SearchBrowseAboutContactDonate
Page Preview
Page 1258
Loading...
Download File
Download File
Page Text
________________ चेइय 1234- अभिधानराजेन्द्रः-भाग 3 चेइय एतदित्यत्रोत्तरतुशब्दयोगादेतत्तु एतत्पुनः, प्रागुपदर्शितं जिनभ-वनादि- | राजिकामात्रस्य, यावन्मानं यावत्प्रमाणमन्तरं व्यवधानं, भवतीति विधानं चरणप्रतिपत्तिलक्षणम्, इह स्तवाधिकारे, भवति वर्त्तते, द्रष्टव्यं गम्यते / उपलक्षणं चैतत् समुद्रविन्द्वाद्युदाहरणानाम्, तावन्मात्रं ज्ञेयम् बोद्धव्यम् / किं भूतमित्याह-अन्योऽन्यसनुविद्धं परस्परानुगतम्, किम्?, भावस्तवद्रव्यस्तवयोरन्तरमिति।यत उत्कृष्टमिति प्राकृतवशात्, निश्चयतः परमार्थतः, भणितः प्रागभिहितो, विषयो गोचरः प्रायो गृहिसा- यत उत्कृष्टतोऽपि द्रव्यस्तवमाराध्य, याति गच्छति, अच्युतं द्वादशम धुलक्षणो यस्य तत्तथा / तुशब्दो व्याख्यात एव / इति गाथार्थः / / 27 / / देवलोकं यावत्। भावस्तवेन, तुशब्दस्य लुप्तस्येह दर्शनात् पुनः प्राप्नोति तत्र भावस्तवरुपं द्रव्यस्तवेन समनुबिद्धमिति तावद्दर्श- लभते, अन्तर्मुहूर्तेन, निर्वाणं मोक्षमिति गाथार्थः // 14 // यन्नाह-- अतः किम्जइणो वि हु दय्वत्थय-भेदो अणुमोयणेण अस्थि त्ति। मोत्तूणं भावथयं, जो दव्वत्थऍ पवट्टए मूढो। एयं च एत्थ णेयं, इय सुद्धं तंतजुत्तीए // 28 // सो साहू वत्तव्यो, गोयम! अजओ अविरओ य॥१५॥ यतेरपि भावस्तवारूढसाधोरपि, न केवलं गृहिण एव / हुशब्दोऽलङ्कृतौ। यो मौढ्याद्विषयलाम्पट्याद्वा महामोहग्रस्तबहुजनप्रवृत्तिदर्शनाद्वा, द्रव्यस्तवभेदो द्रव्यस्तविशेषः / अनुमोदनेन जिनपूजादिदर्शनजनित- मुक्त्वा परित्यज्य, भावस्तवं सर्वसावधनिवृत्तिलक्षणं, द्रव्यस्तवे प्रमोदप्रशंसादिलक्षणयाऽनुमत्या, अस्तिविद्यते। इतिशब्दो वाक्यसमाप्तौ। सर्वसावधनिबन्धनरूपे, प्रवर्तते, मूढः परमार्थमजानानः, स साधुर्वक्तव्यो अथ साधोर्द्रव्यस्तवे अनुमोदनमसिद्धमित्याशङ् क्याह-एतचैतत् | भणनीयो, गौतम! इन्द्रभूते! अयतोऽविरतश्च / चशब्दात् एतदपि द्रष्टव्यम्पुनरनुमोदनम्, अत्र द्रव्यस्तवे, ज्ञेयं ज्ञातव्यम्, इत्यनया वक्ष्यमाणया, असंयताविरताऽप्रतिहतपापकर्ता देवार्चक इति वा देवभोजक इति / शुद्धमनवद्यम, तन्त्रयुक्त्या शास्त्रगर्भोपपत्त्या। इति गाथार्थः / / 28 / / अयमाशयः-यो हि भवपरम्पराभिरनेकाभिर्दुरापमक्षेपेण मोक्षसुखसाधक पञ्चा० ६विव०। दर्श०। सर्वसम्बरस्वभावं संयमं प्राप्यापि मोहात्तस्य परित्यागेन पुष्पपूजादौ तं नत्थि भुवप्पमज्झे, पूयाकम्मं न जं कयं तस्स। प्रवर्तते, स उभयत्र भ्रष्टतयाऽकिञ्चित्कर एवेति गाथार्थः।।१५।। जेणेह परमआणा, न खंडिया परमदेवस्स / / 12 / / अन्यच तस्यातिमूर्खत्वप्रतिपादनायाऽऽह-- तत्किमपि नास्ति न विद्यते, भुवनमध्ये त्रिभुवनेऽपि, पूजाकर्मा पूजा-1 मंसनिवित्तिं काउं,सेवति दंतिक्कयंति धणिभेआ। विधानं, यन्न कृतं यन्न निष्पादितं, येन केनचिदनिर्दिष्टनाम्ना, इहेति इय चइउणाऽऽरंभ, परववएसा कुणइ बालो / / 16|| पूजाविधानविचारे, परमोत्कृष्टाज्ञा परमाऽऽज्ञा, परमत्वं चाऽस्याः सकल- मांसं पिसितं, तस्यापि पापहेतुत्वाद् निवृत्तिं विरतिं कृत्वा विधाय / कल्मषनिर्मूलनत्वेन सकलसुखविधायित्वात्; किं, न खण्डिता नोल्लड्- पश्चाजिहादोषात्सेवते भजते, तदपि खादतीत्यर्थः / लोकलज्जया घिता। कस्येत्याह-परमदेवस्य वीतरागस्येत्यर्थः / अयमत्राभिप्रायः-| ध्वनिभेदं शब्दमात्रभेदं विधाय, केनोल्लेखेन? (दंतिक्कयं ति ति) यद्यपि साधुः पुष्पपूजादौ न प्रवर्तते तथाऽपि समस्तप्रतिपत्तिमूलसर्वज्ञा- दन्तिकमिदं नेदं मांसमिति, इत्यनेन हेतुना स्वयमात्मना समस्तऽऽज्ञायाः परिपालनात्पूजादिविषये चोचितदेशनादौ प्रवर्तनादनुमोदनाच जनप्रत्यक्ष त्यक्त्वा आरम्भं भूतोपमईनं, तृतीयार्थे पञ्चमी / दर्शनशुद्धिर्भवत्येवेति। प्रयोगश्चात्रपुष्पपूजादिव्यतिरेकेणापि सर्वसम्ब- ततोऽपरव्यपदेशेन तीर्थकृतां भगवतामहं भक्त इति करोति विधते, रवत्साधुसमाजानां दर्शनशुद्धिरूपजायते, भावस्तवहेतुकत्वात्पुष्पादि- बालोऽज्ञ इति गाथार्थः // 16 // पूजायाः, घटोत्पत्तौ मृत्पिण्ड्वत्। न चास्य हेतोर्भावस्तवोत्पत्तिहेतुत्वेऽपि ननु कथमसौ बालः?, स हि धार्थितया तीर्थकरानुदिशा प्रवर्त्तदर्शनशुद्धावसिद्धतोद्भावनीयेति; भावस्तवस्य दर्शनशुद्धिव्यतिरेकेणात्य तेऽतो युक्तमिवेति यो मन्येत, तं प्रत्याहन्तासद्भावात्। अथ चेत्तं प्रयुज्येते तस्य हि भगवतः समस्तजगतीतल- तित्थयरुद्देसेण वि, सिढिलिजन संजमं सुगइमूलं / विख्यातकीर्त्तिसकलातिशयसंपन्नस्य त्रिभुवनोदरविवरभासुरसकलसु- तित्थगरेण विजम्हा, समयम्मि इमं विणद्दिढें // 17 // रासुराकिन्नरनरखचरशेखरपरमपूजनीयस्य, सर्वमपि यात्रास्नात्रविलेपा- तीर्थङ्करोद्देशेनापि, न केवलमन्योद्देशेनेत्यऽपिशब्दार्थः / शिथिलयेत् भरणगीतनृत्यपुष्पाद्यारोहणादिकं पूजाकर्म कृतमेव, तदविकलाज्ञा- शिथिलं विदध्यात्, न नैव, कमित्याह-संयमं सर्वविरतिं सुगतिमूलं करणतः सर्वसम्बरारुढः साधुभिरपि सकलक्लङ्कविकलकेवलज्ञानो- मोक्षस्यैकान्तप्रापकं , तीर्थकरेणापि यदुद्देशेन सावद्यानुष्ठाने प्रवृत्तिर्वित्पत्तिदर्शनात् प्रसन्नचन्द्रमहामुनिभरतेश्वरचक्रवर्तिवदिति गाथार्थः / / 12 / / | धीयते तेनापीत्यपिशब्दार्थः / यस्मात्समये सिद्धान्ते, इदं विनिर्दिष्ट कष्टतरसाध्ययोर्भावस्तवद्रव्यस्तवयोस्तयोरन्तरं फलं च प्रतिपादयन् / प्रतिपादितमिति गाथार्थः // 17 // गाथाद्वयमाह तदेवाहमेरुस्स सरिसवस्स य, जत्तियमेत्तं तु अंतरं होई। सव्वरयणामएहिं, विभूसियं जिणहरेहि महिवलयं / भावत्थयदव्वथया-ण अंतरं तत्तियं नेयं / / 13 / / जो कारेज समग्गं, तओ विचरणं महिड्डीयं / / 15 / / उक्कोसं दव्वथयं, आराहिय जाइ अच्चुयं जाव। सर्वाणि च तानि रत्नानि, यद्वा-सर्वतो रत्नानि, सर्वरत्न - भावत्थएण पावइ, अंतमुहुत्तेण निव्वाणं / / 14|| निष्पन्नानि सर्वरत्नमयानि, तैः सर्वरत्नमयैः, सर्वतो महामातत्र मेरोः समस्तलोकनाभिभूतलक्षयोजनप्रमाणस्य, सर्षपस्य च | णिक्य शिलासंचयचितिरित्यर्थः / न केवलं सामान्यपाषाणेष्टका--
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy