Book Title: Abhidhan Rajendra Kosh Part 03
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan

View full book text
Previous | Next

Page 1211
________________ चित्ता 1187 - अभिधानराजेन्द्रः - भाग 3 चिया द्वी० / विदिग्रुचकाद्रिवासिन्यां विद्युत्कुमारीमहत्ततिकायाम्, ति०। प्रीतिकरे, औ०। रा० / अभिमते, सूत्र०२ श्रु०३ अ०। स्था० / आ०म० / आ०क० / ज० / शक्रस्य देवेन्द्रस्य देवराजस्य | चियत्तंतेउरघरप्पवेस पुं० (त्यक्तान्तःपुरगृहप्रवेश) “चियत्तंतेउरघरसोममहाराजस्थाग्रमहिष्याम्, स्था०४ ठा०१ उ०। भ० / प्पवेसा चियत्तो ति" लोकानां प्रीतिकर एवान्तः पुरेवा गृहे वा प्रवेशो येषां चित्ताणुय त्रि० (चित्तानुग) आचार्यचित्तानुगामिनि, उत्त०२ अ० ते तथा, अतिधार्मिकतया सर्वात्रानाशङ्कनीयास्त इत्यर्थः 1 अन्ये त्याहुःचित्ति स्त्री० (चिति) भित्त्यादेश्चयने, मृतकदहनार्थ दारुविन्यासे च।। (चियत्तो त्ति) नाप्रीतिकरोऽन्तः पुरगृहयोः प्रवेशः शिष्टजनप्रवेशनं येषां प्रश्न०११आश्र० द्वार। ते तथा, अनीर्ष्यालुताप्रतिपादनपरं चेत्थं विशेषणमिति / अथवाचित्तिया स्त्री० (चित्रिका) व्याघ्रविशेषस्त्रियाम, प्रज्ञा०११ पद। (चियत्तो त्ति) त्यक्तः अन्तः पुरगृहयोः परकीययोर्यथाकथञ्चित् प्रवेशो चित्ति (ण) पुं (चित्रिन्) चित्रं चित्रकर्म तत् कर्त्तव्यतया विद्यते यस्य च यैस्ते तथा / भ०२ श०५ उ० / तथाविधे अतिधार्मिके, तथा चित्री। चित्रकरे, कर्म०१ कर्म०। सर्वत्रानाशङ्कनीये श्रावके, दशा०१० अ०॥ चित्तिसमन० (चित्रिसम) चित्री चित्रकरस्तेन सम सदृशं चित्रिसमम्।। चियत्तकिच त्रि० (त्यक्तकृत्य) त्यक्तानि कृत्यानिदशविधचक्रवालसामाचित्रकारोपमिते नामकर्मपि यथा हि-चित्री चित्र चित्रप्रकार विविध- / चारीरूपाणि सर्वाणि येन सः।जीत० कृत्यं करणीयं, त्यक्तं कृत्यं येन वर्णयुक्त करोति, तथा नामकर्मापिजीवं नारकोऽयं तिर्यग्योनिकोऽय- सः। त्यक्तचारित्रे, नि० चू०१ उ०। पं० चू०। मे के निद्रयोऽयं द्वीन्द्रीयोऽयमित्यादिव्यपदेशैरनेकधा करोति | चियत्तदेह त्रि० (त्यक्तदेह) त्यक्तो वधबन्धाद्यवारणात्, अथवा चियत्तः चित्रसममिदमिति। कर्म०१ कर्म। सम्मतः प्रीतिविषयो, धर्मसाधनेषु प्रधानत्वाद्देहस्येति / भ०१० श०२ चित्तुस्साहपुं० (चित्तोत्साह) मनःसमुत्साहे, षो०६ विव०। उ०। परीषहसहनात् वा देहो यस्य / अभिग्रहविशेषयुक्ते, कल्प०६ चिद् स्त्री० (चित्) चित् -सम्प० क्विप / ज्ञाने, वाच० / चैतन्यशक्ती, क्षण / व्य०। स्था०। प्राकृते एतादृशः शब्दो न प्रयुज्यते व्यस्तः। “चिदानन्दघनस्य" संप्रति "चियत्तदेहे त्ति" व्याख्यायते / तच त्यक्तं द्विधाचिद्ज्ञानमानन्दः सुखं, तद्धनः तत्सन्दोहरूपस्तस्य। अष्ट०१८ अष्ट। द्रव्यतो भावतश्च ! तत्र द्रव्यत आह"चिदाणंदमकरद-महुव्वए" ज्ञानानन्दस्य मकरन्दं रहस्यं तस्य मधुव्रतो जुज्झपराजिय अट्टण, फलहियमल्ले निरुत्तपरिकम्मे / रसास्वादी। अष्ट०२१ अष्ट०।"चिदाणंदसुहालिहे." चिज्ज्ञानंतस्यानन्दः गृहण मच्छियमल्ले, तइयदिणे दव्वतो चत्तो / / स एव सुधाऽमृतं तां लेढीति। अष्ट०३० अष्ट०। इदं कथानकं प्रबन्धेनावश्यकटीकायामुक्तम्. इह तुग्रन्थकगौरवतया चिद्दप्पणपुं० (चिद्दर्पण) चिद् ज्ञानं सर्पपदार्थपरिच्छेदकं तदेव दर्पणः / न लिख्यते, ततस्तस्मादवधारणीयम्। अक्षरयोजनात्वेवम-अट्टनो नाम ज्ञानादर्श, अष्ट०४ अष्ट मल्ल उजयिनीवास्तव्यः सोपारे पत्तने वृद्धतया युद्धे पराजितः, तेनान्यः चिद्दविओ (देशी) नि शिते, दे० ना०३ वर्ग। फलहीमल्लो नाम मल्लो मार्गितः / स सोपारके मात्सिकमल्लेन सह चिद्दीव पुं० (चिद्दीप) ज्ञानप्रदीप, अष्ट०३२ अट। युद्धं दत्तवान् / तत्र फलहीमल्ले निरुक्तं निरवशेष, परिकर्म क्रियते / चिप्पिडयपुं० (चिप्पिटक) चपलसदृशेधान्यभेदे, दशा०६ अ० स्था०। इतरस्तु मात्सिकमल्लो गर्याध्माततया शरीरपीडां गृहयन् न किमपि चिप्पिण पुं० (चिप्पिन) केदारवति तटवति वा देशे, केदारे च। भ०५ परिकर्म कारितवान् / ततः परिकर्माकरणतः तृतीयदिने मारितस्तेन, श०७ उ०। परिकर्माकरणतो यस्त्यक्तो देहः स द्रव्यतस्त्यक्तः। चिन्भडियामच्छ पुं० (चिर्भटिकामत्स्य) मत्स्यभेदे, जी०१ प्रति०। भावतस्त्यक्तमाह - चिमिढ पुं० (चिपिट) निम्ने, “चीणचिमिढणासाओ"। ज्ञा०१ श्रु०८ अ०। वंधेज व संभेञ्जव, कोई व हणेज्ज अहव मारेज्ज। चिमिणो (देशी) रोमशे, दे० ना०३ वर्ग। वारेइन सो भयवं, वि चत्तदेहो अपडिवद्धो।। चिम्मंत त्रि० (चीयमान) चि-कर्मणि भावे वा यकि शानच् / “म्मश्चेः" स प्रतिमाप्रतिपन्नो भगवान्, शरीरेऽप्यप्रतिबद्धो यदि कोऽपि बध्नीयात्, 2 / 253 / / इति धातोः कर्मणि भावे चान्ते वा म्माऽऽदेशः / चय अथवा-रुन्ध्यात्, यदि वा हन्यात्, मारयेदा, तथापित न निवारयति। नीयमाने, प्रा०४ पाद। एष भावतस्त्यक्तदेहः / व्य०१० उ०॥ चिम्मेत्तन० (चिन्मात्र) ज्ञानमात्रे, अष्ट०२ अष्ट०। चियमंससोणियत्तन० (चितमांसशोणितत्व) धातूद्रके, पं०व०३ द्वार। चिय त्रि० (चित) शरीरे, चयं गते, भ०१ श०१ उ० / उपचि ते स्था०४ चियलोहिय त्रि० (चितलोहित) चितमुपचयं प्राप्त लोहित ठा०४ उ० / इष्टकादिरचिते प्रासादपीठादौ, अनु०। शोणितमस्येति चितलोहितः / लोहितमिति शेषधातूपलक्षणम् / चिय अव्य० एवकारार्थे स्था०२ ठा०१ उ० 1 पञ्चा०। उद्रिक्तधातौ, उत्त० अ०। चियत्त त्रि० (त्यक्त) प्रीत्या दत्ते, पा० / अप्रीत्यकरणे, स्था०३ ठा०। | चिया स्त्री० (चिता) शवदाहार्थ चितेन्धनानौ, सूत्र०१ श्रु०५ अ०२ उ०।

Loading...

Page Navigation
1 ... 1209 1210 1211 1212 1213 1214 1215 1216 1217 1218 1219 1220 1221 1222 1223 1224 1225 1226 1227 1228 1229 1230 1231 1232 1233 1234 1235 1236 1237 1238 1239 1240 1241 1242 1243 1244 1245 1246 1247 1248 1249 1250 1251 1252 1253 1254 1255 1256 1257 1258 1259 1260 1261 1262 1263 1264 1265 1266 1267 1268 1269 1270 1271 1272 1273 1274 1275 1276 1277 1278 1279 1280 1281 1282 1283 1284 1285 1286 1287 1288 1289 1290 1291 1292 1293 1294 1295 1296 1297 1298 1299 1300 1301 1302 1303 1304 1305 1306 1307 1308 1309 1310 1311 1312 1313 1314 1315 1316 1317 1318 1319 1320 1321 1322 1323 1324 1325 1326 1327 1328 1329 1330 1331 1332 1333 1334 1335 1336 1337 1338 1339 1340 1341 1342 1343 1344 1345 1346 1347 1348 1349 1350 1351 1352 1353 1354 1355 1356 1357 1358 1359 1360 1361 1362 1363 1364 1365 1366 1367 1368 1369 1370 1371 1372 1373 1374 1375 1376 1377 1378 1379 1380 1381 1382 1383 1384 1385 1386 1387 1388