स्थेयं त्वया, कीदृशेन?, स्वेन व्यद्ग्राहिता ये मूढाः, तेषां पर्षदि मदाद् बृद्धिगौरवान्मूर्धानं शिरसमाधुन्वता कम्पयता, अनुभावो मदस्य व्याधेरेव पर्यवसान इति जानीहि। अत्रेयमुक्तभाष्यवाणी, कुमतपाशकृपाणी प्रगल्भते"न य साहारणरूवं, कम्मंतकारणाभावा।" न च साधारणरूपं संकीर्णस्वभावं पुण्यपापात्मकमेकं कर्मास्ति, तस्यैवंभूतस्य कर्मणः कारणाभात् / अत्र प्रयोगःनास्ति संकीर्णोभयरूपं कर्म, असंभाव्यमानैवंविधिकारणत्वात्, बन्ध्यासुतवदिति। हेतोरसिद्धतां परिहरनाह"कम्मं जोग णिमित्तं, सुभोऽसुभो वा स एगसमयम्मि।"

Loading...

Page Navigation
1 ... 1270 1271 1272 1273 1274 1275 1276 1277 1278 1279 1280 1281 1282 1283 1284 1285 1286 1287 1288 1289 1290 1291 1292 1293 1294 1295 1296 1297 1298 1299 1300 1301 1302 1303 1304 1305 1306 1307 1308 1309 1310 1311 1312 1313 1314 1315 1316 1317 1318 1319 1320 1321 1322 1323 1324 1325 1326 1327 1328 1329 1330 1331 1332 1333 1334 1335 1336 1337 1338 1339 1340 1341 1342 1343 1344 1345 1346 1347 1348 1349 1350 1351 1352 1353 1354 1355 1356 1357 1358 1359 1360 1361 1362 1363 1364 1365 1366 1367 1368 1369 1370 1371 1372 1373 1374 1375 1376 1377 1378 1379 1380 1381 1382 1383 1384 1385 1386 1387 1388