Book Title: Abhidhan Rajendra Kosh Part 03
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan
View full book text
________________ चेइय 1234- अभिधानराजेन्द्रः-भाग 3 चेइय एतदित्यत्रोत्तरतुशब्दयोगादेतत्तु एतत्पुनः, प्रागुपदर्शितं जिनभ-वनादि- | राजिकामात्रस्य, यावन्मानं यावत्प्रमाणमन्तरं व्यवधानं, भवतीति विधानं चरणप्रतिपत्तिलक्षणम्, इह स्तवाधिकारे, भवति वर्त्तते, द्रष्टव्यं गम्यते / उपलक्षणं चैतत् समुद्रविन्द्वाद्युदाहरणानाम्, तावन्मात्रं ज्ञेयम् बोद्धव्यम् / किं भूतमित्याह-अन्योऽन्यसनुविद्धं परस्परानुगतम्, किम्?, भावस्तवद्रव्यस्तवयोरन्तरमिति।यत उत्कृष्टमिति प्राकृतवशात्, निश्चयतः परमार्थतः, भणितः प्रागभिहितो, विषयो गोचरः प्रायो गृहिसा- यत उत्कृष्टतोऽपि द्रव्यस्तवमाराध्य, याति गच्छति, अच्युतं द्वादशम धुलक्षणो यस्य तत्तथा / तुशब्दो व्याख्यात एव / इति गाथार्थः / / 27 / / देवलोकं यावत्। भावस्तवेन, तुशब्दस्य लुप्तस्येह दर्शनात् पुनः प्राप्नोति तत्र भावस्तवरुपं द्रव्यस्तवेन समनुबिद्धमिति तावद्दर्श- लभते, अन्तर्मुहूर्तेन, निर्वाणं मोक्षमिति गाथार्थः // 14 // यन्नाह-- अतः किम्जइणो वि हु दय्वत्थय-भेदो अणुमोयणेण अस्थि त्ति। मोत्तूणं भावथयं, जो दव्वत्थऍ पवट्टए मूढो। एयं च एत्थ णेयं, इय सुद्धं तंतजुत्तीए // 28 // सो साहू वत्तव्यो, गोयम! अजओ अविरओ य॥१५॥ यतेरपि भावस्तवारूढसाधोरपि, न केवलं गृहिण एव / हुशब्दोऽलङ्कृतौ। यो मौढ्याद्विषयलाम्पट्याद्वा महामोहग्रस्तबहुजनप्रवृत्तिदर्शनाद्वा, द्रव्यस्तवभेदो द्रव्यस्तविशेषः / अनुमोदनेन जिनपूजादिदर्शनजनित- मुक्त्वा परित्यज्य, भावस्तवं सर्वसावधनिवृत्तिलक्षणं, द्रव्यस्तवे प्रमोदप्रशंसादिलक्षणयाऽनुमत्या, अस्तिविद्यते। इतिशब्दो वाक्यसमाप्तौ। सर्वसावधनिबन्धनरूपे, प्रवर्तते, मूढः परमार्थमजानानः, स साधुर्वक्तव्यो अथ साधोर्द्रव्यस्तवे अनुमोदनमसिद्धमित्याशङ् क्याह-एतचैतत् | भणनीयो, गौतम! इन्द्रभूते! अयतोऽविरतश्च / चशब्दात् एतदपि द्रष्टव्यम्पुनरनुमोदनम्, अत्र द्रव्यस्तवे, ज्ञेयं ज्ञातव्यम्, इत्यनया वक्ष्यमाणया, असंयताविरताऽप्रतिहतपापकर्ता देवार्चक इति वा देवभोजक इति / शुद्धमनवद्यम, तन्त्रयुक्त्या शास्त्रगर्भोपपत्त्या। इति गाथार्थः / / 28 / / अयमाशयः-यो हि भवपरम्पराभिरनेकाभिर्दुरापमक्षेपेण मोक्षसुखसाधक पञ्चा० ६विव०। दर्श०। सर्वसम्बरस्वभावं संयमं प्राप्यापि मोहात्तस्य परित्यागेन पुष्पपूजादौ तं नत्थि भुवप्पमज्झे, पूयाकम्मं न जं कयं तस्स। प्रवर्तते, स उभयत्र भ्रष्टतयाऽकिञ्चित्कर एवेति गाथार्थः।।१५।। जेणेह परमआणा, न खंडिया परमदेवस्स / / 12 / / अन्यच तस्यातिमूर्खत्वप्रतिपादनायाऽऽह-- तत्किमपि नास्ति न विद्यते, भुवनमध्ये त्रिभुवनेऽपि, पूजाकर्मा पूजा-1 मंसनिवित्तिं काउं,सेवति दंतिक्कयंति धणिभेआ। विधानं, यन्न कृतं यन्न निष्पादितं, येन केनचिदनिर्दिष्टनाम्ना, इहेति इय चइउणाऽऽरंभ, परववएसा कुणइ बालो / / 16|| पूजाविधानविचारे, परमोत्कृष्टाज्ञा परमाऽऽज्ञा, परमत्वं चाऽस्याः सकल- मांसं पिसितं, तस्यापि पापहेतुत्वाद् निवृत्तिं विरतिं कृत्वा विधाय / कल्मषनिर्मूलनत्वेन सकलसुखविधायित्वात्; किं, न खण्डिता नोल्लड्- पश्चाजिहादोषात्सेवते भजते, तदपि खादतीत्यर्थः / लोकलज्जया घिता। कस्येत्याह-परमदेवस्य वीतरागस्येत्यर्थः / अयमत्राभिप्रायः-| ध्वनिभेदं शब्दमात्रभेदं विधाय, केनोल्लेखेन? (दंतिक्कयं ति ति) यद्यपि साधुः पुष्पपूजादौ न प्रवर्तते तथाऽपि समस्तप्रतिपत्तिमूलसर्वज्ञा- दन्तिकमिदं नेदं मांसमिति, इत्यनेन हेतुना स्वयमात्मना समस्तऽऽज्ञायाः परिपालनात्पूजादिविषये चोचितदेशनादौ प्रवर्तनादनुमोदनाच जनप्रत्यक्ष त्यक्त्वा आरम्भं भूतोपमईनं, तृतीयार्थे पञ्चमी / दर्शनशुद्धिर्भवत्येवेति। प्रयोगश्चात्रपुष्पपूजादिव्यतिरेकेणापि सर्वसम्ब- ततोऽपरव्यपदेशेन तीर्थकृतां भगवतामहं भक्त इति करोति विधते, रवत्साधुसमाजानां दर्शनशुद्धिरूपजायते, भावस्तवहेतुकत्वात्पुष्पादि- बालोऽज्ञ इति गाथार्थः // 16 // पूजायाः, घटोत्पत्तौ मृत्पिण्ड्वत्। न चास्य हेतोर्भावस्तवोत्पत्तिहेतुत्वेऽपि ननु कथमसौ बालः?, स हि धार्थितया तीर्थकरानुदिशा प्रवर्त्तदर्शनशुद्धावसिद्धतोद्भावनीयेति; भावस्तवस्य दर्शनशुद्धिव्यतिरेकेणात्य तेऽतो युक्तमिवेति यो मन्येत, तं प्रत्याहन्तासद्भावात्। अथ चेत्तं प्रयुज्येते तस्य हि भगवतः समस्तजगतीतल- तित्थयरुद्देसेण वि, सिढिलिजन संजमं सुगइमूलं / विख्यातकीर्त्तिसकलातिशयसंपन्नस्य त्रिभुवनोदरविवरभासुरसकलसु- तित्थगरेण विजम्हा, समयम्मि इमं विणद्दिढें // 17 // रासुराकिन्नरनरखचरशेखरपरमपूजनीयस्य, सर्वमपि यात्रास्नात्रविलेपा- तीर्थङ्करोद्देशेनापि, न केवलमन्योद्देशेनेत्यऽपिशब्दार्थः / शिथिलयेत् भरणगीतनृत्यपुष्पाद्यारोहणादिकं पूजाकर्म कृतमेव, तदविकलाज्ञा- शिथिलं विदध्यात्, न नैव, कमित्याह-संयमं सर्वविरतिं सुगतिमूलं करणतः सर्वसम्बरारुढः साधुभिरपि सकलक्लङ्कविकलकेवलज्ञानो- मोक्षस्यैकान्तप्रापकं , तीर्थकरेणापि यदुद्देशेन सावद्यानुष्ठाने प्रवृत्तिर्वित्पत्तिदर्शनात् प्रसन्नचन्द्रमहामुनिभरतेश्वरचक्रवर्तिवदिति गाथार्थः / / 12 / / | धीयते तेनापीत्यपिशब्दार्थः / यस्मात्समये सिद्धान्ते, इदं विनिर्दिष्ट कष्टतरसाध्ययोर्भावस्तवद्रव्यस्तवयोस्तयोरन्तरं फलं च प्रतिपादयन् / प्रतिपादितमिति गाथार्थः // 17 // गाथाद्वयमाह तदेवाहमेरुस्स सरिसवस्स य, जत्तियमेत्तं तु अंतरं होई। सव्वरयणामएहिं, विभूसियं जिणहरेहि महिवलयं / भावत्थयदव्वथया-ण अंतरं तत्तियं नेयं / / 13 / / जो कारेज समग्गं, तओ विचरणं महिड्डीयं / / 15 / / उक्कोसं दव्वथयं, आराहिय जाइ अच्चुयं जाव। सर्वाणि च तानि रत्नानि, यद्वा-सर्वतो रत्नानि, सर्वरत्न - भावत्थएण पावइ, अंतमुहुत्तेण निव्वाणं / / 14|| निष्पन्नानि सर्वरत्नमयानि, तैः सर्वरत्नमयैः, सर्वतो महामातत्र मेरोः समस्तलोकनाभिभूतलक्षयोजनप्रमाणस्य, सर्षपस्य च | णिक्य शिलासंचयचितिरित्यर्थः / न केवलं सामान्यपाषाणेष्टका--

Page Navigation
1 ... 1256 1257 1258 1259 1260 1261 1262 1263 1264 1265 1266 1267 1268 1269 1270 1271 1272 1273 1274 1275 1276 1277 1278 1279 1280 1281 1282 1283 1284 1285 1286 1287 1288 1289 1290 1291 1292 1293 1294 1295 1296 1297 1298 1299 1300 1301 1302 1303 1304 1305 1306 1307 1308 1309 1310 1311 1312 1313 1314 1315 1316 1317 1318 1319 1320 1321 1322 1323 1324 1325 1326 1327 1328 1329 1330 1331 1332 1333 1334 1335 1336 1337 1338 1339 1340 1341 1342 1343 1344 1345 1346 1347 1348 1349 1350 1351 1352 1353 1354 1355 1356 1357 1358 1359 1360 1361 1362 1363 1364 1365 1366 1367 1368 1369 1370 1371 1372 1373 1374 1375 1376 1377 1378 1379 1380 1381 1382 1383 1384 1385 1386 1387 1388