________________ चियाग 1188 - अभिधानराजेन्द्रः - भाग 3 चिलाईपुत्त चियाग पु० (त्याग) त्यजनं त्यागः / संविग्नैकसं भोगिकानां भक्तादिदाने, | चिरपोराण त्रि० (चिरपुराण) चिरप्रतिष्ठितत्वेन पुराणे, भ०३ श०७ उ०। स्था०५ ठा०१ उ०। श्रमणधर्मे, स्था०१ ठा०१ उ०ा त्यागो द्विधा- चिरपव्वइ पुं० (चिरप्रव्रजित) चिरदीक्षिते, बृ०१ उ०। द्रव्यत्यागो, भावत्यागश्च / द्रव्यत्यागो नामआहारोपधिशय्यादीना- चिरप्पवास पुं० (चिरप्रवास) चिरवियोगे, पं० चू०। मप्रायोग्याणां परित्यागः, प्रायोगयाणां यतिजनेभ्यो दानम्। भावत्यागः चिरया (देशी) कुट्याम्, दे० ना०३ वर्ग। क्रोधादीनां विवेको, ज्ञानादीना यतिजनेभ्यो वितरणम् / आ०म०प्र०।। चिरसंथुत त्रि० (चिरसंस्तुत) चिरं बहुकालमतीतं यावत्संस्तुतः प्रव०। चिरस्नेहात्प्रशंसिते. भ०१४ श०७ उ०। चियायमंत त्रि० (त्यागवत्) दानीशीले, स च स्तोकादपि स्तोकं ददानो चिरसंसिह त्रि० (चिरसंसृष्ट) चिरं बहुकालं यावत् चिरे वाऽतीते प्रभूते गणस्य बहुमानभाग्भवति इति स गच्छोपग्रहयोग्यः। व्य०३ उ०। ___काले संश्लिष्टः / चिरस्नेहात्संबद्धे, भ०१४ 207 अ०। चिर न० (चिर)। दीर्घकाले, व्य०१ उ०। प्रभूतकाले, आतु०। सूत्र०। चिराइय त्रि० (चिरादिक) चिरश्चिरकाल आदिनिवेशो यस्य तचिरादिकम्। आव०। नि०५ वर्ग। औ० / ज्ञा० / चिरकालिके, विपा०१ श्रु०१ अ०। चिरंजीविय न० (चिरंजीवित) दीर्घ आयुषि, स्था०१० ठा०। चिराणुगय त्रि० (चिरानुगत) ममानुगतिकारित्वात् चिरमनुगते, भ०१४ चिरंतण त्रि० (चिरन्तम) पुराणे, आव०४ अ० / श०७ उ०। चिरजुसिय त्रि० (चिरजुषित) चिरसेविते, 'जुषी' प्रीतिसेवनयोरिति चिराणुवत्ति त्रि० (चिरानुवृत्ति) चिरमनुवृत्तिरनुकूलवर्तिता यस्यासी वचनात्। भ०१४ श०७ उ०। चिरानुवृत्तिः / प्रभूतकालमनुकूलतया संजाते, "चिरपरिचितो सि मे चिरद्वितिय त्रि० (चिरस्थितिक) चिरं प्रभूतकालं स्थितिरवस्थानं येषां गोयमा ! चिरजुसिओ सि मे गोयमा !, चिराणुगओ सि मे गोयमा ! चिराणुवत्ती सि मे गोयमा!" भ०१४ श०७ उ०। ते तथा। सूत्र०१ श्रु०५ अ०१ उ० / प्रभूतकालस्थितिकेषु, सूत्र०१ चिरादण त्रि० (चिरंतन) प्राचीने आचार्यपरम्परागते, बृ०३ उ०। श्रु०५ अ०३ उ०ा एकद्व्यादिसागरोपमस्थितिकेषु, स्था०८ ठा०। तथाहिउत्कृष्टतस्त्रयस्त्रिंशत्सागरोपमाणि, जघन्यतो दशवर्षसहस्राणि तिष्ठन्ति चिरिचरा (देशी) जलधारायाम्, दे० ना०३ वर्ग। चिरिचिरा (देशी०) जलधारायाम्, दे० ना०३ वर्ग। देवा नारकाश्च / सूत्र०१ श्रु०६ अ० दशा०। “एयाइ फासाइँ फुसंति चिरट्ठिहिल्ल (देशी) दध्नि, दे० ना०३ वर्ग। वालं, निरंतरं तत्थ चिरद्वितीय।" सूत्र०१ श्रु०५ अ०२। उ०। चिरदिक्खिय त्रि० (चिरदीक्षित) प्रभूतकाले प्रव्रजिते, व्य०४ उ०। चिरोववण्णग त्रि० (चिरोपपन्नक) चिरजाते, आव०५ अ०। चिलाइया स्त्री० (किरातिका) किराताख्यानार्यदेशोत्पन्ना-यांदास्याम, संप्रति चिरप्रव्रजितद्वारमाह - नि०१ वर्ग। रा०। आ०चू० / दशा० / भ०। चिरपव्वइओ तिविहो, जहन्नओ मज्झिमो य उक्कोसो। चिलाई स्त्री० (किराती) किराताख्यानार्यदेशोत्पन्नायां चेट्याम, ज्ञा०१ तिवरिस पंचम मज्झो, वीसतिवरिसो य उक्कोसो।। श्रु०१ अ०। चिरप्रव्रजितस्त्रिविधः / तद्यथा-जघन्यो मध्यम उत्कृष्टः / तत्र चिलाईपुत्त पुं० (किरातीपुत्र) घनश्रेष्ठिदास्याः किरात्याः पुत्रे, आ०क०। त्रिवर्षप्रव्रजितो जघन्यश्चिरप्रव्रजितः, पञ्चवर्षप्रव्रजितो मध्यमो, “विद्वन्मानी द्विजन्मैको, जिनशासनीहीलकः / विंशतिवर्षप्रव्रजित उत्कृष्टः॥ वादेऽधिसभमाचार्य-र्जित्वा शिष्यीकृतो बलात् // 1 // अथ केन बहुश्रुतेन चिरप्रद्रजितेन चाधिकार इत्यत आह स्थिरोऽभूदेवतावाक्याद्, जुगुप्सा तु मुमोचन। बहुसुयचिरपव्वओ, एत्थ मज्झेसु होति अहिगारो। भार्याऽदात्कार्मणं प्रेम्णा, मृतस्तेन दिवं गतः / / 2 / / एत्थ उ कमे बिभासा, कम्हाउ बहुस्सुओ पढमं / / तन्निर्वेदेन साऽप्यात्त-व्रताऽनालोच्य तन्मृता। अत्र बहुश्रुतचिरप्रव्रजितयोर्मध्ये ताभ्यामधिकारः, गाथायां सप्तमी दिवं ययौ स पूर्णायु-र्द्विजदेवस्ततश्च्युतः।।३।। तृतीयार्थे / अत्र क्रमे क्रमविषये, विभाषा कर्तव्या। सा चैवम्- कस्मात् पुरे राजगृहे श्रेष्ठी, धनश्चेटी चिलातिका। प्रथमं बहुश्रुत उक्तः ? यतः श्रुतं ततः प्रथम प्रव्रज्या भवति, ततः प्रथम तस्याः स्तनधयो नाम्ना, चिलातीपुत्र इत्यभूत् / / 4 / / चिरप्रव्रजितस्योपदानं युज्यते ? नैष दोषःनियमविशेषप्रदर्श तत्प्राग्जमप्रियाऽप्यब्दैः, कियद्भिः सुसुमाऽभिधा। नार्थ ह्येवमुपादानं, यो बहुश्रुतः स नियमाचिरप्रव्रजितो, येन उपरिष्टात् पञ्चपुत्र्याः , धनस्यैव सुताऽभवत // 5 // त्रिवर्षप्रवजितस्य निशीथमुद्दिश्यते, पञ्चवर्षप्रव्रजितस्य कल्पव्यहारौ, स बालो धारकस्तस्या-श्चेटोऽथ श्रेष्ठिऽन्यदा। विंशतिवर्षप्रव-जितस्य दृष्टिवादस्तेन न दोष इति। बृ०१ उ०। तचिहे विक्रियां कुर्वन्, दृष्ट्वा निःसारितो गृहात् / / 6 / / चिरपरिचिय त्रि० (चिरपरिचित) पुनःपुनदर्शनतः परिचिते, भ०१४ गतः सिंहगुहापल्ल-मिष्टः पल्लीपतेरभूत्। श०७उ01 गुणैः कैश्चित् ततस्तंस, मुमूर्षुः स्वपदेऽकरोत्।।७।।