________________ चित्ता 1187 - अभिधानराजेन्द्रः - भाग 3 चिया द्वी० / विदिग्रुचकाद्रिवासिन्यां विद्युत्कुमारीमहत्ततिकायाम्, ति०। प्रीतिकरे, औ०। रा० / अभिमते, सूत्र०२ श्रु०३ अ०। स्था० / आ०म० / आ०क० / ज० / शक्रस्य देवेन्द्रस्य देवराजस्य | चियत्तंतेउरघरप्पवेस पुं० (त्यक्तान्तःपुरगृहप्रवेश) “चियत्तंतेउरघरसोममहाराजस्थाग्रमहिष्याम्, स्था०४ ठा०१ उ०। भ० / प्पवेसा चियत्तो ति" लोकानां प्रीतिकर एवान्तः पुरेवा गृहे वा प्रवेशो येषां चित्ताणुय त्रि० (चित्तानुग) आचार्यचित्तानुगामिनि, उत्त०२ अ० ते तथा, अतिधार्मिकतया सर्वात्रानाशङ्कनीयास्त इत्यर्थः 1 अन्ये त्याहुःचित्ति स्त्री० (चिति) भित्त्यादेश्चयने, मृतकदहनार्थ दारुविन्यासे च।। (चियत्तो त्ति) नाप्रीतिकरोऽन्तः पुरगृहयोः प्रवेशः शिष्टजनप्रवेशनं येषां प्रश्न०११आश्र० द्वार। ते तथा, अनीर्ष्यालुताप्रतिपादनपरं चेत्थं विशेषणमिति / अथवाचित्तिया स्त्री० (चित्रिका) व्याघ्रविशेषस्त्रियाम, प्रज्ञा०११ पद। (चियत्तो त्ति) त्यक्तः अन्तः पुरगृहयोः परकीययोर्यथाकथञ्चित् प्रवेशो चित्ति (ण) पुं (चित्रिन्) चित्रं चित्रकर्म तत् कर्त्तव्यतया विद्यते यस्य च यैस्ते तथा / भ०२ श०५ उ० / तथाविधे अतिधार्मिके, तथा चित्री। चित्रकरे, कर्म०१ कर्म०। सर्वत्रानाशङ्कनीये श्रावके, दशा०१० अ०॥ चित्तिसमन० (चित्रिसम) चित्री चित्रकरस्तेन सम सदृशं चित्रिसमम्।। चियत्तकिच त्रि० (त्यक्तकृत्य) त्यक्तानि कृत्यानिदशविधचक्रवालसामाचित्रकारोपमिते नामकर्मपि यथा हि-चित्री चित्र चित्रप्रकार विविध- / चारीरूपाणि सर्वाणि येन सः।जीत० कृत्यं करणीयं, त्यक्तं कृत्यं येन वर्णयुक्त करोति, तथा नामकर्मापिजीवं नारकोऽयं तिर्यग्योनिकोऽय- सः। त्यक्तचारित्रे, नि० चू०१ उ०। पं० चू०। मे के निद्रयोऽयं द्वीन्द्रीयोऽयमित्यादिव्यपदेशैरनेकधा करोति | चियत्तदेह त्रि० (त्यक्तदेह) त्यक्तो वधबन्धाद्यवारणात्, अथवा चियत्तः चित्रसममिदमिति। कर्म०१ कर्म। सम्मतः प्रीतिविषयो, धर्मसाधनेषु प्रधानत्वाद्देहस्येति / भ०१० श०२ चित्तुस्साहपुं० (चित्तोत्साह) मनःसमुत्साहे, षो०६ विव०। उ०। परीषहसहनात् वा देहो यस्य / अभिग्रहविशेषयुक्ते, कल्प०६ चिद् स्त्री० (चित्) चित् -सम्प० क्विप / ज्ञाने, वाच० / चैतन्यशक्ती, क्षण / व्य०। स्था०। प्राकृते एतादृशः शब्दो न प्रयुज्यते व्यस्तः। “चिदानन्दघनस्य" संप्रति "चियत्तदेहे त्ति" व्याख्यायते / तच त्यक्तं द्विधाचिद्ज्ञानमानन्दः सुखं, तद्धनः तत्सन्दोहरूपस्तस्य। अष्ट०१८ अष्ट। द्रव्यतो भावतश्च ! तत्र द्रव्यत आह"चिदाणंदमकरद-महुव्वए" ज्ञानानन्दस्य मकरन्दं रहस्यं तस्य मधुव्रतो जुज्झपराजिय अट्टण, फलहियमल्ले निरुत्तपरिकम्मे / रसास्वादी। अष्ट०२१ अष्ट०।"चिदाणंदसुहालिहे." चिज्ज्ञानंतस्यानन्दः गृहण मच्छियमल्ले, तइयदिणे दव्वतो चत्तो / / स एव सुधाऽमृतं तां लेढीति। अष्ट०३० अष्ट०। इदं कथानकं प्रबन्धेनावश्यकटीकायामुक्तम्. इह तुग्रन्थकगौरवतया चिद्दप्पणपुं० (चिद्दर्पण) चिद् ज्ञानं सर्पपदार्थपरिच्छेदकं तदेव दर्पणः / न लिख्यते, ततस्तस्मादवधारणीयम्। अक्षरयोजनात्वेवम-अट्टनो नाम ज्ञानादर्श, अष्ट०४ अष्ट मल्ल उजयिनीवास्तव्यः सोपारे पत्तने वृद्धतया युद्धे पराजितः, तेनान्यः चिद्दविओ (देशी) नि शिते, दे० ना०३ वर्ग। फलहीमल्लो नाम मल्लो मार्गितः / स सोपारके मात्सिकमल्लेन सह चिद्दीव पुं० (चिद्दीप) ज्ञानप्रदीप, अष्ट०३२ अट। युद्धं दत्तवान् / तत्र फलहीमल्ले निरुक्तं निरवशेष, परिकर्म क्रियते / चिप्पिडयपुं० (चिप्पिटक) चपलसदृशेधान्यभेदे, दशा०६ अ० स्था०। इतरस्तु मात्सिकमल्लो गर्याध्माततया शरीरपीडां गृहयन् न किमपि चिप्पिण पुं० (चिप्पिन) केदारवति तटवति वा देशे, केदारे च। भ०५ परिकर्म कारितवान् / ततः परिकर्माकरणतः तृतीयदिने मारितस्तेन, श०७ उ०। परिकर्माकरणतो यस्त्यक्तो देहः स द्रव्यतस्त्यक्तः। चिन्भडियामच्छ पुं० (चिर्भटिकामत्स्य) मत्स्यभेदे, जी०१ प्रति०। भावतस्त्यक्तमाह - चिमिढ पुं० (चिपिट) निम्ने, “चीणचिमिढणासाओ"। ज्ञा०१ श्रु०८ अ०। वंधेज व संभेञ्जव, कोई व हणेज्ज अहव मारेज्ज। चिमिणो (देशी) रोमशे, दे० ना०३ वर्ग। वारेइन सो भयवं, वि चत्तदेहो अपडिवद्धो।। चिम्मंत त्रि० (चीयमान) चि-कर्मणि भावे वा यकि शानच् / “म्मश्चेः" स प्रतिमाप्रतिपन्नो भगवान्, शरीरेऽप्यप्रतिबद्धो यदि कोऽपि बध्नीयात्, 2 / 253 / / इति धातोः कर्मणि भावे चान्ते वा म्माऽऽदेशः / चय अथवा-रुन्ध्यात्, यदि वा हन्यात्, मारयेदा, तथापित न निवारयति। नीयमाने, प्रा०४ पाद। एष भावतस्त्यक्तदेहः / व्य०१० उ०॥ चिम्मेत्तन० (चिन्मात्र) ज्ञानमात्रे, अष्ट०२ अष्ट०। चियमंससोणियत्तन० (चितमांसशोणितत्व) धातूद्रके, पं०व०३ द्वार। चिय त्रि० (चित) शरीरे, चयं गते, भ०१ श०१ उ० / उपचि ते स्था०४ चियलोहिय त्रि० (चितलोहित) चितमुपचयं प्राप्त लोहित ठा०४ उ० / इष्टकादिरचिते प्रासादपीठादौ, अनु०। शोणितमस्येति चितलोहितः / लोहितमिति शेषधातूपलक्षणम् / चिय अव्य० एवकारार्थे स्था०२ ठा०१ उ० 1 पञ्चा०। उद्रिक्तधातौ, उत्त० अ०। चियत्त त्रि० (त्यक्त) प्रीत्या दत्ते, पा० / अप्रीत्यकरणे, स्था०३ ठा०। | चिया स्त्री० (चिता) शवदाहार्थ चितेन्धनानौ, सूत्र०१ श्रु०५ अ०२ उ०।