________________ चित्तसमाहिट्ठाण 1186 - अभिधानराजेन्द्रः - भाग 3 चित्ता पयुक्तम् (तातिणो त्ति) आत्मत्राता, परत्राता, उभयत्राता, तस्य / / 4 / / बीजेषु न जायन्ते नोत्पद्यन्ते पुनरङ्कुराः, तथा कर्मबीजेषु इति व्यक्तम् (सव्व त्ति) सर्वे च ते कामाश्च सर्वकामाः शब्दादयः, तेभ्यो विरक्तः, // 15|| "चिचा" इत्यादि।त्यक्तवा औदारिकं वोन्द्रि शरीरं, तत्र औदारिक सर्वकामविरक्तस्तस्य भयेन भैरवं रौद्रं भयभैरवं, सिंहव्याघ्रपिशाचशिवा- नाम उदारं, प्राधान्यं चास्य तीर्थकरगणधरशरीरापेक्षया, दिक्षतं, क्षमतः सहतः, ततस्तस्यैवंगुणजातीयस्य(ओही ति) ततोऽन्यस्यनुत्तरसुरशरीरस्याप्यनन्तगुणहीनत्वात् / अथवा “उराल" अवधिर्भवति, पदैकदेशे पदसमुदायोपचारात् अथधिज्ञानं भवति / नाम-विस्तरवत्, विस्तरवत्ता चास्यावस्थितस्वभावस्य सातिरेकयोकथंभूतस्य ? सयमवतः (तवस्सिणो त्ति) तपस्विन इति गाथार्थः / / 5 / / जनसहसमानत्वात् / चशब्दात् तैजसं, कार्मणं च / उक्तं च(तवस ति) तपसा द्वादशप्रकारेण अपहृतकृष्णादिलेश्यात्रयस्याव- "ओरालियतेयाकम्मायाइं सव्वाहि विप्पजण्णाहिं विप्पजहत्ति" च धिदर्शनं परिशुद्ध्यति विशुद्धतरं भवति। आह-तेन किं पश्यति ? उच्यते पुनर्नामगोत्रं, तत्र नामयति गत्यादिपर्यायानुभवर्न प्रति प्रवणयति ऊर्द्धमधस्तिर्यक् सर्वं सम्यग् अनुपश्यति / तत्र-ऊर्द्धमित्यू लोकम्, जीवमिति नाम, तथा गूयते शब्द्यते उच्चावचैः शब्दैर्यत् तद् गोत्रम् - अधोलोकंच, तथा तिर्यगसंख्येयद्वीपसमुद्रात्मकं लोकं पश्यति। कोऽर्थः - उचनीचकुलोत्पत्तिलक्षणः पर्यायविशेषः, तद्विपाकवेद्यं कर्मापि गोत्रं, ये तत्र भावः जीवादयः कर्माणि वा, यैर्वा जीवैर्यत्र गम्यते पुद्गलालोके कार्ये कारणोपचारात् / यद्वा-कर्मणोऽपादानविवक्षा-गूयते शब्द्यते यथापरिणामस्तथा सर्वं सर्वात्मना सर्वासु च दिक्षु / / 6 / / "सुसमाहित" उचावचैः शब्दैरात्मा यस्मात्कर्मण उदयात्तद्गोत्रं चेत्सुत्तरेण सह संटङ्कः इत्यादि। सुष्ठतिशयेन समाहिताः स्वचेतसि स्थापिता लेश्यास्तेजःपदाः केवलीति केवलज्ञानवान्, तथा-(आउयमिति) एति आगच्छति च शुक्लाख्या येन स सुसमाहितलेश्यः तस्य सुसमाहितलेश्यस्य प्रतिबन्धकता स्वकृतकर्मबाह्यनरकादिकुगति निष्क्रमितुमनसो (अवितकस्स त्ति) वितर्को नाम-ऊहो विमर्श इति पर्यायः / सोऽस्ति जन्तोरित्यायुः। अथवा-आ समन्तादधिगच्छति भवाद्भवान्तरसंक्रान्तौ विद्यते यस्य स वितर्कः, न विद्यते वितर्कोऽश्रद्धानक्रियाफलदेहरूपो विपाकोदयमित्यायुः, उभ्यत्राप्यौणादिक उसप्रत्ययः। तथा (वेयणिजं यस्य सोऽवितर्कः, तस्य (भिक्खुणो ति) भिक्षणशीलो भिक्षुः तस्य च ति) चकारोऽत्र क्रमदर्शकः, वेद्यते आहादादिरूपेण यदनुभूयते भिक्षोः (सव्वतो त्ति) सर्वतः सर्वबाह्याभ्यन्तरभेदाभिन्नपरिग्रहाद्, तद्वेदनीयमत्र कर्मण्यनीयः / यद्यपि च सर्व कर्म वेद्यते तथापि विविधैतिभावनादिभिःप्रकर्षेण परीषहादिसहिष्णुतया मुक्तस्य, पङ्कजादिशब्दवत् वेदनीयशब्दस्य रूढिविषयत्वात्, छित्त्वेति एवंविधस्य साधोरात्मा जीवो, ज्ञानेन मनःपर्यायलक्षणेन, पर्यायान् आत्मप्रदेशेभ्यः कर्मदलिकान् पातयित्वा (भवति णीरए त्ति) भवति जीवस्य मनोगतान, जानीते / / 7 / / अथ कीदृशं केवलज्ञान भवति ? नीरजाः कर्मरजोरहितः / / 16 / / "एवं" इत्यादि / एवमवधारणे, तदाह-"जहा से" इत्यादि / यदा यस्मिन्नवसरे, सेत्यनिर्दिष्टनाम्नो अभिराभिमुख्ये, समेकीभावे, 'आङ्' मर्यादाभिविध्योः। 'गम्लु' 'सिपृ' जीवस्य ज्ञानावरणे विशेषावबोधरूपप्रस्तावात् केवलज्ञानावरणं, गतो, सर्व एव गत्या ज्ञानार्था ज्ञेयाः। अभिसमागत्य आभिमुख्यं सम्यग् सर्व निरवशेष क्षयं गतं भवति / ननु केवलज्ञानं तदैवोत्पद्यते यदा ज्ञात्वेत्यर्थः / किं कर्त्तव्य मित्याह-(चित्तमादाय त्ति) चित्तशब्देन ज्ञानम्, सर्वावरणविगमो भवतीत्यर्थादागते किमर्थं सर्वग्रहणमित्याशङ्का ? आदाय गृहीत्वा, एतावता रागादिकालुष्यवर्जितं ज्ञानं प्रगुह्य (आउसो तत्रोच्यते-सर्वग्रहणं ज्ञानान्तरभेद-सूचकं ज्ञेयं, यावदावरणविगमे ति) आयुष्मन्नित्यामन्त्रेण / एतानि च दश चित्तसमाधिस्थानानि ज्ञानान्तरव्यपदेशो दर्शितः, ततो न निरर्थकता आशङ्कनीया, (तदा इति) समादाय, किं कर्त्तव्यम् ? उच्यते-(सेणिसोधिमुवागम्य त्ति) श्रेणिशोधि तदा लोकं चतुर्दशरज्ज्वात्मकम्, अलोकं चानन्तं, जिनो जानाति केवली उपागम्य / श्रेणिधिा-द्रव्यश्रेणिविश्रेणिश्च ! द्रव्यश्रेणिः -प्रासादाना लोकालोकं च सर्व, नान्यतरमित्यर्थः / / 8 / / "जया" इत्यादि व्यक्तं, नवरं श्रेणि म सोपानपङ्क्तिरुच्यते यया आरुह्यते / भावश्रेणिरपि द्विधादर्शनं सामान्यावबोधरूपम् // 6 / / “पडिमाए" इत्यादि / प्रतिमायाम् विशुद्धा, अविशुद्धा च / संसारय आविशुद्धा, मोक्षाय विशुद्धा, तस्याः "सप्तम्यर्थे तृतीया" / विशुद्धायाम्, प्रतिमा तु द्वादशभिक्षुप्रतिमारूपा / शोधिरिति शुद्धिः, कर्मणां शुद्धिर्येन भवति सा शुद्धिरित्यभिधीयते / अथवा-इयमेव रजोहरणतद्ग्रहणधारणरूपा / अथवा-मोहनीयकर्म- शोधिग्रहणात् संग्रमश्रेणिर्गृहीता भवति / उक्तं च-"अकलेवरसेणिविवर्जित आत्मा च वसति, सैव प्रतिमाप्रतिरूपता। अथवा-इहलोकपर- सुस्सिआइ ति" उपागम्य ज्ञात्वा, उप सामीप्ये आगम्य प्राप्य, किं लोकानाश्रितत्वेन विशुद्धा प्रतिज्ञा, मोहनीये च कर्मणि क्षयं गते सति, भवति ? उच्यते-आत्मनः शोधिरात्मशोधिस्तां, तपसा (उवेइ त्ति) शेष व्यक्तं, नवरम्-(सुसमाहिए त्ति) सुष्धतिशयेन समाधिनः समाधिमन्तः पश्यति, य एवं करोति / / 17 / / दशा०५ अ०। स्था०। / / 10 / / "जहा" इत्यादि। यथा मस्तकसूची हन्यते करतलेन, तदा चित्तसमाहिय त्रि० (चित्तसमाहित) चित्तेनातिप्रसन्ने, दश०१० अ०। करतलोऽपि हतो भवति, एवं कर्माणि हन्यन्ते, 'हन' हिंसागत्योः। ततो चित्तसहाव त्रि० (चित्रस्वभाव) नानास्वभावे, पं०व०१ द्वार। चित्तसाहु हन्यन्ते घातमाप्नुवन्ति, क्व सति ? मोहनीये कर्मणि क्षयं गते सति पुं० (चित्रसाधु) भवान्तरे चाण्डालपुत्रःचित्राख्यो भूत्वा सार्थवाहपुत्रीभूय इति गाथार्थः / / 11 / / (सेणावतिम्मि) सेनापतौ कटकनायके (हते त्ति) प्रव्रजिते ब्रह्मदत्तचक्रिणो मित्रसाधौ, सूत्र०१ श्रु०३ अ०२ उ०। यथा सेना प्रणस्यति, एवं कर्माणीति, सर्व सुगमम् / / 12 / / “धूम" | चित्तसेणग पुं० (चित्रसेनक) ब्रह्मदत्तचक्रिराइयाः भद्रायाः पितरि, इत्यादि / धूमहीनो यथाऽग्निः क्षीयते स निरन्धनो नाम-इन्धनरहितः, / उत्त०१३ अ०। एवं व्यक्तम्॥१३।। (सुक्कमूले त्ति) शुष्कमूलो यथा वृक्षः सिच्यमानो न | चित्ता स्त्री० (चित्रा) नक्षत्रभेदे, जं०६ वक्ष०। सू०प्र०। ज्यो। रोहति-न वृद्धिमाप्नोति, एवं व्यक्तम्।।१४|| जह इत्यादि। यथा-दग्धेषु / विशे० / अनु० / स्था० / “दो चित्ताओ" स्था०२ ठा०३ उ०॥