Book Title: Nandanvan Kalpataru 2006 00 SrNo 17 Author(s): Kirtitrai Publisher: Jain Granth Prakashan Samiti Catalog link: https://jainqq.org/explore/521017/1 JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLYPage #1 -------------------------------------------------------------------------- ________________ नन्दनवनकल्पतरु: 17 : सङ्कलनम् : कीर्तित्रयी दक्षिणायनम् वि.सं. 2062 शासनसम्राजामिह समुदाये मेरुपर्वतौपम्ये । कल्पतरुनन्दनवन-सत्कोऽयं नन्दतात् suciram ॥ relat ional www.jainelibrary ang Page #2 -------------------------------------------------------------------------- ________________ nandanavanakalpataru: 17 : सङ्कलनम् : कीर्तित्रयी दक्षिणायनम् शासनसम्राजामिह समुदाये मेरुपर्वतौपम्ये । कल्पतरुनन्दनवन-सत्कोऽयं नन्दतात् सुचिरम् ॥ वि.सं. 2062 Page #3 -------------------------------------------------------------------------- ________________ नन्दनवनकल्पतरुः । सप्तदशी शाखा ॥ (संस्कृतभाषामयं अयन-पत्रम् । / ) सङ्कलनम् : कीर्तित्रयी ॥ प्रकाशनम् : श्रीजैनग्रन्थप्रकाशनसमितिः, खंभात ॥ वि.सं. 2062, I.saM. 2006 NNA मूल्यम् : रू. 100/ प्राप्तिस्थानम् : श्रीविजयनेमिसूरीश्वरजी स्वाध्याय मंदिर 12, भगतबाग, शेठ आणंदजी कल्याणजीनी पेढी समीप, पालडी, अमदावाद - 380007 दूरभाष : 26622465 सम्पर्कसूत्रम् : "विजयशीलचन्द्रसरिः" C/o. Atul H. Kapadia A-9, Jagruti Flats, Behind Mahavir Tower, Paldi, Ahmedabad-380007 दूरभाष : 55312526 मुद्रण : 'क्रिष्ना ग्राफिक्स', नारणपुरा गाम, अमदावाद ॥ 4 दूरभाष : 079 - 27494393 Page #4 -------------------------------------------------------------------------- ________________ प्रास्ताविकम् विचार्यतामेतत् कतिपयसमयात् पूर्वं वृत्तपत्रेषु समाचार एकः प्रसिद्धो जातः । खैस्तसम्प्रदायस्य 'पोप' इति सर्वोच्चपदमारूढो महोदय एवं विधानं कृतवान् यद्- 'भारतवर्षे धर्मान्तरणप्रवृत्तेर्विरोधोऽसंवैधानिकोऽस्ति । भारतीया असहिष्णवोऽत एव त एतादृशं विरोधमाचरन्ति' इत्यादि । चिन्तनीयविषयोऽयं कश्चित् । एषोक्तिरेव भारतस्य भारतीयानां वा सख्यस्यौदार्यस्य चाऽवमाननरूपाऽस्ति । एतादृशे वचने तेषामाधिपत्यवृत्तिराविर्भवति । यत्राऽऽधिपत्यं, न तत्र धर्मः, धर्मः सख्ये प्रतिष्ठितः । स्वकीयधर्मस्य सम्प्रदायस्य वाऽभिनिवेशं विना नैतादृशं विधानं कर्तुं शक्यम् । अन्यः स्वधर्मानुरागोऽन्यश्च स्वधर्माभिनिवेशः । अनुराग आदरणीयो नाऽभिनिवेशः । अभिनिवेशः सत्याद् धर्माच्च प्रच्यावयति । अभिनिवेशो यदा प्रविष्टो भवति तदा बाह्यपरिवेषोऽवतिष्ठति किन्त्वाभ्यन्तरं तत्त्वं सत्त्वं वाऽपगच्छति । खैस्ताः सेवामिषेणाऽत्र देशे स्वधर्मप्रचारं प्रचारमिषेण च धर्मान्तरणप्रवृत्तिं कुर्वन्ति । आत्महितसाधकोऽपि सेवाधर्मो यदा धर्मान्तरणस्य साधनं भवति तदा धर्मो जगति हास्यास्पदं भवति । जनानां दारिद्यस्य मौग्ध्यस्य च लाभं ते गृह्णन्ति । न ते तेषां दारिद्यमज्ञानं वाऽपाकुर्वन्ति, किन्तु यत्किञ्चित् स्वल्पं साहाय्यं विधाय तं च स्वमतमङ्गीकार्य तं तथैव विजहति । नैष न्याय्यः पन्थाः । आशयस्य शुद्धिर्धर्मस्य प्रथमं सोपानम् । तद्विना धर्मो दम्भो वा विडम्बनैव वा भवति । किं कश्चित् स्वनाम परिवृत्य 'क्रओण्स' चिह्नं वा धृत्वा चर्चमध्ये गच्छेत् तदैव सार्थक्यं स्वमतप्रचारस्य ? यद्यस्ति शक्तिस्तेषां तदा तादृशा दरिद्रा अज्ञानिनश्च जनाः स्वजीवने स्वावलम्बिनः स्वधर्मे च निष्ठावन्तो यथा स्युस्तथा कुर्वन्तु नाम । तेषां जीवनं नीतिमयं सदाचारमयं चाऽपि यथा स्यात् तथा विधेयं तैः । एतेन च सोऽपि स्वसदृशस्याऽन्यजनस्य साहाय्यं कर्तुमुत्सुको भवेत् । एष एव वस्तुतो धर्मस्य प्रचारः । एतदेव सार्थक्यं 3 Page #5 -------------------------------------------------------------------------- ________________ प्रचारस्य, न धर्मान्तरणम् । किंरूपोऽयं प्रचारो यदन्यस्य गृहं प्रविश्य तं तस्य स्वधर्मात् च्यावनम् ? यत्रौदार्यं नास्ति स कीदृशो धर्म: ? तादृशस्याङ्गीकरणं तु धर्मभ्रंश एव, न धर्मान्तरणम् । अन्यच्च, आचारविषयो धर्मः । धर्म उपदेष्टव्य एव केवलं, न बलात्कारेणाऽन्येन वा केनचिद् रूपेण कस्यचिदपि स्वीकारयितव्यः । धर्मपरिवर्तनं नाम मातापित्रोः परिवर्तनम् । को नामैतत् स्वीकुर्यात् सहेत वा ? मातापितरावेकावेव भवतो यथा तथा धर्मोऽप्येक एव भवति । कञ्चित् कश्चित् तस्य मातापितृभ्यां येन केनाऽपि रूपेण वियोजयति चेत् तस्य विरोधो नाऽसहिष्णुताऽपि तु तस्याऽधिकार एवः । धर्मान्तरणमस्त्यनधिकारचेष्टा । वेटिकनप्रदेशे केवलमैसवीया एव निवसन्ति । नाऽन्ये केऽपि तत्र व्स्तुम्र्ह्न्ति। अथ, तत्रत्यः कश्चिद् यदि हिन्दुधर्ममङ्गीकुर्यात् तर्हि किं ते तत् स्वीकुर्युः ? सहेरन् वाऽपि किम् ? अन्यधर्मप्रचारार्थं त्वनुमतिमपि ते नैव दद्युः का वार्ता तर्हि तत्र धर्मान्तरणस्य ? अत्र च भारतदेशे धर्मप्रचारार्थं तेऽनुमताः, एतदेवाऽस्य देशस्यौदार्यं सहिष्णुता च । तथापि यदि त एतादृशमयोग्यं विधानं कुर्वन्ति तर्हि तेषां धर्मप्रचारोऽपि निषेधनीयः । अन्यथा गच्छता कालेन स्वप्रभुत्वं स्थापयितुं यत्किमपि कर्तुं ते प्रयत्नान् करिष्यन्त्येव । ये स्वकीयामनिष्टामपि धर्मान्तरणप्रवृत्तिं सत्यापयितुं न्याय्यां च प्रख्यापयितुमेवं स्पष्टतया वक्तुं साहसं कुर्वन्ति ते स्वस्वार्थसिद्ध्यर्थं किं न कुर्युरित्येव प्रश्नः । बहु चिन्तनीयमेतत् । तैस्तु भारतस्य भारतीयानां च सौजन्यायौदार्याय च कृतज्ञताऽभिव्यक्तव्या, तत्तु दूरे, प्रत्युत यद्वा तद्वा प्रलापं कृत्वा भारतं भारतीयांश्चाऽवमानयन्तीति खेदस्य विषयोऽयम् । भारतसर्वकारेण वेटिकनाधीशस्य कठोरमुपालम्भं दत्वा विधानमेतद् यत् प्रत्यादिष्टं तत् प्रशंसार्हम् । कीर्तित्रयी आषाढशुक्ला पञ्चमी अहमदाबाद 4 Page #6 -------------------------------------------------------------------------- ________________ D1199 वाचकानां प्रतिभावः H. V. Nagaraja Rao 90, 9th Cross Navilu Road, Mysore-570023 नन्दनवनकल्पतरोरद्राक्षं षोडशं कुसुमम् । द्राक्षामपि मे हृदयं रूक्षामधुना वीक्षते नितराम् ॥ सन्त्यत्र देववाण्या रचितानि रुचिरपद्यानि । रसवन्ति च शोभन्ते हृद्यानि मधुरगद्यानि ॥ लास्यं सपदि विधत्ते हास्योऽपि रसोऽत्र मर्मनर्मगणे । पास्यति सुधां विपश्चिद् हास्यति शोकं पठन्नेतम् ॥ नीतिं भजन्तु सन्तः, पापाद् भीतिं त्यजन्तु जन्तुगणाः । मुक्तिं व्रजन्तु लोका नन्दनवनकल्पकं दृष्ट्वा ॥ भारतदेशस्यैक्यं संसाधयितुं समर्थ इह नूनम् । नन्दनवनकल्पतरुः संस्कृतभाषात्मको जीयात् ॥ 5 Page #7 -------------------------------------------------------------------------- ________________ वाचकानां प्रतिभावः प्रा. अलकेश दवे संस्कृत/ प्राकृत विभाग, गुजरात आर्ट्स एण्ड सायन्स कोलेज, __ एलिसब्रीज, अहमदाबाद 'नन्दनवनकल्पतरोः' षोडशोऽङ्कोऽधिगतः । भारतस्य प्रतिष्ठे द्वे संस्कृतं स्ण्स्कृतिस्त्था। सरलसंस्कृतवाण्याः प्रचाराय इयं पत्रिका उपकारिकी इति मया चिन्तितम् । पत्रिका उत्तमा वर्तते । वासुदेव पाठकस्य काव्यत्रय्याः पठनात् महान् आनन्दः अनुभूतः । मुनिरत्नकीतिविजयस्य 'आस्वादः'-विभागे प्रकाशितः 'चिन्तनधारा' चिन्तनयोग्या अस्ति । विषयः गम्भीरः रुचिरः च अस्ति । सर्वे लेखाः मह्यम् अतीव अरोचन्त । 'जनप्रियत्वं सुखाय वा दुःखाय वा ?' इत्येषा कथा रुचिपूर्णा उपदेशप्रदा च अस्ति । अयि नन्दनवनकल्पतरुसम्पादिके कीतित्रयि ! त्वामहं सादरं सविनयं नमामि । पत्रिकायाः षोडशाङ्कः प्राप्तः, तदर्थं बहुधन्यवादः । अत्राऽऽचार्यरामकिशोरमिश्रकृता सुकन्या नाम कथा पठिता, सा च्यवनप्राशनिर्मात्री विज्ञाता । श्रीमिश्रसङ्कलिता 'सौन्दलाचरियं' नाम प्राकृतकथा विशिष्टा । श्रीशारदावन्दनं, भक्तामरसमस्यास्तवः, श्रीशत्रुञ्जयतीर्थचैतन्यवन्दनस्तवनस्तुतयश्च प्रभावशालिन्यो मनोहराश्च रचनाः सन्ति । भवदीयं प्रास्ताविकं स्वधर्माचरणाय जनान् प्रेरयतीति शम् । / भवदीयः - राजेशकुमार मिश्रः अध्यापकः, राजकीय इण्टर कोलिज, नागराजाधारः (बमुण्ड) पत्रालय-कखवार्3I वाया - चम्बा (टिहरीगर्3हवाल:) उत्तराञ्चलम्-249145 Page #8 -------------------------------------------------------------------------- ________________ (अनुक्रमः का कृति: कर्ता पृष्ठम् स्तुतिकल्पलता । on श्रीशाकेश्वरषनिशिका ॥ श्रीमद्विजयनेमिसूरीश्वरशिष्यप्रवर्तकमुनिश्रीयशोविजयः डओं. आचार्यरामकिशोरमिश्रः दबावान्दनादशाकम् ज्जलिकाचतुष्टयम प्रा. अभिराजराजेन्द्रमिश्रः । राजेशकुमारमिश्रः 14 बालगीतम् वाध्याय मङ्गलवादः मुनिकल्याणकीर्तिविजयः 16 आस्वादः 1 (चिन्तनधारा) मुनिरत्नकीर्तिविजयः 27 समावसाता मुनिकल्याणकीर्तिविजयः क पत्रम मुनिधर्मकीर्तिविजयः । 32 For Private Personal Use Only Page #9 -------------------------------------------------------------------------- ________________ अनुक्रमः कृतिः का पृष्ठम् ग्रन्थसमीक्षा जाडओं. रूपनारायणपाण्डेयः 41 'नारीकथामृतम् ALSA44 T साम्प्रतकालिक्यो व्याख्याः मुनिधर्मकीतिविजयः स्मरणम्) चार बाएं हाराशि । मुनिधर्मकीतिविजयः 4 (बया कथानायम् RO मुनिरत्नकीर्तिविजयः 47 (1) स विवेको यः शान्तिकृत् (2) अनुकरणीयो न्यायः (3) न भाग्यादधिकं किञ्चित् गृहस्वामिनीचयनम् न मुनिधर्मकीर्तिविजयः 53 बोधकथा) मुनिधर्मकीर्तिविजयः प्रयाति सात्त्विकानां हि दैवमप्यनुकूलताम् ॥ मुनिकल्याणकीर्तिविजयः Page #10 -------------------------------------------------------------------------- ________________ कृति: राजमयः डओं. रूपनारायणपाण्डेयः विश्वज्योतिः ('जहा~ आरा') "महाभारते परशुरामस्य पितृभक्तिः डओं. रूपनारायणपाण्डेयः प्राकृतविभागः अनुक्रमः) अहं विश्वम्भरा क्रीतानन्दम् मर्म - नर्म श्रीवर्धमानजिनस्तुतिः ॥ कथा मन्दलाचरि कर्ता प्रा. अभिराजराजेन्द्रमिश्रः कीर्ति A. विजयशीलचन्द्रसूरिः मुनिधर्मकीर्तिविजय: 72 डओं. आचार्यरामकिशोरमिश्रः पृष्ठम् 64 70 85 94 97 98 Page #11 -------------------------------------------------------------------------- ________________ Page #12 -------------------------------------------------------------------------- ________________ - / / 2 / / स्तुतिकल्पलता । / श्रीशाकेश्वरषत्रिंशिका ॥ श्रीमद्विजयनेमिसूरीश्वरशिष्य प्रवर्तकमुनिश्रीयशोविजयः । / अथ पञ्चदशाक्षरचरणमतिशक्वर्यां मालिनीवृत्तम् । / असमशमविलासं निर्जराचार्यवाचाऽप्यगणितमहिमानं शुद्धबोधप्रदानम् ॥ प्रभुमहमथ नौमि त्रायकं विश्वजन्तोरतलकुगतिकूपाद्वर्यशकेश्वरेशम् । / 1 / / ॥ अथैकादशाक्षरचरणं त्रिष्टुभि इन्द्रवज्राच्छन्दः । / यद्यप्यबुद्धिस्तव सुस्तवेऽहं निःशक्तिको नाथ तथाऽपि मेऽद्य ॥ दोषापनोदक्षमवाग्विलासं त्वां वीक्ष्य चित्तं यतते स्तवाय ॥ अथैकादशाक्षरचरणमुपजातिवृत्तम् । / विचित्रमाधुर्यविलासिदेवासुरादिवाक्यैः सुहितश्रुतेस्ते । / प्रमोददायी भविता मदीयवाक्काञ्जिको देव ! रुचिप्रदानात् ॥ 3 ॥ ॥ अथैकादशाक्षरचरणं त्रिष्टुभि इन्द्रवज्रावृत्तम् ॥ श्रीपार्श्वनाथं भवघोरकूपसन्तारवाग्दीर्घवरत्रमाप्तम् । / सद्बोधनौतीर्णभवाब्धिपारं वन्दारुसन्तानकमानतोऽस्मि ॥ अथैकादशाक्षरचरणं त्रिष्टुभि इन्द्रवज्रावृत्तम् । / निःशेषदोषानलनाशनीरम् त्वां ये श्रयन्ते गुणवल्लिमेघम् ॥ तानुत्सुका निर्वृतिरेति शीघ्रं पद्मालया पद्ममिव प्रभाते ॥ अथैकादशाक्षरचरणं त्रिष्टुभि इन्द्रवज्रावृत्तम् । / प्राप्तप्रकर्ष कृतपुण्यसारं जन्माऽद्यजातं सफलं ममैव । / अद्यैव जातो बहुमानपात्रं ज्ञाताऽद्य संसारविसारता च KI ASSENA ॥ 4 // * S // 6 // ARK N नगणयुगलयुक्ता मेन मध्ये प्रयुक्ता यगणयुगलनद्धा बद्धमोदप्रबन्धा । / इह भवति न केषां हारिणी चित्तवृत्तेमधुरपदविलासा मालिनी नागवाहैः ॥ उट्टवणिका य्था|||||| ''' / '' / 55 आदौ तयुग्मेन विराजमाना मध्ये जकारेण विभूषिता या ॥ अन्ते गकारद्वयमण्डिता सा स्यादिन्द्रवज्रा विबुधप्रसिद्धा । उट्टवणिका यथा 55 / 55 / / 5 / 55 // Page #13 -------------------------------------------------------------------------- ________________ // अथैकादशाक्षरचरणं त्रिष्टुभि इन्द्रवज्रावृत्तम् ॥ पद्मावती रक्षति यस्य भक्त्या तीर्थं जनानां भववारिवारि ॥ कीर्त्तिप्रतापैरभिराजमानः श्रीपार्श्वराजः सुखराजयेऽस्तु ॥ अथैकादशाक्षरचरणं त्रिष्टुभि 'उपेन्द्रवज्रावृत्तम् ॥ शठे द्विषानो कमठे व्यधारि बहुज्वलदुःखददेऽभवत् ॥ न सेवके भक्तिभरान्विते च तवाऽनुरागो धरणेन्द्रराजे ॥ अथैकादशाक्षरचरणं त्रिष्टुभि उपेन्द्रवज्रावृत्तम् ॥ इति प्रभो कर्मचमूरजेया समूलमुन्मूलितपुण्यराशिः ॥ अहो उदासीनतया त्वयाऽरं जिता स्ववीर्येण जगत्पतीश ! ॥ अथैकादशाक्षरचरणमुपजातिवृत्तम् ॥ त्वत्पादसेवामकरन्दपूर्णं त्वद्ध्यानभानूदयजातहर्षम् ॥ सतां हृदब्जं समुपैति सिद्धिर्मरन्दलोभाद् भ्रमरीव पद्मम् ॥ अथैकादशाक्षरचरणमुपंजातिवृत्तम् ॥ अलब्धपुण्यैरिह दुर्लभं तत् विपच्छिलोच्छेदनवज्रपातम् ॥ वताभ्रवृष्टेस्सममीक्षणं मे जातं त्वदीयं शमसौख्यमुख्यम् । / अथैकादशाक्षरचरणमुपजातिवृत्तम् ॥ कोपप्रवेशो न तवाऽस्ति देव ! न रागलेशोऽपि च देव ! कुत्र ॥ उपेक्षया व्याप्तमिदं जगत्ते न खण्डिता चेश्वरता तथाऽपि ॥ 12 ॥ ॥ अथ द्वादशाक्षरचरणं जगत्यां वंशैस्थवृत्तम् ॥ ॥ 13 ॥ तव क्रमस्पर्शकरा नरास्तु ये सुखं लभन्ते परमं जिनेश्वर ! ॥ यतो न किं हेम भवेदयस्तु ते प्रभावतः स्पर्शमणेरगोचरात् 2. श्रुतिप्रमोदं विदुषां करोति विचित्रशोभा जतजैर्गयुग्मैः । उपेन्द्रवज्रा कथिता कवीन्द्रैर्न का भुवि सा प्रसिद्धा ॥9॥ उपेन्द्रवज्राचरणेन युक्ता स्यादिन्दवज्राचरणाभिरामा । कवीन्द्रलोकैः कथितोपजातिः तस्याः प्रभेदा बहवः प्रसिद्धाः ॥ चतुर्दशोपजातयस्तासां नामानि ॥ कीर्तिर्वाणी माला शाला हंसी माया जाया बाला ॥ आर्द्रा भद्रा प्रेमा रामा ऋद्धिर्बुद्धिस्तासामाख्याः ॥ 3. ॥ 7 ॥ 11211 2 11811 // 10 // // 11 // गणो जसंज्ञः प्रविभासते पुरस्तकारनामा च परस्ततो भवेत् । ततो जकारो रगणश्च भासते प्रतीहि वंशस्थमिदम्महामते ! | Page #14 -------------------------------------------------------------------------- ________________ / / athendra'vaMzAvaMzasthasyorupajAtirdvAdazAkSaracaraNikA // अवर्णनीयं बहुपापगुम्फितं यच्चाऽनुभूतं भवदुःखभारकम् ॥ चरित्रकं मे पुरतस्तवाऽधुना जानासि देवेति कृतं प्रलापकैः ॥ अथेन्द्रवंशावंशस्थयोरुपजातिर्द्वादशाक्षरचरणिका ॥ नमत्सुधाभुक्पतिपूजितक्रमः श्रीकेवलज्ञानविलोचनाञ्चितः । / त्वमीक्षसे नाथ ! जगत्रयं सदा अतस्त्रिनेत्राय नमो नमोस्तु ते ॥ अथैकादशाक्षरचरणं त्रिष्टुभि शालिनीवृत्तम् ॥ ॥ 14 ॥ भुक्त्वा भुक्त्वा भोज्यसारं भवेषु तृप्ता दृप्ता नैव लोकाः कदाचित् । / जातास्ते ते त्वद्वच:पानकेन तुष्टेः पुष्टेर्धारकाः शान्तचित्ता: ॥ 16 ॥ ॥ 15 // भ्राता त्राता सर्वविश्वस्य चाऽसि धृत्वा धृत्वा केवलं वर्त्तमानः ॥ जातस्तात ! त्वं तु लोकोपकारी सेव्यो देव्यो नैव केषां जनानाम् सारा धारा मेघधारेव वाचो रोहं रोहं सारसौख्यालिल्लिम् ॥ मारापारस्मेरदपघहन्त्री यस्य त्रस्यत्पापराशि नुमस्तम् 6. 112611 भ्रान्त्वा भ्रान्त्वा घोरसंसारदावे श्रान्ताः श्रान्ता जन्तवो देवदेव ! ॥ नत्वा नत्वा त्वत्पदाम्भोजयुग्मं हत्वा हत्वा कर्मसङ्घ विमुक्ताः ॥ 19 ॥ हारं हारं सर्वमोहान्धकारं कारं कारं सर्वपापप्रणाशम् ॥ भव्यं नव्यं देव ! दत्से जनानाम् तारं तारं घोरसंसारवार्धेः ॥ अनुष्टुभ्वृत्तम् । / 3 ॥ 17 ॥ जितश्रमं जितात्मानं जितामित्रं जितेन्द्रियम् ॥ जिनेन्द्रं जितदं नौमि जित्तमं तं जितामयम् सर्वसज्ज्ञानसम्पन्नं परब्रह्मप्रतिष्ठितम् ॥ देवेन्द्रपूजितं देवं वन्दे शङ्खश्वरं वरम् ॥ 22 ॥ 4. स्यादिन्द्रवंशाचरणाभिशोभिता प्रबद्धवंशस्थपदावपूरिता । विद्वन्मनः कैरवमोदचन्द्रिका ख्यातोपजातिर्भुवि चाऽपरा बुधैः ॥ 5. स्फारस्फूर्जत्प्रोज्जितोद्दामदीप्तिः चित्ताह्नादं म्तौ तगौ गं दधाना ॥ कुर्यान्नेयं कस्य संश्रूयमाणा . प्राज्ञैः प्रोक्ता शालिनी वाद्धिवाहैः ॥ उट्टवणिका यथा ''' ''| ''| '' // पादे सर्वत्र षष्ठः स्याद् गुरुर्लः पञ्चमस्तथा । समे लघुः सप्तमश्च यत्र तद्विद्ध्यनुष्टुभम् ॥ 112011 ॥ 21 // Page #15 -------------------------------------------------------------------------- ________________ सुवर्णकं तं धर्माणां सुवर्णच्छविविग्रहम् । / सुवर्णनीयचारित्रं सुवर्णवचनाकरम् ॥ 23 ॥ सर्वदा धर्मयन्तारं सर्वदा धर्मदायकम् । / धर्मेशं धर्मवर्माणं वन्देऽहं धर्मदेशकम् ॥ 24 ॥ ज्वलज्ज्वालावलीरक्तभासा भाभासिनो नखाः । / विघ्नं निघ्नन्तु देवेश ! पादपद्मोद्भवास्तव ॥ 25 ॥ ॥ शिखरिणीवृत्तम् ॥ महोभिः श्रीमद्भिर्भुवनमथ चोद्दीपयति यः यतः प्राप्तो धर्मः सुरतरुवरो मोक्षफलदः । अनन्तैः संशान्तैर्विबुधजनवन्द्यं क्षितिपतिम् स्तुवे श्रीशलेशं जिनवरमहन्तं प्रतिदिनम् ॥ 26 ॥ भवारण्ये नृणां चिरमपि च सुभ्रान्तमनसां सदा शान्त्यावासं तव मुखमहं नाथ ! शमदम् । निरीक्ष्याऽस्तक्रोधोऽभवमिह तु संसारविपिने यतः के च स्यु! अमृतभरमापीय विजराः ॥ 27 / / सदा मोहद्रोहप्रकटनपरस्य क्षितिपतेयंपारेका त्वेका समवसरणे गीस्तव वरा ॥ असारां व्याधारां भवजलनिमग्नां जिन ! धराम् समुद्यच्छन्ती सा सकलनरमोदा विजयते ॥ 28 / / ज्वलत्काष्टवालावृततनुरहिर्दारसहितः प्रसादात्तेऽलभ्यादमरपदवी प्रापदथ सः । / जनाः सर्वे धर्मे समजनिषताऽथ त्वदतुलप्रभावप्रज्ञानात् प्रसितमनसः शान्तमतयः ॥ 29 / / अमी पार्वाधीशा विमलगुणजातान् विदधतू पसर्गाणां सेना ज्वलदनलवद्भीतिभरदाः ॥ 7. भवेत्पूर्वं यस्यां यगणरचना मेन सुभगा । ततः पश्चान्नस्स्यात्सगणसहितो भेन कलिता । / लघुर्गान्त्याविज्ञैरिह विमलवर्णा स्फुटपदा । रसइ रुटैश्छिन्ना भवति भुवि सैषा shikhrinnii॥ Page #16 -------------------------------------------------------------------------- ________________ अलक्ष्याऽसह्या यैर्बहुकलितदुःखा नृनयनैः त्रिलोकी भिन्दाना शठकमठजाता समसहि ॥ 30 ॥ सदा देवासेवान्त्यजत उपकाराय सहसा यदूनां दूनानां क्षितितलमलङ्कुर्वत इव । / जराजीर्णा दीर्णाः स्नपनजलतस्तेऽमृतभुजः प्रसन्नाः संपन्ना यदुकुलभवारूपमतुलम् ॥ 31 ॥ ॥ शार्दूलविक्रीडितवृत्तम् ॥ श्रीदेवासुरसंस्तुतक्रमयुगो भव्याब्जभानूदयः श्रीदेवत्वमचिन्त्यशक्तिकलितः पापप्रणोदक्षमः । / आश्चर्यं प्रतिभाति यच्छिवपदे दूरेऽपि संस्थायको भव्यानां विपदः करोषि विपदाः सत्सौख्यकल्पद्रुम ! ॥ 32 ॥ स्याद्वादामृतवर्षिणी भगवती यद्वक्त्रनिःस्यन्दिनी गीः शृण्वन्नरनाकिलोकहदयानन्दाश्रुदानक्षमा ॥ मुग्धान्तस्थितिकप्रमोहतिमिरवाते तु सूर्यप्रभा श्रीपार्श्वः स करोतु भव्यभविनामानन्दवृद्धि सदा ॥ 33 / / त्वन्नामस्मरणाद् भवन्ति विबला व्याघ्रादयः प्राणिनस्त्रैलोक्यं स्वबलाज्जिघत्सुरिव यो दन्दह्यमानो दवः । सोऽपि त्वत्स्मरणाद्विमूढनरवत् किञ्चिन्न कर्तुं क्षमः ॥ स त्वं वाञ्छितदायको विजयसे शङ्केश्वर ! श्रीप्रभो ! ॥ 34 ॥ अद्यैवोत्तमताऽभवच्च शिरसो यत्त्वत्रतेः साधनं हस्तौ मे सफलत्वमञ्जलिकृतेराप्तौ जिनेशस्य ते ॥ अद्यैवोत्तमतां दधाति दिवसो मे प्राप्तपुण्योदय इत्याल्हादभरेण नौम्यभयदं शङ्केश्वरं सौख्यदम् ॥ 35 ॥ सर्याश्वैविरतं बधैरिह भवेत् पूर्वं मसंज्ञो गणस्तस्मात्स्यात्सगणस्ततश्च जगणस्सस्स्यात् ततोऽनन्तरम् । तस्मात्तश्च ततस्स एव यदि चेदेकेन गेनाऽन्वितः । यस्मिंस्तत्कथितं I विशुद्धमतिभिश्शार्दूलविक्रीडितम् । उट्टवणिका यथा 555 ॥' / / ॥S 55 / 55 / 5 // 37|| Page #17 -------------------------------------------------------------------------- ________________ - // 36 // // 38 // Sto a website is abar मोहव्याप्तजगन्महोदयकृते त्यक्त्वा समृद्धि परां त्वं तीर्थङ्करकर्मशर्मकरणं धृत्वा स्वबोधात् ततः । / श्रीदीक्षां शिवसौख्यदूतिमधरः पश्चाच्छिवस्थानकं कैवल्येन करस्थितामलकवत् पश्यस्त्रिलोकीं गतः ॥ कविनामगर्भश्चकबन्धः । / यस्मादाविरभूत् स्तुतागमवरोऽरिग्रामभीत्यत्ययः । / शोभाढ्यो महितः शिवाय महतामानन्ददानां वरः ॥ विश्वव्याप्तभयार्त्तिनाशमतुलं यं प्राप्य लेभे शुचिः जय्या यस्य नमामि पार्श्वमनिशं तं कर्मसेना तता ॥ 37 ॥ ॥ स्तुत्यस्तोतृनामगर्भो बीजपूरप्रबन्धः ॥ जय शंस्यलसद्वाद ! जय खेचरसौख्यद ! / / जयेश्वर ! यशोह्लाद ! जयारं विजयप्रद ! ॥ स्तुत्यनामगर्भो बीजपूरप्रबन्धः ॥ जय शंस्यगुणश्रीक ! जय खेदप्रभेदक ! / / जयेश्वर ! शिवश्रीक ! जय रम्ययशोऽधिक ! ॥ 39 ॥ अद्य मे सफला सूक्ति-रद्य मे सफला मतिः ॥ अद्य मे सफलं जन्म अद्य मे सफलं फलम् ॥ 40 ॥ इत्येवं स्तुतिभिर्यशोविजयैत्याख्येन शिष्याणुना श्रीमन्नेमिविभोः पदाम्बुजयुगध्यानप्रभावात् स्तुताः । / श्रीशङ्केश्वरमण्डनाः क्षितितले भव्यावलीसेविताः सन्तापन्तु हरन्तु भव्यभविनां पार्वाधिराजाः सदा ॥ 41 ॥ श्रीनेमीश्वरसूरिराज्यसमये भाद्रे सिते पञ्चमीतिथ्यां भावपुरेऽभवन्मम वरो यत्रः स एष प्रभोः । / श्रीनेमीश्वरसद्गुरोः पदयुगध्यानप्रसादादरं साफल्यं समवाप पापहरणः प्राज्ञप्रमोदावहः ॥ 42 ॥ ॥ इतिश्रीप्रतापप्रभापटलव्याप्तदिगन्तरालकीर्तिकौमुदीनिमज्जितराकाकान्तमहोपदेशामतसारसेचनप्रोज्जीवित* जैनधर्मकल्पद्रुमाचार्यवर्यश्रीमद्विजयनेमिसूरिगुरुपादपद्ममकरन्देन्दिन्दिरप्रवरयशोविजयकृतायां स्तुतिकल्पलतायां प्रथमस्तबके सहृदयकण्ठशोभिनी पावोज्ज्वलगुणगुम्फिता विविधच्छन्दोमयमुक्तकषट्विंशिका ॥ Page #18 -------------------------------------------------------------------------- ________________ देववन्दनदशकम् द्रष्टा य आदिरिहवेदचतुष्टयस्य, स्मर्ता य आदिस्थ सर्वपुराणकानाम् । डओं. आचार्यरामकिशोर मिश्रः 295/14, पट्टीरामपुरम् खेकर्3A - 201101 (बागपत) उत्तरप्रदेश: (1) स्रष्टा य आदिजनकोऽस्ति चराचराणाम्, ब्रह्मा महान् स इति तं शिरसा नमामि ॥ 1 ॥ पीताम्बरं कमलनाभमुपेन्द्रदेवं, (2) नारायणं प्रियसुरं कमलापतिं च । वैकुण्ठनाथमधुना यमहं स्मरामि, यः कथ्यते गरलवेगहरस्त्रिशूली, विष्णुर्महान् स इति तं शिरसा नमामि ॥ 2 ॥ (3) स्थाणुः शिवः पशुपतिश्च स चन्द्रमौलिः । वन्दे वसन्ततिलकेन हि यं गिरीशम्, शम्भुर्महान् स इति तं शिरसा नमामि ॥ 3 ॥ (8) भानुं दिवाकरमहःपतिमुष्णरश्मि, मित्रं सहस्रकिरणं दिवसेश्वरं च । प्रद्योतनं दिनमणिं यमहं भजामि, सूर्यो महान् स इति तं शिरसा नमामि ॥ 4 ॥ 7 Page #19 -------------------------------------------------------------------------- ________________ प्राणाः समस्तजगतो हि समीरणो यः, वातः स गन्धवह आशुग आशुगन्ता । यं स्पर्शनं श्वसनदेवमहं स्मरामि, वायुर्महान् स इति तं शिरसा नमामि ॥ 5 ॥ WLA इन्दु विधुं शशधरं मृगलाञ्छनं च, सोमं कलानिधिमपांपतिजं हिमांशुम् । शीतांशुदेवमधुना यमहं भजामि, चन्द्रो महान् स इति तं शिरसा नमामि ॥ 6 ॥ शुक्रं कृशानुमनलं दहनं च वह्नि, वैश्वानरं हुतभुजं जगता प्रपूज्यम् । यं वीतिहोत्रमधुना हृदये स्मरामि, अग्निर्महान् स इति तं शिरसा नमामि ॥ 7 ॥ वर्षेषु यो विभजते समयं स्वशक्त्या मासेषु पक्षदिवसेषु पलेषु नित्यम् । होरासु तं च विदधाति सदा विभक्तं, कालो महान् स इति तं शिरसा नमामि ॥ 8 ॥ wii यः कथ्यते जलनिधिर्जलधिः सरस्वान्, कल्लोलवानमृतवाञ्जलवानुदन्वान् । _ विष्णुप्रिया हि कमला जनिताऽत्र येन, सिन्धुर्महान् स इति तं शिरसा नमामि ॥ 9 ॥ त्र Page #20 -------------------------------------------------------------------------- ________________ (10) यो जायते सकलजीवमनस्सु लोके, यश्चञ्चलानि कुरुते श्वसतां मनांसि । वीर्यं प्रकाशयति कर्मरतो निजं यः, कामो महान् स इति तं शिरसा नमामि ॥ 10 ॥ लेखकेषु वाचकेषु च सूचना । 1. सुरुचिपूर्ण शिष्टं च गद्यं वा पद्यं वा सर्वमपि साहित्यं स्वीक्रियते प्रकाशनार्थम् । पत्रस्यैकस्मिन्नेव पार्वे शिरोरेखामण्डितं स्पष्टं च लिखित्वा प्रेषणीयम् । / 3. Xerox प्रतयो नैव परिशील्यन्ते । (Computer prints स्वीक्रियन्ते । ) ! अन्यत्र सामयिके प्रकाशितं प्रकाश्यमानं वा साहित्यं न प्रेषणीयम् । / वाचकैरपि स्वसङ्केतपरावर्तनेऽवश्यं ज्ञापनीया वयं येन सामयिकप्रेषणे सौकर्यं । स्यात् । 6. प्रतिभावानामपि केवलं प्रशंसायामेव तात्पर्यं न स्यात् किन्तु वस्तुनिष्ठः इ प्रतिभावो भवतु । OM - Page #21 -------------------------------------------------------------------------- ________________ लिकाचतुष्टयम् गलज्जलिका प्रा. मिश्रोऽभिराजराजेन्द्रः BY (पूर्वकुलपतिः) शन्नो निवास, टीचर्स कओण्लोनी लोअर समर हिल, शिमला - 171005 (1) रक्तं समेषां कथं शोणितम् ? काफिरा एव चेत्तुर्क भिन्ना जनारतर्हि रक्तं समेषां कथं शोणितम् ॥ 1 ॥ नो विवेकोदयो लक्ष्यते कुत्रचित् हन्त जातं जगन्मौढ्यसम्मोहितम् ॥ 2 ॥ एक एवेश्वरश्चेन्मतस्साक्षिकः नाम कस्मात् त्रयं प्रोच्यते कल्पितम् ॥ 3 ॥ पोप-मुलादयः किन्न तत्त्वं विदुः भाति सत्यं तथाऽपीदमश्रावितम् ॥ 4 ॥ युध्यते चेदयोध्यं समाराधितुम् हन्त चित्रं कियन्नो जगलज्जितम् ॥ 5 ॥ मित्रभूतानरीकृत्य युद्धोद्यमः केन धर्मेण वर्मेदमुद्भावितम् ?? ॥ 6 ॥ चेष्टितं यद्धि म]तरप्राणिनाम् मानुषाणां न धात्रा कथं तत्कृतम् ?? ॥ 7 ॥ 10 Page #22 -------------------------------------------------------------------------- ________________ म (2) तज्जीवनं हन्त वीतम् !! COM व्यथा येन भुक्ता दृगयं निपीतम् । सुख्खेनैव तज्जीवनं हन्त वीतम् ॥ 1 ॥ न येनाऽर्चितं पादपद्मं खलानाम् यशश्चारणैस्तस्य लोके प्रगीतम् ॥ 2 ॥ अमर्षं बुधा दीप्तसप्तार्चिमाहुः पं प्रीतिबन्धं हिमोशीरशीतम् ॥ 3 ॥ किमर्थं मरौ केऽपि गच्छन्तु जीवाः लसत्काननं तद्यदेभिः पीतम् ॥ 4 ॥ महासत्त्वताया विचित्रो हि दण्डः यदेकाकिनाऽऽयुर्मूगेन्द्रेण नीतम् ॥ 5 ॥ यशःप्रार्थिना सत्कवीनां मयाऽपि कृतजायनं नाम काव्यं प्रणीतम् ॥ 6 ॥ स्वदृष्ट्यैव सञ्जीविता प्राणवल्ली कुत: कौशलं शोभने ! द्रागधीतम् ॥ 7 ॥ मरिष्यामि नो वृश्चिकानुनदंशैः गलं कृष्णतां कालकूटेन नीतम् ॥ 8 ॥ पयः पायिता येन नो दन्दशूकाः वयो निर्भयं तस्य नूनं व्यतीतम् ॥ 9 ॥ सखे ! आवयोरन्तरं तावदेतत् त्वयाऽऽक्रन्दितं यन्मया तद्धि गीतम् ॥ 10 ॥ M Page #23 -------------------------------------------------------------------------- ________________ * (3) क्वचित्प्रलीनम् दृप्तः कदाचिदासं तृप्तः कदाचिदासम् चञ्चन्मनोभ्रमेऽस्मिन् कृत्यं वचित्प्रलीनम् ॥ 1 ॥ आकाशमपि मम स्यात्पातालमपि मम स्यात् । स्याद्वादकल्पनेऽस्मिन् हर्म्यं वचित्प्रलीनम् ॥ 2 ॥ कुचपुडि भवेदिहादौ गर्बा ततश्च जात्रा । . रङ्गस्य दुर्हठेऽस्मिन् नृत्यं वचित्प्रलीनम् ॥ 3 ॥ आम्रोऽयमिति ममोक्तिश्चिञ्चेयमिति तदोक्तिः । अस्मिन् मृषोक्तिदम्भे सत्यं वचित्प्रलीनम् ॥ 4 ॥ मत्तो भयं तवाऽभूत्त्वत्तो भयं ममाऽभूत् । नूनं मिथो भयेऽस्मिन् सख्यं क्वचित्प्रलीनम् ॥ 5 ॥ तीर्थाटनं करिष्ये दानादिकं करिष्ये । अस्मिन् बृहद्भविष्ये भव्यं वचित्प्रलीनम् ॥ 6 ॥ भासे तवाऽनुरागो मम चाऽपि कालिदासे । प्रतियोगिरागबन्धे काव्यं क्वचित्प्रलीनम् ॥ 7 ॥ ह्यो वामनेऽद्य रामे श्वश्वाऽपि वासुदेवे । क्षणभङ्गुराग्रहेऽस्मिन् धैर्यं क्वचित्प्रलीनम् ॥ 8 ॥ दृष्ट्वा नितान्तदैन्यं भैक्ष्यञ्च बालकानाम् । पठतोऽभिराजिसूनोर्गेयं चित्प्रलीनम् ॥ 9 ॥ म 12 Page #24 -------------------------------------------------------------------------- ________________ - F (4) विलापः कुतोऽयम् ? सदाऽर्थोष्मणा योषितो हन्त भुक्ताः सुताशीलमङ्गे विलापः कुतोऽयम् ? ॥ 1 ॥ रेषामकीतौ रुचिर्जन्मसिद्धा निजाऽकीर्तिहेतोः प्रलापः कुतोऽयम् ॥ 2 ॥ सतां शातने नैव लज्जा तवाऽभूत् निजोत्सादने तर्हि तापः कुतोऽयम् ॥ 3 ॥ प्रयुक्तं नयज्ञैः शठे शाठ्यमेव मुधा दीयते भूरि शाप: कुतोऽयम् ॥ 4 ॥ श्रियाऽपीप्सितस्सन्ततं लम्पटानाम् त्वदीयानुभावो दुरापः कुतोऽयम् ॥ 5 ॥ कियच्चित्रमाभाति पुत्रे तवोक्तम् कुले धीमतां दैव ! पापः कुतोऽयम् ॥ 6 ॥ मलोच्छालनं पुण्यराशौ परेषाम् स्वपापेषु कर्णोपजापः कुतोऽयम् ॥ 7 ॥ न जानाति को विक्रमन्तेऽबलासु त्वयि प्रोत्थिते शम्भुचापः कुतोऽयम् ॥ 8 ॥ व्यतीतेऽखिले जीवनेऽकृत्यलिप्ते . प्रयाणक्षणे तेऽनुतापः कुतोऽयम् ॥ 9 ॥ - 13 Page #25 -------------------------------------------------------------------------- ________________ - बालगीतम् राजेशकुमार मिश्रः अध्यापक:-राजकीयैण्टर कओण्लिज . नागराजाधारः (बमुण्ड) पत्रालयः-कखवार्3I, वाया-चम्बा (टिहरीगढवाल:) उत्तराञ्चलम् - 249145 (1) SIL बालो रोदिति माता चुम्बति, पिता लालयति नित्यम् । / स काष्ठघोटकं शीघ्रमारोहति, ताडयति तुरगमिव भृत्यम् ॥ 1 ॥ (2) खादति बालो रोटिकां मुखे, प्राङ्गणे चलन् पतति । पुनरुत्तिष्ठति चलति पुनः सः, पुनः स्वकक्षं प्रविशति ॥ 2 ॥ अजिरे पतितरोटिकां काकः, दृष्ट्वा वृक्षादवतरति । चञ्चौ कृत्वा तां रोटिकाम्, वृक्षं प्रति स उत्पतति । / 3 / / (4) गृहीतरोटिकं काकं पश्यन्, बालो रोदिति वारं वारम् । श्रुत्वा रोदनमजिरे माता, परिचुम्बति तमपारम् ॥ 4 ॥ Page #26 -------------------------------------------------------------------------- ________________ POORMA पिता वदति रे कार्तिकरञ्जन ! त्वमेहि, हट्टे प्रति गच्छाव । मा रोदीस्त्वम्, एहि च हट्टात्, मिष्टान्नमानयाव ॥ 5 ॥ स्तर्तुर्मिर्मिर्मिर्मिरे धत्ते भरं कुसुमपत्रफलावलीनां धर्मव्यथां वहति शीतभवां रुजं च । यो देहमर्पयति चाऽन्यसुखस्य हेतोः तस्मै वदान्यगुरवे tarave namo'stu / tarmunmaurturmuirts. Page #27 -------------------------------------------------------------------------- ________________ मङ्गलवादः मुनिकल्याणकीर्तिविजयः प्रारिप्सितशास्त्राणां निष्प्रत्यूहसमाप्त्यर्थं शिष्टाचारविषयत्वाच्च 'शास्त्रादौ मङ्गलं kartavya'miti प्रायशः सर्वेऽपि शास्त्रकारा निर्दिशन्ति । जैनागमेष्वपि मङ्गलं कर्तव्यताकत्वेन निर्दिष्टमस्ति । इह तु पूज्यैः श्रीमज्जिनभद्रगणिक्षमा श्रमणैः स्वप्रणीते श्रीविशेषावश्यकभाष्याभिधे महाग्रन्थे आगमानुसारं यन्मङ्गलस्वरूपवर्णनं कृतमस्ति, तदनुसृत्यैव किञ्चित् प्रस्तूयते । * ननु किमर्थं शास्त्रस्याऽऽदौ मङ्गलं कर्तव्यमित्याह स्वाध्याय: " श्रेयांसि बहुविघ्नानि भवन्ति महतामपि " इति वचनात् सर्वाण्यप्युत्तमकार्याणि प्रायो विघ्नप्रचुराणि भवन्ति, किं पुनः शास्त्रस्य ग्रहणं पठनं रचनं वा ? अतस्तत्र कर्तव्ये त्ववश्यं मङ्गलोपचारः आदरणीय एव । यथा महानिधि महाविद्यां वा प्राप्नुवन् कश्चिन्मङ्गलोपचारं कृत्वैव तद् गृह्णाति तथेदमपि शास्त्रं ग्रहीतव्यमिति । ननु क्व पुनस्तन्मङ्गलं कर्तव्यं ? किमर्थं वा ? इत्याह मङ्गलं हि शास्त्रस्याऽऽदौ - प्रारम्भे, मध्यभागे तथा पर्यवसाने चेति त्रिषु स्थानेषु क्रियते । अथ प्रत्येकमपि किमर्थमिति करणफलमाह - प्रथमं हि मङ्गलं तावच्छास्त्रग्रहणेऽविघ्नतया पारगमनाय निर्दिष्टमस्ति । मङ्गले हि कृते शास्त्रार्थो निर्विघ्नतया गृह्येतेत्याशयः । प्रथममङ्गलकरणानुभावाद् यः शास्त्रार्थो निर्विघ्नतया गृहीतस्तस्यैव स्थिरीकरणार्थं शास्त्रस्य मध्यभागे द्वितीयं मङ्गलं कर्तव्यताकत्वेन निर्दिष्टमस्ति । तथाऽन्त्यमपि मङ्गलं तस्यैव शास्त्रार्थस्य द्वितीयमङ्गलप्रभावात् स्थिरीभूतस्य शिष्यप्रशिष्यादिवंशेऽव्यवच्छिन्नतयाऽनुवर्तनाय कर्तव्यम् । अथ परः प्राह - ननु भवतः शास्त्रं मङ्गलं न प्राप्नोति । कुत: ? इत्याहमङ्गलकरणादेवेति । अमङ्गले हि मङ्गलं कर्तव्यम् । यत्तु स्वयमेवं मङ्गलं तत्र किं मङ्गलविधानेन ? न हि कश्चिच्चन्द्रमसं शुक्लीकर्तुं प्रयतते कदाचित् । अतो मङ्गलविधानादेव ज्ञायते यच्छास्त्रं न मङ्गलमिति । विशेषावश्यकभाष्ये सटीकाः गाथा: 12तः द्रष्टव्याः । 16 Page #28 -------------------------------------------------------------------------- ________________ Kota atha yadi मङ्गलस्याऽपि सतस्तस्य शास्त्रस्याऽन्यदपि मङ्गलं विधीयमानमभ्युपगम्यते तदा त्वनवस्थैवाऽत्र महद्दूषणमापतति । तथा हि-मङ्गलरूपस्याऽपि शास्त्रस्य यद्यन्यन्मङ्गलमुपादीयते तदा तस्याऽपि मङ्गलस्याऽन्यदपि मङ्गलं विधातव्यं, तस्याऽप्यन्यत, तस्याऽपि चाऽन्यदित्येवमनवस्थाऽऽपतन्ती न वारयितं शक्या । अथ च यदि मङ्गलस्याऽन्यन्मङ्गलं विधीयमानं नेष्यते तथा चाऽनवस्थाऽपि नेष्यते, तदा तु यथा मङ्गलमपि शास्त्रमन्यस्मिन्मङ्गलेऽकृते मङ्गलं न भवति तथेदमपि मङ्गलमन्यमङ्गलेऽकृते मङ्गलं न भवेत् । एवं च शास्त्रे यन्मङ्गलं विहितं तदन्यमङ्गलशून्यत्वान्मङ्गलत्वं न प्राप्नोति, 2 तस्य च मङ्गलत्वाभावे शास्त्रमपि न मङ्गलम् । तथा चेयमुभयतःपाशा रज्जुः । - __ अत्रोत्तरमाह - भोः ! शास्त्रादागमादेरर्थान्तरभूतं-भिन्नं यदि विधीयमानं Y () मङ्गलं स्यात् तदा भवता कल्पितममङ्गलत्वानवस्थादिदूषणजातं सार्थकमपि भ्वेत्। 0 किन्तु शास्त्रमेव यदि मङ्गलस्वरूपमभ्युपगम्यते तद्भिन्नं च मङ्गलं नैवोपादीयते । तदा तु हन्त ! किममङ्गलं का वाऽनवस्था भवन्ती भवता प्रेर्यते ? नन्वाकाशरोमन्थनमेवेदं भवतः । पुनरपि परः प्रेरयति - ननु यदि शास्त्रं स्वयमेव मङ्गलं तदा 'तं मंगलमाईए' इत्यादिवचनात् तत्र मङ्गलं किमित्युपादीयते ? तदाऽऽह - सत्यम् - किन्तु तदुत्तरं त्वग्रे वक्ष्यतेऽतो मा त्वरिष्ट । अथ च शास्त्रादर्थान्तरभूतत्वमपि मङ्गलस्याऽभ्युपगम्य दूषणानि निराकुर्वन्नाह शास्त्रकारः - भो वादिन् ! यदि शास्त्रादर्थान्तरभूतमपि मङ्गलमभ्युपगम्यते । तदाऽपि शास्त्रस्याऽमङ्गलत्वं नाऽस्ति नाऽप्यनवस्था काचित् । यतः मङ्गलं तु . सदाऽपि प्रदीप इव स्व-परेषामनुग्रहकृदेव वर्तते । यथा हि प्रदीपः स्वमपि । प्रकाशयन् स्वानुग्रहकारी भवति, परितो वर्तमानांश्च पदार्थान् प्रकाशयन् परेषामप्यनुग्राहको भवति परं न स्वप्रकाशने प्रदीपान्तरमप्यपेक्षते । यथा वा लवणं X. रसवर्ती मधुरयन् स्वमपि च सलवणं करोत्येव न तु तदर्थं ल्व्न्नान्त्र्म्प्य्पेक्स्स्ते। एवं मङ्गलमपि शास्त्रादर्थान्तरभूतत्वेऽपि निजसामर्थ्याच्छास्त्रे स्वस्मिन्नपि च मङ्गलतामादधानं स्वपरानुग्रहकृद् भवत्येव, न तु तत्र मङ्गलान्तरमप्यपेक्षते । अतो मङ्गलान्मङ्गलरूपताप्राप्तौ शास्त्रस्य नाऽमङ्गलरूपता नाऽपि च स्वमङ्गलार्थमन्यमङ्गलानपेक्षत्वादनवस्थाऽपि काचिदिति । - 17 www.janelibrary.org Page #29 -------------------------------------------------------------------------- ________________ पुनरप्याह परः ननु भवता शास्त्रस्याऽऽदौ मध्ये पर्यवसाने चेति त्रिधा मङ्गलं क्रियते इति निर्दिष्टम् । एवं च तेषां त्रयाणां मङ्गलानां यदन्तरालद्वयं तन्मङ्गलत्वं न प्राप्नोति यतो भवता नियतस्थानेष्वेव मङ्गलमुपादीयते इति निर्दिष्टम् । अथवा भोः सिद्धान्तवादिन् ! भवता तु सर्वमेव शास्त्रं मङ्गलमित्यपि कथितमस्ति । एवं स्थिते किमर्थमिह मङ्गलत्रिकग्रहणम् ? सर्वस्मिन्नेव शास्त्रे मङ्गलभूते सति मङ्गलत्रिकपरिकल्पनं हि न युक्तियुक्तम् । अतो भवताऽपान्तरालद्वयस्याऽमङ्गलत्वं वा प्रतिपत्तव्यं मङ्गलत्रयग्रहणं वा न कर्तव्यम् । अत्रोत्तरमाह आचार्य: नन्वस्माभिस्तु शास्त्रमेव त्रिधा विभक्तमस्ति बुद्ध्या । एवं च तदन्तरालयोर्वार्तेव नास्ति । यथा हि मोदकादिवस्तुनि त्रिधा खण्डिते सति तदन्तरालं न सम्भवत्येव । एवं चाऽत्राऽपि ज्ञातव्यमिति कस्याऽमङ्गलता स्यात् ? - किन्तु त्रिधा विभक्तेऽपि शास्त्रे कथं वा सर्वस्य मङ्गलत्वम् ? भोः ! इदं सर्वमपि शास्त्रं कर्मविनाशस्वरूपनिर्जरार्थमस्तीति तत् स्वयमेव तपोवद् मङ्गलमेव । एवं चाऽपान्तरालद्वये यद् भवताऽमङ्गलत्वमाक्षिप्तं तदयुक्तमेव । यदि तत् सर्वमेव मङ्गलं स्यात् तदा तु न क्वाऽपि तस्याऽमङ्गलत्वलेशोऽपीति भावः । परः पर्यनुयुङ्क्ते भोः सिद्धान्तवादिन् ! यदि हि भवता सर्वमपि शास्त्रमेव स्वयं मङ्गलतयेष्यते तदा किमिति प्रारम्भे मध्येऽध्यवसाने च मङ्गलपरिग्रहः क्रियते ? हन्त ! निरर्थक एव सः । अत्राऽऽहाऽऽचार्यः - ननु सत्यमेतत् । तथाऽपि शिष्याणां मतौ मङ्गलस्य कर्तव्यत्वेन परिग्रहणार्थमेव तदभिहितमस्ति । शिष्या हि तस्मिन्नभिहिते 'maGgalametacchAstra'miti स्वमतौ स्थिरीकुर्युरित्येतदर्थमेव तदभिधानमिति भावः । तथा मङ्गलमपि मङ्गलबुद्ध्या गृह्यमाणमेव मङ्गलं भवति । मङ्गलबुद्ध्या गृहीतमेव मङ्गलं स्वकार्यं करोति न त्वमङ्गलबुद्ध्या । अथैवं सति अमङ्गलमपि मङ्गलबुद्ध्या गृहीतं मङ्गलकार्यं कर्तुमलं भविष्यतीति चेत्- मैवं वोचः । यद्धि स्वत एव मङ्गलं तदेव मङ्गलबुद्ध्या गृहीतं स्वकार्यं साधयेत् । यत्तु स्वयमेवाऽमङ्गलं तत् कथं मङ्गलबुद्ध्या गृहीतमपि मङ्गलकार्यं साधयितुमलम् ? सत्यमणिरेव सत्यमणितया गृहीतो गौरवमापादयेत् 18 Page #30 -------------------------------------------------------------------------- ________________ न त्वलीको मणिरित्यलं प्रसङ्गेन । तदेवं विविधोपपत्तिभिर्मङ्गलं कर्तव्यताकत्वेन व्यवस्थाप्येदानीं नाना व्युत्पत्तिभिर्मङ्गलशब्दस्य निरूपणं करोति शास्त्रकारः -- (1) मगि-र्गत्यर्थो धातुः । तथा च मङ्गयतेऽधिगम्यते साध्यते यतो हितमनेनेति मङ्गलम्- अलच्प्रत्ययान्तं भवति । Y (2) अथवा मङ्ग इति धर्मशब्दार्थः । ततश्च मङ्गं धर्मं लाति समादत्ते iti mngglm। (3) अथवा निपातनादपि मङ्गलशब्दसिद्धिर्भवति । यथा - मकि मण्डने इति) धातोः मक्यते-अलङ्क्रियते शास्त्रमनेनेति मङ्गलम् । मन ज्ञाने इति धातो: मन्यते ज्ञायते निश्चीयते विघ्नाभावोऽनेनेति मङ्गलम् । मुद मोद-स्वप्न-गतिषु y इति धातो: मदी हर्षे इति धातोश्च मोदन्ते-माद्यन्ति-हष्यन्ति-शेरते-विघ्नाभावेन 0 निष्पकम्पतया सुप्ता इव जायन्ते शास्त्रस्य च पारं गच्छन्त्यनेनेति मङ्गलम् । मह पूजायामिति धातोः मह्यन्ते-पूज्यन्तेऽनेनेति मङ्गलम् । (4) अथवा निरुक्तादपि मङ्गलशब्दसिद्धिर्भवति । यथा - मां गालयति भवादिति मङ्गलम् । संसारादपनयतीत्यर्थः । शास्त्रस्य मा भद गलो - विघ्नोऽस्मादिति गलो-नाशो वाऽस्मिन् सतीति मङ्गलम् । सम्यग्दर्शनादिमोक्षमार्गलयनाद् वा मङ्गलमिति । सर्वस्याऽपि वस्तुनस्तत्त्व-पर्याय-भेदैर्व्याख्या भवति । तत्त्वं नाम ) शब्दार्थरूपम् । तत्तु निर्णीतमेव । पर्यायास्तु मङ्गलस्य शुभं, शान्ति, विघ्नविद्रावणमित्यादयः स्फुटा एव । भेदाश्च नामादयश्चतुर्धा भवन्ति । तथाहि - . नाममङ्गलं, स्थापनामङ्गलं, द्रव्यमङ्गलं, भावमङ्गलं चेति । तत्र तावन्नामङ्गलं विवरीषुराचार्यः प्रथमं नामस्वरूपमाह नाम द्विधा भवति । तथाहि - (1) पर्यायैरनभिधेयमन्यार्थेऽन्वर्थे वा 0 स्थितं, तदर्थनिरपेक्षं चेत्येकम् । (2) यादृच्छिकं च द्वितीयम् । ____ तत्र पर्यायानभिधेयं नाम यदा यस्य कस्यचिदिन्द्रादि नामधेयं क्रियते तदान स विवक्षितपुरुष इन्द्रस्यैवाऽन्यैः पर्यायैर्हरि-मघव-बिडोजोमुख्यै वाऽभिधीयेत । तथा तदेव इन्द्रादिनाम ततो विवक्षितपुरुषादन्यस्मिन् देवाधिपत्याद्येऽर्थे सद्भूततया वर्तेत, अथवा, सद्भूततया तदिन्द्रादिनाम (अनुगतः सम्बद्धः परमैश्वर्याद्यर्थो यस्मिन् - Page #31 -------------------------------------------------------------------------- ________________ शचीपत्यादौ तत्र) अन्वर्थे व्र्तेत्। तथा विवक्षिते पुरुष तु तन्नाम न । शचीपत्याद्यर्थमपेक्षते इति तदर्थनिरपेक्षम् । यादृच्छिकं नाम, न केवलमिन्द्रादीनि लोकप्रसिद्धनामानि परन्तु स्वेच्छया स्वविवक्षया वा डित्थ-डवित्थादीनि नामान्यपि कर्तुं shkyaanye॥ एते द्वे अपि नामनी सामान्यतो यावद्रव्यं प्रायशो वर्तेते । विशेषतस्तु मेर्वादिषु शाश्वतवस्तुषु नाम सर्वदा वर्तेत, अनित्यवस्तुषु तु घटादिषु परावर्तेताऽपि । एवं द्वेधा नामस्वरूपमुक्तम् । एवमेव पुस्तकादिषु लिखिता इन्द्र-प्रमुखा कर वर्णावल्यपि नामत्वेनैवाऽभिधीयते । अथ सोदाहरणं नाममङ्गलमाह- मङ्गलार्थशून्ये वस्तुनि यन्मङ्गलमिति 0 नाम क्रियते लिख्यते वा तदेव नाममङ्गलम् । यथा देशीभाषायां ज्वलनो मङ्गलनाम्ना र ढोऽस्ति, सिन्धुदेशे देवरकस्य वलनकं वेष्टनकं (Reel) वा mngglshbdaabhidheym| Y लाटदेशेषु च वन्दनमाला (सहकारपत्रमाला) मङ्गलपदवाच्याऽस्ति । तदेवं नाममङ्गलमुक्तम् । इदानीं स्थापनामङ्गलं चिकथयिषुराचार्यः प्रथमतः स्थापनास्वरूपमेवाऽऽह । यद् वस्तु तदर्थशून्यमपि तदभिप्रायेण तादृशाकारयुतं निराकारं वा क्रियते स्थाप्यते सा स्थापना । यथा इन्द्रादेर्लक्षणैः शून्येऽपि वस्तुनि इन्द्राद्यभिप्रायेण चित्र-काष्ठकर्मादिभिस्तदाकारा विरच्यन्ते निराकारं वाऽक्ष-वराटिकादि वस्तु इन्द्रादितया परिकल्प्यते सा स्थापना । सा च द्विविधा इत्वरा यावत्कथिकी च । तत्रेत्वरा नामाऽल्पकालमेव या चित्रादिषु स्थापना क्रियते सा। यावत्कथिकी च () नन्दीश्वरद्वीपादिषु वर्तमानानां शाश्वतचैत्यप्रतिमादीनां स्थापना । अत्र च, तिष्ठतीति 4 स्थापना - इति समगोक्ता व्युत्प्त्तिर्ज्ञ्यात्व्या। स्थापनामङ्गलमाह - लोके या स्वस्तिकादीनां मङ्गलतया स्थापना क्रियते - V सैव स्थाप्नाम्न्ग्ग्ल्म्। . अशः नलं व्याचिख्यासुराचार्यः प्रथमं तावद् द्रव्यस्वरूपमाहद्रवति-तांस्तान् स्वपर्यायान्-प्राप्नोति मुञ्चति वेति द्रव्यम् । 27 श्रूयते-स्वपर्यायैरेव मुच्यते प्राप्यते वेति द्रव्यम् । (अत्र ये पर्याया ) द्रव्यं प्राप्नुवन्ति तान् द्रव्यमपि प्राप्नोति । यैश्च पर्यायैव्यं मुच्यते तान् द्रव्यमपि 20 Page #32 -------------------------------------------------------------------------- ________________ K मुञ्चति । ) ___अथवा द्रवति-तांस्तान् पर्यायान् - गच्छतीति दुः सत्ता, तस्या अवयवो विकारो वा द्रव्यम् । अथवा रूप-रसादिगुणानां संद्रावः समुदायो घटादिरपि द्रव्यम् । / ____ अथवा 'भविष्यतीति भावः' तस्य भावस्य यद् योग्यं तद् राजपर्यायार्हकुमारराजवद् द्र्व्य्म्॥ ____ अथवा भूतभावोऽपि द्रव्यम् । भूतः-पश्चात्कृतोऽनुभूतः पूर्णीभूतो वा . ) भावः पर्यायो यस्य तद् भूतभावमपि द्रव्यम् । यथाऽनुभूतघृताधारत्वपर्यायो रिक्तघटः । एवं भूत-भविष्यत्पर्याययुतमपि द्रव्यमेव । यथाऽनुभूतघृताधारत्वपर्यायो ? रिक्तघटः पुनरपि भविष्यत्काले घृताधारत्वपर्यायमनुभविष्यति । (अत्र च यद् भूतभावस्य भविष्यद्भावस्य च योग्यं भवति तदेव द्रव्यमुच्यते । अन्यथा सर्वेषां पुद्गलानां सर्वभावतया परिणतत्वात् परिणंस्यमानत्वाच्च सर्वमपि द्रव्यत्वं प्राप्नुयात् । ) Y इदानीं द्रव्यमङ्गलमाहद्रव्यमङ्गलं द्विभेदं भवति - (1) आगमतः (2) नोआगमतश्च । (1) आगमतः - मङ्गलशब्दार्थज्ञानमेवेहाऽऽगमः । यो वक्ता मङ्गलशब्दार्थज्ञानानुवासितमानसोऽपि तत्प्ररूपणकाले तत्राऽर्थेऽनुपयुक्तो'-- प्रणिहितचित्तवृत्तिको भवति स एव आगमतो द्रव्यमङ्गलं भवति । अत्र प्रेरक: प्रश्नयति - ननु मङ्गलशब्दार्थज्ञानं यद्यागमस्तर्हि तत् कथं द्रव्यमङ्गलम् ? आगमस्तु ऋस् भावमङ्गले एवाऽन्तर्भवति न तु द्रव्यमङ्गले । अथ च तद् द्रव्यमङ्गलमेव तदा न X तदागमो, द्रव्ये आगमाभावात् । अतो 'द्रव्यमङ्गलमागमतः' इति कथनमेव दूरविरुद्धम् । अत्राऽऽहोत्तरमाचार्यः - सत्यम् । किन्त्वनुपयुक्तवक्तु वः शरीरं शब्दश्चेति त्रयमप्यागमस्य कारणम् । तत्राऽपि जीवः शरीरं चोपादानकारणं तस्य । नहि तयोविना क्दाऽप्याग्मास्तित्व्म्। / तथा शब्दोऽप्युच्यमानः शिष्यगतस्याऽऽगमबोधस्य कारणम् । एतच्च त्रयमपि । द्रव्यमेव । ततश्च कारणे कार्योपचाराद् एतेषां त्रयाणामप्यागमत्वात् drvymnggltvmev। Page #33 -------------------------------------------------------------------------- ________________ 2. नोआगमतः द्रव्यमगलं त्रिधा भवति । ज्ञशरीरद्रव्यमङ्गलं, भव्यशरीरद्रव्यमङ्गलं, तद्व्यतिरिक्तद्रव्यमङ्गलं चेति । तत्र च नो-आगमत इत्यत्र नोशब्दः (1) सर्वनिषेधवाचको (2) देशनिषेधवाचकश्च । अतस्तदपेक्षया एतत्त्रयमपि भेदद्वयान्वितं भवति । तत्र- . 1. ज्ञशरीरद्रव्यमङ्गलम् (1) ज्ञशरीरं नाम मङ्गलपदार्थज्ञदेहस्तदेव mngglm। अयमत्राऽऽशयः - मङ्गलपदार्थो येन पूर्वं सम्यक्तया ज्ञातोऽन्येभ्यश्च र प्ररूपितस्तस्य सिद्धशिलातलादिस्थितस्य योऽत्र जीववियुक्तो देहः सोऽतीतकालनयानुवृत्त्याऽतीतमङ्गलपदार्थज्ञानस्याऽऽधारत्वान्नोआगमतो द्रव्यमङ्गलम् । अत्रा' 'गमस्य सर्वथाऽभावानो -आगमत इत्युक्तम् । तथा, - यथाऽतीतघृताधारपर्यायहेतुत्वाद् रिक्तघृतकुम्भोऽपि घृतघट उच्यते तथाऽतीत- Y मङ्गलपदार्थज्ञानरूपागमपर्यायकारणत्वाद् देहोऽप्ययं द्रव्यमङ्गलमुच्यते । अत्र नोशब्दः सर्वनिषेधवाचकः । इदानीं देशनिषेधवाचकनोशब्दापेक्षयोच्यते । (2) भूतस्याऽऽगमस्याऽचेतनः सचेतनो वा देहः कारणम् । स स्वकार्यभूतस्याऽऽगमस्यैकदेशे वर्तते यथा मृत्तिका घटैकदेशे वर्तते । अतः स देहो नोआगमतो द्रव्यमङ्गलमुच्यते । - अत्राऽऽह कश्चिद्-ननु घट-मृत्तिकयोस्त्वभेद एव, तत्कथं मृत्तिका घटैकदेशे वर्तत इत्युच्यते ? मैवं, जैनानां तु भेदाभेदौ उभावपि सम्मतावेव । यदुक्तम् "नत्थि पुढवीविसिट्ठो घडो त्ति जं तेण जुज्जइ अन्न्न्न्न्नो। जं पुण घडो त्ति पुव्वं नाऽऽसी पुढवी तओ अण्णो । ' - पुनरप्याह - ननु मङ्गलस्य परिणामिकारणं तु जीव एव । स एव च । स्वकार्यैकदेशे वर्तेत, शरीरे कथमेकदेशवृत्तिता स्वीकृता भवता ? / सत्यम् । किन्तु - 'अन्योन्यानुगतयोरिदं च तच्चेति विभजनमयुक्तम् । X यथा क्षीरपानीययोः....' इति वचनाद् व्यवहारे संसारिजीवस्य देहेनाऽभेद -Y एवाऽनुमतः । अतो यदि जीवः परिणामिकारणं तदा देहोऽपि परिणामिकारणत्वेन , विवक्षित एव । अतः सोऽपि आगमैकदेशवृत्तिर्भवति । . * सं. छाया : नास्ति पृथ्वीविशिष्टः घट इति यत् तेन युज्यतेऽनन्यः । यत्पुनर्घट इति पूर्वं नाऽऽसीत् पृथ्वी ततोऽन्यः ॥ 22 Page #34 -------------------------------------------------------------------------- ________________ __ - ननु भवताऽऽगमतो द्रव्यमङ्गलमपि शरीरमेवोक्तमिदमपि च । तदनयोः कः प्रतिविशेष:? सत्यम् । किन्तु तत्रोपयोगरूप आगमो नास्ति लब्धितस्तु (शक्तितस्तु) / विद्यत एव्। अत्र तूभयरूपोऽपि नास्ति । केवलं शरीररूपं कारणमात्रमस्ति । ___ एवं चाऽत्राऽऽगमैकदेशवृत्तिरूपत्वादन्यत्र देशे निषेधान्नोशब्दो देशनिषेध- X वाचकः । 2. भव्यशरीरद्रव्यमङ्गलम् : (1) य इदानीं मङ्गलपदार्थं न जानाति भविष्यति तु ज्ञास्यत्येव, तादृशस्य मङ्गलपदार्थज्ञानप्राप्तियोग्यस्य जीवस्य सचेतनं शरीरं भविष्यत्कालनयानुवृत्त्याऽनागतमङ्गलपदार्थज्ञानस्याऽऽधारत्वानोआगमतो drvymngglmucyte| आगमस्याऽत्रेदानीं सर्वथाऽभावान्नोआगमत इत्युक्तमित्यादि y कारणजातं त्वत्र पूर्ववदवसेयम् । अत्र हि नोशब्दः सर्वनिषेधवाची । (2) इदानीं देशनिषेधवाचकनोशब्दापेक्षयोच्यते । भाविन आगमस्य कारणं सचेतनो देहः । स च स्वकार्यभूतस्याऽऽगमस्यैकदेशे वर्ततेऽतो स देहो नोआगमतो भव्यशरीरद्रव्यमङ्गलम् । अत्र कारणादिचर्चः पूर्ववज्ज्ञातव्यः । 3. इदानीं तद्व्यतिरिक्तद्रव्यमङ्गलमाह - इह हि परमार्थतो मङ्गलं द्विविधं वर्णितं जिनप्रवचने - (1) जिनप्रणीत आगमः (2) आगमवर्णिता प्रत्युपेक्षणादिका मङ्गल्या क्रिया । तत्र पूर्वं यानि द्रव्यमङ्गलानि आगमतो नोआगमतश्चोक्तानि तानि K सर्वाण्यागमापेक्षाण्येवोक्तानि । इदं तु तद्व्यतिरिक्तं द्रव्यमङ्गलं kriyaamaashrityocyte| - तथा हि - यः कश्चिन्मङ्गल्या प्रत्युपेक्षण-प्रमार्जनादिक्रियामन्यचित्ततयाऽनुपयोगेन करोति स नोआगमतस्तद्व्यतिरिक्तं द्रव्यमङ्गलमुच्यते । अथवा विधिप्रयुक्तश्चरणकरणक्रियाकलापो भावमङ्गलम् । पूर्वं यस्यैतादृशो आ भावमङ्गलपरिणामो जातः साम्प्रतं तु नास्ति, तादृशं यद् जीवद्रव्यं शरीरं वा, तदन नोआगमतस्तद्व्यतिरिक्तं द्रव्यमङ्गलम् । एवमेव तादृशस्य भाविनो भावमङ्गलपरिणामस्य योग्यं यज्जीवद्रव्यं । शरीरं वा तदपि नोआगमतस्तद्व्यतिरिक्तं द्रव्यमङ्गलम् । अथवा शोभनवर्णादिगुणोपेतानि यानि स्वर्ण-रत्न-दध्यक्षत-कुसुम+ उपयोगो नाम बोधरूपो जीवव्यापारः ॥ 23 Page #35 -------------------------------------------------------------------------- ________________ मङ्गलकुम्भादीनि वस्तूनि तान्यपि कस्यचिद् भावमङ्गलस्य कारणत्वान्नो आगमतस्तद्व्यतिरिक्तं द्रव्यमङ्गलम् । यत उक्तं "भूतस्य भाविनो वा भावस्य हि कारणं तु यल्लोके । तद् द्रव्यमित्यादि । इह ज्ञशरीर - भव्यशरीरयोस्त्वागमाभावमाश्रित्य द्रव्यमङ्गलत्वं तद्व्यरिक्ते तु क्रियाभावापेक्षया द्रव्यमङ्गलत्वमिति विशेषः । समवसितं द्रव्यमङ्गलम् । अधुना भावमङ्गलप्रस्तावः । तत्र प्रथमं भावस्य स्वरूपं व्याख्यायते भवनं विवक्षितरूपेण परिणमनं - भावः । यथेन्दनादिभिरर्थादैश्वर्यानुभवनादिभिर्युक्त एव भावेनेन्द्रः, ज्वलनादिक्रियायुक्त एव भावज्वलनः । तथा चोक्तम् - भावो विवक्षितक्रियानुभूतियुक्तो हि वै समाख्यातः । सर्वज्ञैरिन्द्रादिवदिहेन्दनादिक्रियानुभवात् ॥ भवति । - अथ च भावमङ्गलमपि द्विधा । आगमत नोआगमतश्च । तत्र च मङ्गलपदार्थज्ञाने उपयुक्तस्तदेकचित्तो जीवो भावमङ्गलमागमतो अत्राऽऽह प्रेरक: - ननु मङ्गलपदार्थज्ञानोपयोग एव भावमङ्गलं स्यात्, तदुपयुक्तो वक्ता तु कथं भावमङ्गलं स्यात् ? अग्निज्ञाने उपयुक्तो माणवको स्वयं नाऽग्निर्भवेत्, अन्यथा दाह - पाककरणाद्यापत्तिः । - घटः, तदाऽऽहाऽऽचार्यः - उपयोग - ज्ञान- संवेदन- प्रत्ययाद्याः सर्वेऽपि तुल्यार्थका एव । यदाहुः 'अर्थाभिधानप्रत्ययाश्च लोके सर्वत्र तुल्यनामधेयाः, यथा पृथुबुध्नोदकारोऽर्थोऽपि तद्वाचकमभिधानमपि, तज्ज्ञानरूपः प्रत्ययोऽपि च घट इति व्यपदिश्यते । " कथयन्त्यपि च लोका:, यथा- किमिदमस्ति ? किमयं वक्ति ? घट:, किमस्य चित्ते पोस्फुरीति - घटः, इत्यादि । एवं च घट इति ज्ञानं तदव्यतिरिक्तश्च ज्ञातेत्युभावपि ज्ञानस्वरूपावेव । यदि हि ज्ञानज्ञानिनोरभेदो न स्वीक्रियते तदा तु ज्ञानसत्त्वेऽपि ज्ञानी वस्तुसमूहोपलब्धि कर्तुमशक्त एव, तस्य ज्ञानमयत्वाभावात्, दीपहस्तोऽन्ध इव, ज्ञानरहितपुरुषवद्वा । न च ज्ञानं निराकारमेव, ततश्च ज्ञानिनस्ततो भेदेऽपि उपलम्भः स्यादेवेति - 44 24 Page #36 -------------------------------------------------------------------------- ________________ वाच्यम्; निराकारं ज्ञानं यथा विवक्षितान्यपदार्थं न बोधयेत् तथा विवक्षितपदार्थमपि । नैव बोधयेत्, निराकारत्वस्योभयत्र तुल्यत्वात् । तथा यदि घटज्ञान-तज्ज्ञानिनोर्भेद एव सम्मतस्तदा कर्मबन्धादीनामप्यभावं प्रसज्यमानं को वा रोढुं शक्नुयात् । तथाहि - यथा ज्ञानाज्ञान-सुखट्. दुःखादिपरिणतिभिः सर्वथा भिन्नस्याऽऽकाशस्य बन्धादीनामभाव एव, एवं Y जीवस्याऽपि तदभाव एव प्रसज्येत । ननु घटज्ञानादग्निज्ञानाच्चाऽभिन्नो देवदत्तो यदि स्वयमेव घटोऽग्निर्वा । ' स्यात् तदा तु देवदत्तेऽपि जलाहरण-दाह-पाकाद्यर्थक्रियाः प्रसज्येयुः । न चैवं ) दृश्यते कदाचित् । अतो भवदुक्तं न समीचीनम् । / अविचारितरमणीयमेतद् भवतो विचारणम् । यतो न सर्वेऽपि घटा जलाहरणे .Y उपयुज्यन्त एव, यथा गृहापवरकेऽनूर्ध्वं स्थापितो घटः । तथा, न हि सर्वेऽप्यग्नयो ) दाहपाकादिषूपयुक्ता दरीदृश्यन्ते, यथा भस्मच्छन्नोऽग्निः । लोकप्रसिद्धौ चैतौ घटाग्नी । अतो मङ्गलपदार्थज्ञानोपयोगादभिन्नस्तदुपयुक्तो जीव आगमतो भावमङ्गलं स्यादेव । नोआगमतस्तु भावमङ्गलं सुविशुद्धाः क्षायिकादयो भावाः । भाव एव मङ्गलमिति कृत्वा । उपलक्षणात् श्रुतज्ञानं (आगम) विना ज्ञानचतुष्टयं दर्शनं चारित्रं चेति त्रयोऽपि भावमङ्गलमेव । अत्रोभयत्राऽपि नोशब्दः सर्वनिषेधवाची । देशवाचिनं नोशब्दमाश्रित्य तु चैत्यवन्दनादौ नमस्कार-स्तोत्रादिषु नमस्कारज्ञानोपयोगोऽञ्जलिकरणादिक्रिया चेति द्वाभ्यामपि विमिश्रः परिणाम एव भावमङ्गलं नोआगमतः । अत्र हि नमस्कारादिज्ञानोपयोगरूप एवाऽऽगमोऽस्ति - इति नोशब्द र एकदेशवाची । अत्राऽऽह कश्चिन्ननु भाव एव विवक्षितार्थक्रियासाधकत्वाद् वस्तु । / भावार्थशून्यास्तु शेषा अवस्त्वेवेति तैर्न किमपि कार्यम् । अतोऽलं तेषां प्र्रूप्न्नेन्। मैंवं वादी भोः ! / यतः, किं भवता भावः सामान्येनैव वस्तुतया * स्वीक्रियते उत विशिष्टार्थक्रियासाधकत्वेन ? यदि सामान्येनैव, तदा सिद्ध्साध्य्ता। y यतो नामादयस्त्रयोऽपि वस्तुनः पर्यायत्वाद् भावा एव । यथाऽविशिष्टमिन्द्र इत्युच्चरिते . नामादयश्चत्वारोऽपि प्रतीयन्ते, तथाहि - किमस्य नामेन्द्रो विवक्षितः स्थापनेन्द्रो । द्रव्येन्द्रो भावेन्द्रो वा ? एवं चैते चत्वारोऽपि सामान्यत इन्द्राख्यवस्तुतः पर्याया 25 Page #37 -------------------------------------------------------------------------- ________________ एवेति नामादयस्त्रयोऽपि भावविशेषा एव । अतो भावस्य वस्तुत्वसाधनं भवतः सिद्धसाधनमेव । ___यदि विशिष्टार्थक्रियासाधकत्वेन भावो वस्तु-इति भवतां मतं तदाऽपि नाऽस्माकं काऽपि क्षतिः । यतो यदि भावेन्द्रादिरूपो भाव एवाऽर्थक्रियासाधकस्तदा नामेन्द्रादिपर्याया अपि तत्साधका एव । द्रव्यत्वेन सर्वेषामपि पर्यायाणां परस्परमभिन्नत्वात् । एवं च चत्वारोऽपि नामादयो वस्त्वेव । अथवा नाम स्थापना द्रव्यं चेति त्रयोऽपि भावस्य कारणत्वाद भावस्यैवाऽङ्गभूता भाववद् वस्त्वेव । अथवा सामान्यतस्तु प्रत्येकं वस्तुनि चतुर्णामपि समकालं विद्यमानत्वाच्चत्वारोऽपि वस्त्वेव । यथा- वस्तुनो यदाभिधानं तन्नाम, तस्याऽऽकारस्तु V स्थापना, तत्कारणं च द्रव्यं, कार्यतापन्नं च तदेव भावः । अतो भाव एव वस्तु, नामादयस्त्रयस्तु भावार्थशून्या एवेति भवत्कथनं नैव युक्तम् । अत्र च मङ्गलवादे नयानाश्रित्य बहु वक्तव्यं, परं विस्तरभयान्नोच्यते iti। kakkoregaonkakkar 26 Page #38 -------------------------------------------------------------------------- ________________ (चिन्तनधारा) (आस्वाद: मुनिरत्नकीर्तिविजयः लोके लोका भिन्नभिन्नस्वरूपा भिन्नभिन्नैः कर्मभिर्मर्मभिद्भिः । . रम्यारम्यैश्चेष्टितैः कस्य कस्य तद्विद्वद्भिस्तुष्यते रुष्यते वा ॥ (शान्तसुधारसः 16/2) नानाविधाभिश्चेष्टाभिः सम्भृतोऽयं संसारः । न नित्यमेवाऽपि तु प्रतिक्षणं किञ्चिद् घटते प्रवर्तते च । तच्च सम्यगपि स्यादसम्यगपि स्यात्, रुचिकरमपि स्यादरुचिकरमपि वा । यावन्तो जीवास्तावन्तः स्वभावा यावन्तः स्वभावास्तावत्यः प्रवृत्तयो यावत्यश्च प्रवृत्तयस्तावत्तत्र वैविध्यं परिदृश्यते । ___ एतां स्थिति मनसिकृत्यैवाऽस्मिन् श्लोके माध्यस्थ्यमुपदिष्टमस्ति, यद् - सपा Ka 'अस्मिन् लोके भिन्नभिन्नस्वरूपा लोका निवसन्ति । तेषां स्वरूपस्य भिन्नत्वे । हेतुरस्ति कर्म । तेनैव च हेतुना तेषां चेष्टितमपि नानाविधं रम्यारम्यं च प्रवर्तते - एतज्जानन्तो विद्वांसः कस्य कस्य कां कां च चेष्टामधिकृत्य रोषं वा तोषं पर TO वाऽवलम्बेयुः ? अर्थात् कर्मवैचित्र्यं जानद्भिविद्वद्भिर्नैवाऽवलम्बनीयो रोषो वा Wi तोषो वा, किन्तु माध्यस्थ्यमेवाऽवलम्बनीयं तैः' इति । वस्तुतः स एव विद्वान् यो विना प्रयोजनं कुत्रचिदपि कस्यचिद् यत्किमपि । चेष्टितं दृष्ट्वा श्रुत्वा वा तद्गतां स्वकीयां रुचिमरुचिं वा रोषं वा तोषं वाऽभिव्यक्तुं न समुत्सहेत, गम्भीरो निर्लेपो मध्यस्थो वा स्थातुं प्रभवेच्च । यो नामैतादृशं पर माध्यस्थ्यमवलम्बितुं न शक्तः स कदाचित् पठितः स्यादपि न किन्तु विद्वान् पण्डितो वा । ज्ञानं यदा धैर्ये सत्त्वे च पर्यवसितं भवति तदैवैतादृशं विद्वत्त्वं प्रकटीभवति । यथाऽन्नस्य पर्यवसानं न केवलं भक्षणेऽपि तु पाचने तथा ज्ञानस्य पर्यवसानमपि न केवलमवगमनेऽपि तु धैर्यसत्त्वादिगुणविकासेऽस्ति । धैर्यं सत्त्वमेव न च तस्य पाचनम् । माध्यस्थ्याय स्त्त्व्म्पेक्स्सित्म्। घटनाश्चेष्टा वा pravatya'nta एव, न ता रोद्धं शक्याः । नेत्रकर्णादीनामिन्द्रियाणां \ निमीलनमपि न शक्यं, न च तत्करणीयमपि, किन्तु मनोनिमीलनमेव तत्रोपायः । / मन:संयोगेनैव रोषतोषादिभावाः समुत्पद्यन्ते । सर्वमेतन्मनश्चाञ्चल्यपरिणामः । चाञ्चल्यं मनसः स्वभावो धैर्यं सत्त्वं चाऽऽत्मनः स्वभावः । आत्मनः स्वभावो । 27 Page #39 -------------------------------------------------------------------------- ________________ यदा जागृतो भवति तदा मनसः स्वभावश्चाञ्चल्यं तु सहजमेव विलीनं भवति । कर्मवैचित्र्यचिन्तनं ह्यत्राऽऽत्मस्वभावजागरणोपायत्वेन दर्शितमस्ति । तेनैव च माध्यस्थ्यं प्रादुर्भवति चित्ते । रोषो वा तोषो वाऽस्माकमभिप्रायोऽस्ति । स च परिवर्तनशीलः । 'कदाचित् कुत्रचिद् वयं तुष्टा अप्यन्यदा तत्रैव रुष्टा अपि भवाम एव । न हि सुखं विद्यते एतादृशे चाञ्चल्ये । सुखं तु सत्त्वे प्रतिष्ठितमस्ति । रोष-तोषादिभावानां वशवर्तित्वेन वयं स्वाधीनं चिरस्थायिनमपि सुखं, नाशयामः । नानाविधाः प्रवाहा भवन्ति जलधिनद्यादीनाम् । किन्तु यस्तितीर्षुः स न सर्वदा प्रवाहानुरूपं तरति किन्तु स्वाभिप्रेतदिश्येव तरति । जलस्य प्रवाहः परिवर्ततेऽपि न किन्तु तितीर्षोर्दिक् । एवं संसारोऽपि भिन्नभिन्नलोकानां भिन्नभिन्नचेष्टितप्रवाहैः सम्भृतोऽस्ति । यो नाम स्वाभिप्रेतलक्ष्यं परित्यज्याऽत्र तत्र सर्वत्राऽवधानं दद्यात् स कथं नाम सुखं प्राप्नुयात् ? अत्र तु स्वसम्बद्धविषयेऽपि माध्यस्थ्यावलम्बनमपेक्षितं तत्र परसम्बद्धेऽपि विषये यदि वयं माध्यस्थमवलम्बितुं न शक्नुयाम तदा स्वसम्बद्धविषयस्य तु का वार्ता ? स्वप्नेन्द्रजालादिषु यद्वदासइ रोषश्च तोषश्च मुधा पदार्थैः । तथा भवेऽस्मिन् विषयैः समस्तै- रेवं विभाव्याऽऽत्मलयेऽवधेहि ॥ 27 ॥ (अध्यात्मकल्पद्रुमे प्रथमे समताधिकारे) अतं आत्मलये एव प्रवर्तितव्यम् । अन्यत्राऽप्युक्तम् 'स्वानन्दे रमते बुध:' इति । माध्यस्थ्यमेव वस्तुतः स्वानन्दः । प्रथमं तावत् स्वेनाऽसम्बद्धे विषये माध्यस्थ्यमभ्यसनीयम् । पश्चादेव स्वसम्बद्धे विषये तत् प्रादुर्भवति स्थिरीभवति च । तदेव चाऽत्र सुखम् । किन्तूपायस्त्वेक एव - कर्मवैचित्र्यचिन्तनम् । तेनैवैतच्छक्यम् । विद्वानेवैतत्कर्तुं शक्नोति । स तु सर्वं पश्यति किन्तु निर्लेपं पश्यति । निर्लेपं नाम न मूढतामुपसृत्याऽपि तु विवेकमवलम्ब्य पश्यति । चिन्तनं विचारो वोभयमपि मूढतां विवेकं च जनयति । चिन्तनेन ये रोषतोषादिभावा जायन्ते सा मूढता यच्च माध्यस्थ्यं जायते स विवेक: / अतश्चिन्तनं विचारो वाऽस्मान् कुत्र नयतीत्यत्र जागरूकेन भवितव्यम् । 'माध्यस्थ्यं विवेक एव वाऽवलम्बनीयः । न कस्यचित् चेष्टिते किञ्चिन्मात्रमपि परिवर्तनं शक्यम् । 28 Page #40 -------------------------------------------------------------------------- ________________ न बहुशश्चित्ते प्रश्नः समुदेति यदेतादृशो बुधरूपेण विद्वद्रूपेण च ख्यातोऽपि जनः सम्माननीयोऽपि जनोऽयं किमर्थमेवमेवाऽऽचरति ?' एवं च शनैः शनैर्द्वषो । दुर्भावो वा तं प्रति समुद्भवति चित्ते । स च गच्छता कालेन 'hIno'ya'mitirUpeNa मनसि प्रतिष्ठितो भवति । किन्तु नाऽयं योग्यः पन्थाः । कलिकालसर्वज्ञ- पर 'श्रीहेमचन्द्रसूरीश्वराणां शिष्येण श्रीरामचन्द्रसूरीश्वरेण निर्मिते नलविलासनाटके , निरूपणमेकमस्ति । नलः स्वकीयां द्यूतासक्ति रोद्धमसमर्थो वृद्धजनैर्वारितोऽपि कूबरेण सह दीव्यति । देववशाच्चाऽजय्योऽपि नलः स्वकीयं सर्वस्वं हारयति । " तदा तस्य वयस्योऽत्यन्तं खिन्नो दुःखितश्च भवति । 'किमनेनाऽऽचरितम् ?' - इति खिन्नोऽपि स यच्चिन्तयति तदद्भुतमादरणीयं च - "किं नु पुरोहितप्रभृतिपौरलोकः शोकाकुलो द्यूतकर्मनिवारणाय प्रवृत्तः सकलराज्यदमयन्तीपणेन दीव्यता देवेन समवधीरितस्तदपि न सतां चेतश्चमत्कारकारि । यतः तावन्मतिः स्फुरति नीतिपथाध्वनीना तावत् परोक्तमपि पथ्यतया विभाति । यावत् पुराकृतकर्म न सर्वपर्व प्रत्यूहकारि परिपाकमुपैति जन्तोः । / " सर्वथा विधिरेवाऽत्र कर्मण्यलङ्कर्मीणतामगतम् । खलु कृत्वाऽतीतशोचनम्" / इति ? अद्भुतं माध्यस्थ्यं निरूपयत्येष श्लोकः । अपि च 'येन जनेन यथा । भवितव्यं, तद् भवता दुर्वारं रे' - इत्यपि किं न सत्यम् ? अथवा सत्यं त्वेतदेव नाऽन्यद् । अत्र प्रश्नमुद्भाव्य माध्यस्थ्यमुपदिष्टमस्ति यद् - यदि सुखमभिलषितं की स्यात्तदा मध्यस्थेनैव भवितव्यम् । एषैव सुखोपायोऽस्मिन् संसारे, नाऽन्यः । यतो मनसि समुद्गता रागद्वेषादिभावा यदा कार्यरता भवन्ति तदैव गृहक्लेशाः पर सामाजिकसङ्कलेशाश्च समुद्भवन्ति । तत एव च युद्धमातङ्कवादोऽपि च प्रवर्तते । / अतो बहु विचारणीयमेतद् । यः कर्मणः सत्यं जानाति सम्यक्तया च विचारयति AS तस्य स्थिरमनसो मध्यस्थस्य च जनस्य चित्ते कथं नाम क्लेशः samudbhavet ? Hel uktamapi __ "निष्फलया कि परजनतप्त्या, कुरुषे निजसुखलोपं रे ?" अङ्गीकरणीयमेतदस्माभिः सुखेप्सुभिर्यथाशीघ्रं येन सर्वेऽपि सुखिनः स्याम्। 29 Page #41 -------------------------------------------------------------------------- ________________ 6 साक्षात आस्वादः मुनिकल्याणकीर्तिविजयः जैनदर्शनं स्याद्वादमूलकमस्ति । स्याद्वादो नामाऽनेकान्तवादः सापेक्षतेति । 6. यावत् । यथा कश्चित् पुरुषो नं कदाचिन्निरपेक्षतयैकान्तेन वा किञ्चिद् भवितुमर्हति । 23 स कस्यचित् पुत्रः, कस्यचिद् भ्राता, कस्यचित् पिता, कस्यचिन्मातुलः पितृव्यो 20 5 वा स्यात् तथा पतिर्बन्धुः श्यालो भागिनेयो वाऽपि स्यात् । एकान्तेन तस्मिन् 50 पुत्रत्वं, पितृत्वं, भ्रातृत्वं वा स्थापयितुं नैव शक्यम् । एषैव सापेक्षता । व्यतीतेषु । 96 शतकेषु दार्शनिकपरिप्रेक्ष्ये पुरस्कृत एष सिद्धान्तः कैश्चित् कदाचित् स्वीकृतः 27 कैश्चिच्च तिरस्कृतोऽपि । किन्तु यदाऽस्मिन् शतके एष एव सापेक्षतासिद्धान्तः । KE (Relativity) वैज्ञानिकपरिप्रेक्ष्ये महावैज्ञानिकेन AlbarTa AinsTAin-वर्येण 6. प्रस्थापितस्तदा सर्वैरपि स निर्विरोधं स्वीकृतः । यद्यपि साम्प्रतं बहवः सिद्धान्ता बहुभिर्नूतनैवैज्ञानिकैः परिष्कृताः पुरस्कृताश्चाऽपि तथाऽपि सापेक्षतासिद्धान्तस्तु 5 सर्वेषामपि मान्य एव । अथ कोऽयं सापेक्षता सिद्धान्तः ? इति प्रश्नस्योत्तरम् आइन्स्टाइन्महोदयस्य : 6. शब्दैरेव सम्बुध्यामहे । 86 "कदाचित् केनचिन्मित्रेण सापेक्षतासिद्धान्तं saralatayA'vabodhayitu6.7 मुक्तोऽहम् । तदा मया तस्मै एकः प्रसङ्गः कथितः - अ एकदाऽहमेकेनाऽन्धमित्रेण सह पर्यटन्नाऽऽसम् । विविधवार्तालापमग्न9 योरावयोरकस्मादेवाऽहं शीतलदुग्धपानेच्छां प्रकटितवान् । एतच्छ्रुत्वा मम सुहृद : 86 किञ्चिदिव विचार्य पृष्टवान् mAm24 दुग्धम् ? पानं तु मयाऽवबुद्धं किन्तु किमिदं दुग्धं नाम ? मयोक्तम् - 50 अहो ! तत्तु एकं श्वेतं द्रवद्रव्यम् । द्रव इति त्ववबुद्धं, किन्तु किमिदं श्वेतं नाम ? - स पृष्टवान् । 6. मयोक्तं - हंसस्य पक्षयोर्वर्णः श्वेत इति कथ्यते ननु ! & पक्षौ त्वहं जानामि परं कोऽयं हंसो नाम ? - स पृष्टवान् । मयोक्तं - हंसस्तु वक्रग्रीवः पक्षी समस्ति खलु ! / 30 Page #42 -------------------------------------------------------------------------- ________________ ग्रीवा नामाऽवगता मया परन्तु किमियं वक्रा नाम ? - स पृस्स्त्त्वान्। 16 अस्योत्तरत्वेनाऽहं तस्य हस्तं गृहीत्वा प्रथमं प्रसारितवान् तदनु च कूर्परदेशे र आकुञ्चितवान् । ततश्च वकं नाम किमिति तं बोधितवान् । यदा स सम्यगवबुद्धवांस्तदा सहसोक्तवान्-अहो ! इदानीं भवता दुग्धेति10 नाम्ना किं विवक्षितमिति ज्ञातं मया । ' 1 इयमेव सापेक्षता यदुत प्रत्येकं वस्तु अन्यानपेक्षं न वर्तेत । तदेनं सापेक्षता सिद्धान्तमनेकान्तसिद्धान्तं वा न कोऽपि प्रतिक्षेतुमर्हति । सर्वैरपि यथाकथञ्चनाऽपि 6. स सिद्धान्तः स्वीकर्तव्य एव । यदाहुः कलिकालसर्वज्ञाः श्रीहेमचन्द्राचार्याः 11 वीतरागस्तवेऽष्टमप्रकाशे द्वयं विरुद्धं नैकत्राऽसत्, प्रमाणप्रसिद्धितः । विरुद्धवर्णयोगो हि दृष्टो मेचकवस्तुषु । / 7 / / विज्ञानस्यैकमाकारं नानाकारकरम्बितम् । इच्छंस्ताथागतः प्राज्ञो नाऽनेकान्तं प्रतिक्षिपेत् ॥ 8 ॥ चित्रमेकमनेकं च रूपं प्रामाणिकं वदन । यौगो वैशेषिको वाऽपि नाऽनेकान्तं प्रतिक्षिपेत् । / 9 / / इच्छन् प्रधानं सत्त्वाद्यैविरुद्धैर्गुम्फितं गुणैः । साङ्ख्यः सङ्ख्यावतां मुख्यो नाऽनेकान्तं प्रतिक्षिपेत् ॥ 10 ॥ एषोऽनेकान्तवादः सापेक्षतावादो वा सदाऽस्माकं व्यवहारपथेऽवतीर्याऽस्मान 1. साम्यपथेऽवतारयतु । 31 Page #43 -------------------------------------------------------------------------- ________________ पत्रमा मुनिधर्मकीर्तिविजयः नमो नमः श्रीगुरुनेमिसूरये ॥ आत्मीयबन्धो ! चेतन ! __धर्मलाभोऽस्तु । वयं सर्वे कुशलास्स्मः । तव कुशलं कामये । "मम पुत्रस्स्वच्छन्दी व्यसनी दुराचारी च जातः, उन्मार्गं गतवान्, पुत्री 9KB cetastato'TatI"ti कथनं बहूनां मातापितॄणां मुखेभ्यः श्रुतं तथेदानीं श्रूयते चाऽपि । 48 र समाजस्य वर्तमानां परिस्थितिं दृष्ट्वा तत्कथनं सत्यमपि प्रतिभाति, किन्तु यदैतस्मिन् ट विषये गम्भीरतया चिन्तनं क्रियते, बालकानां प्रतिभावाः श्रूयन्ते तदा ज्ञायतेऽत्र 26 दोषी कः, बालकाः कथमुन्मार्गं गच्छन्ति, ते स्वच्छन्दाचारिणः कथं भवन्ति, कथं 96 OM ते पितृभ्यां दूरं वसन्ति, किमर्थं संस्कारशून्या: परिदृश्यन्ते, इति । बन्धो ! यथाऽक्षरशून्ये कागदेऽभिलाषानुरूपं यत्किमपि लेखितुं चित्रयितुं . 26 वा शक्यमस्ति, तथैव बालकविषयेऽपि ज्ञेयम् । बालकस्य चित्तमतीव निर्मलं Ce कोमलं च भवति, ततो यत्किमपि पश्यति तद् गृह्णाति, पश्चाच्च तदनुरूपं वर्तते । 8 बाल्यकाले तन्मनसि ये संस्कारा अङ्किता भवन्ति ते जीवनपर्यन्तं तिष्ठन्ति । अतो 98 बाल्यवयसि तस्य संस्कारसेचकैयेष्ठजनैर्यथा संस्कारसेचनं क्रियते तथैव तस्य । बालकस्य जीवनमपि सुन्दरमसुन्दरं वा भवति । यदि शुभसंस्काराणां सेचनं कृतं " स्यात्तहि स बालकः संस्कारी सरलश्च भवति, अन्यथोद्धत उन्मत्तश्च भवति ततो यदि बालक उद्धतो भवेत्तर्हि तत्र बालकस्य यावानपराधोऽस्ति ततोऽप्यधिकतरोऽपराधस्तस्य संस्कारसेचकानां ज्येष्ठजनानामस्ति । अत्र जगति 'पितरौ गुरुजनाश्च X8 संस्कारसेचका' इति मन्यते । किन्त्वत्र विकटः प्रश्न एष एवाऽस्ति यद 'वर्तमानकालीनाः पितरौ गुरुजनाश्च तत्तत्पदस्य कृते योग्या न वेऽति । इदानीं ? वयस्के जाते सति विवाह-पुत्रप्राप्ति-इत्येतावन्मात्रेण तौ पितरौ कथ्येते, एवं 88 किञ्चित्पठितं, कश्चिदुपाधिः प्राप्त इत्येतावन्मात्रेण गुरुत्वेन ख्यातिमान् भवति, OM किन्त्वयैतैः पूज्यजनैर्बालकेन सह यादृशो व्यवहारो विधीयते तज्ज्ञात्वा श्रुत्वा च , मन्येऽहमेतन्नोचितमस्ति । एतद्विषये चिन्तने क्रियमाणे सति बालको यदुद्धतस्स्वच्छन्दी च भवति तत्र मुख्यतः त्रीणि कारणानि ज्ञायन्ते । 1- एतैः ? 32 Page #44 -------------------------------------------------------------------------- ________________ पूज्यजनैविशेषतोऽनुशासनाग्रह आसेव्यते । 2- ते पूज्यजना बालकस्य zaktitoTO 'धिकमपेक्षन्ते, तदपेक्षाभङ्गे बालकस्योपेक्षा तिरस्कारो वा क्रियते तैः । 3- एतेषां 6 98 पूज्यजनानामनुचितवर्तनम् । बन्धो ! यस्य कस्यचिदपि जनस्य विकासेऽनुशासनमावश्यकमस्ति, किन्तु 26 तत्राऽपि विवेकोऽत्यावश्यकोऽस्ति । यथाऽधिकमौषधासेवनं हानिकारकं भवति 8 तथैव विशेषोऽनुशासनाग्रहोऽपि बालकस्य विकासेऽवरोधको हानिरूपश्च भवति । 9 26 अतोऽवसरानुरूपं विवेकपूतमनुशासनमेवाऽत्र प्रशंसनीयमादरणीयं चाऽस्ति । तदनुशासनं त्रिधा भवतिप्रेम्णाऽनुशासनं प्रलोभनं दत्त्वाऽनुशासनं bhayamutpAdya'nuzAsanaM चेति । प्रेम्णाऽनुशासनम् - प्रवृत्तौ वार्तालापे चेति सर्वव्यवहारेषु वात्सल्यस्य 2 प्रेम्णश्च प्राधान्यं भवेत् । यदि कदाचित् स्खलना स्यात्तदा प्रेम्णा बोधनं भवेत् । एवंकरणेन लाभो हानिर्वा स्यात्, इत्यादिमृदुवाक्यैः प्रेर्यते । यथापुत्र ! अध्ययनं विना सर्वमपि निरर्थकमस्ति, अतोऽस्मिन् काले पठनमत्यावश्यकमस्ति । प्रलोभनं दत्त्वाऽनुशासनम् - यदि त्वं परीक्षायामुत्तीर्णो स्यास्तदा तुभ्यं ? द्विचक्रिकां दास्यामि प्रवासं नेष्यामि चेति प्रलोभनं दत्त्वाऽनुशासनं करोति । bhayamutpAdya'nuzAsanam - यद्येवं न करिष्यसि न वदिष्यसि च तर्हि वेतनं .. न दास्यामि, एतत्स्थानाद् निष्कासयिष्यामि चेति भयद्वारेणाऽनुशासनं क्रोति॥ ___एतेषु त्रिविधेष्वनुशासनेष्वपि प्रतिनियतनियमानां नीतेश्च पालनमस्त्येव, SX किन्तु प्रेम्णाऽनुशासने सहजताऽस्ति, अन्यत्र कृत्रिमताऽस्ति । ततः प्रेम्णाऽनुशासनेन बालकस्स्वयं विवेकी स्वकर्तव्यं प्रति जागृतश्च भवति । एतादृशो बालको जीवने आपतितायां विषमपरिस्थितावपि न कदाचिदपि व्याकुलोऽस्वस्थश्च भवति, न च काठिन्यमनुभवति । एतादृशो जनः किञ्चित्कर्तुं प्रवृत्तस्स्यात्तदा सर्वाणि कार्याणि स्वत एव भवन्ति, अर्थात् सर्वं सन्मुखमेवाऽऽगच्छति । प्रेम्णाऽनुशासनेन लब्धो बोधो यावज्जीवनं तिष्ठति, किन्तु द्वाभ्यामवशिष्टानुशासनाभ्यां प्राप्तो बोधोऽल्पकालमेव Xs तिष्ठति, तत्पश्चादनुशासनशून्यो जीवो निर्मर्यादो विवेकविहीनश्च भवति, स च न केवलं स्वकीयगृहस्य कृते, अपि तु समाजस्य कृते भाररूपो हानिकारकश्च भवति । 926 अतीव दमनस्य प्रतिक्रिया तीव्रा भवति । अत एव प्रेम्णाऽनुशासनमेवाऽऽदरणीयं 6 33 Page #45 -------------------------------------------------------------------------- ________________ NOI प्रशंसनीयं चाऽस्ति । अन्ये द्वे त्वनन्यगतिकतयैवाऽवलम्बनीये स्तः, किन्त्वद्य ते 10 OM द्वे एव सर्वत्र प्रवर्तमाने स्तः । तत एवाऽद्य बालक उन्मार्गगामी भ्व्ति। 96 किं नामाऽनुशासनम् ? अनुशासनं नाम नियन्त्रणं निरीक्षणं च, न तु ME बन्धनं कदाग्रहो हठाग्रहो जाड्यं च । साम्प्रतं तु बन्धनं जाड्यं चैवाऽनुशासनमिति 26 8) प्रतिभाति । ततोऽद्याऽनुशासनस्य व्याजेन सर्वैः पूज्यजनैर्बालकस्योपरि नैके प्रतिबन्धाः 7) 6 प्रस्थाप्यन्ते - "पितुराज्ञां विना केनाऽपि सह वार्तालापो न करणीयः, अन्यस्य गृहं 9 26 न गन्तव्यं, न च कोऽप्यन्यो गृहमागन्तुं शक्तः । यत्किमपि करणीयं कथनीयं च OM तत्सर्वं पित्रे निवेदयित्वा पश्चादेव करणीयं कथनीयं च । न किमपि वस्तु ग्रहीतुं 48 दातुं वा शक्तः, न च पुस्तकमपि पठितुं क्रेतुं वा शक्तः । पित्रा निर्णीतायां शालायां, PAK 2 प्रशिक्षणवर्गे (Tution Classes) caiva पठनीयं, तेन निर्णीताध्ययनशाखैव षे O (Faculty) ग्रहणीया । व्यवसायोऽपि तेन निश्चित एव करणीयः । तेन निर्णीतेनैव 8 यूना युवत्या च सह विवाहोऽपि करणीयः । वसनान्यपि तेनाऽऽनीतान्येव 98 1 परिधारणीयानि । तेन यत्कथितं तथैव करणीयं, तथैव भक्षणीयं, तथैव वसनीयं 7 ट) चाऽपि, इति प्रतिबन्धाः क्रियन्ते । यदि कदाचित् किञ्चिदपि कार्यार्थं बहिर्गतस्य ? 6 बालकस्याऽऽगमने बहुः कालो व्यतीतः, पितुरभिलाषाया विरुद्धं कार्यं कृतं, 88 K केनाऽपि सह वार्तालापे प्रवृत्तो दृष्टस्तदा तैः पूज्यजनैः पृच्छाप्रतिपृच्छादिद्वारेणाऽनेके । प्रश्नाः पृच्छ्यन्ते, हन्त ! तत्पश्चात्सर्वा अपि चेष्टाः शङ्काकुशङ्कावितर्कादिद्वारेणैव 96 निरीक्ष्यन्ते, दुर्व्यवहारश्चाऽपि क्रियते तथा स्वकल्पितं तदेव सत्यमिति मनसि कृत्वा - पुनः पुनः बालकस्य तिरस्कारः क्रियते । आश्चर्यं त्वेतदेवाऽस्ति यदेतैः Ya पूज्यजनैर्बालकस्य चिन्ताऽभिलाषा दुःखमसमाहितत्वं व्याकुलता प्रश्ना 98 मनोगतभावाश्च न बुध्यन्ते, न कदाचिदपि तत्समाधातुं प्रयत्नोऽपि विधीयते, न च Xe OM प्रेम्णाऽऽश्वासनमपि दीयते । यदि कदाचित् स बालको यथार्थं वदेत्तर्हि 'त्वं 9 स्वरक्षणं करोषि, प्रत्युत्तरं ददासि, उद्धतोऽसि, वितर्कं च करोषि' इति पिता * वदति । यदि बालको न किमपि वदेत्तदा पिता कथयति- 'त्वच्चित्ते पापमस्ति, 26 OM गूढहृदयोऽसि, शठश्चाऽसि, अत एव न वदसि । एवं सर्वत्र बालक एवाऽपराधी OM PS दोषी चेति मन्यते । एवंरीत्या पित्रा बालकेन सहैतादृशः कठोरव्यवहारः क्रियते 26 येन स बालकस्सदा भीतिमनुभवन्नेव गृहं वसति, तिष्ठति, कार्यं करोति, वदति, 36 OM बहिर्गच्छति च । एतादृश्यां स्थितौ बालकः किं कुर्यात् ? स न कथयितुं शक्तः, OM PM न च सोढुं शक्तः । एवं स निरन्तरमुद्वेगमनुभवन् मुह्यति, तच्चिन्तायामेव 30 34 Page #46 -------------------------------------------------------------------------- ________________ HOOL सर्वशक्तेर्व्ययो भवति, सर्वाऽपि शक्तिः कुण्ठिता भवति । द्वितीयस्य संस्कारसेचकस्य O) शिक्षकस्य विषयेऽप्येतत्सर्वं ज्ञ्येय्म्। अनुशासनस्य व्याजेन शिक्षकैरपि 9) 938 विद्यार्थिनामुपरि पूर्ववर्णिताः प्रतिबन्धाः प्रतिष्ठाप्यन्ते । अद्यैते संस्कारसेचका निर्दयतया 18 9 बालकानां विद्यार्थिनां चेच्छादिकान् घातयन्ति । ते संवेदनशून्या इव' आभाति । OM भ्रातः ! एवं सति बालकस्य विकासः कथं स्यात् ? यत्र बन्धनं तत्र OM 96 विकासोऽसंभव एव । अधिकं बन्धनं बालकमुन्मार्गमसत्यमार्गं च नयति । यतो 48 OM यदा पित्रा सर्वकार्येषु प्रतिबन्धः क्रियते तदा बालकः स्वेच्छापूर्त्यर्थमनन्य- 26 गतिकतयैकान्ते गत्वा तत्तत्कार्यं कुर्यात्, शनैः शनैः सर्वकार्येष्वसत्यमाचरेत्, अन्ते 7 4G स्वच्छन्दी भवेत्, तदा विकासः कथं भवेत् ? एकत्र स्थगितं जलं मलिनं दुर्गन्धि 2 च भवति । यदि तज्जलमेव प्रवाहितं भवति तर्हि रमणीयं कल्लोलमयं च भवति । 8) एवं वायुप्रकाशादिशून्यस्थाने स्थितायाः कलिकायाः का गतिस्स्यात् ? सैवोद्यानादिषु ) 946 मुक्तस्थानेषु तु विकसितं भवति, सर्वत्र सुगन्धितां मधुरतां च प्रसारयति, जनान् 28 1. स्वं प्रत्याकर्षति । एवं बालकायाऽपि विकासस्याऽवसरं ददातु, निर्बन्धतया कार्य TO) कर्तुं विहर्तुं चाऽवसरं ददातु, सोऽपि स्वबुद्ध्या कार्यनिर्णयं करोतु । वर्तमानकालीना 96 समस्यैषैवाऽस्ति यत्ते ज्येष्ठजनाः 'बालकः किमपि न जानाति, न च किमपि कर्तुं 86 - समर्थ' इति मन्यन्ते । बालकस्य शक्तौ विश्वास एव नास्ति । अतस्ते "एवं करणीयं, ON PO एवं न करणीयं वदनीयं वेऽति निरन्तरं सूचनानां वृष्टिं कुर्वन्ति । यदि स्खलना 98 स्यात्तओण्पशब्दानामपि वृष्टिं कुर्वन्ति, किन्तु तन्नोचितम् । यदि स्खलना स्यात्तदा sxe OM प्रेम्णा बोधयित्वा पुनःकरणार्थं प्रोत्साहनं ददातु, किन्तु 'त्वं मूर्योऽसि, मूढोऽसि, % जना मुग्धं त्वां वञ्चयन्ति चेति मर्मवचनैर्बालकस्योत्साहं माऽपहरतु । यद्येकदा Sxe तच्चित्ते भीतिस्सञ्जायेत तर्हि स कदाऽपि जीवने पुनः तत्करणार्थमुत्साहितो न OM भवेत्, तस्य धैर्यमेव नष्टं भवेत्, पुत्रो हताशो भवेत्, निषेधात्मकदृष्टिना बद्धो का " भवेच्च । भ्रातः ! यः कार्यं करोति तस्यैव स्खलना भवति, नाऽन्यस्य । एकदा > स्खलना स्यात्तर्हि पुनः संमार्जनं भवेत् । एवं पुनः पुनः करणे स दक्षो भविष्यति, OM किन्तु यदि मुहुर्मुहुः सूचना दीयेत तर्हि तस्य दृष्टेर्विचारधाराया निर्णयशक्तेविवेकस्य 25 च विकासः कथं स्यात् ? किञ्च-ज्येष्ठजनास्स्वकीयबालकस्य सामर्थ्य मनुचिन्त्य तत्तत्कार्यं SX 7 कारयेयुस्तर्हि तस्य विकासोऽतीव सुन्दरो दृढश्च स्यात्, किन्त्वद्य jyeSThajanAssvaP बालकस्य शक्तिमविचिन्त्याऽन्यबालकेन सह निरन्तरं तुलनां कृत्वा 35 Page #47 -------------------------------------------------------------------------- ________________ RO शक्तितोऽधिकमपेक्षन्ते, तद्भङ्गे तिरस्कारं कुर्वन्ति । सर्वेष्वपि कार्येष्वन्येन बालकेन 8) सह तुलनां विधाय स्वबालकायोपालम्भदानं, कोपकरणं, तिरस्करणं च-'स्वहस्तेनैव ) 9 बालकस्य शिरच्छेदम्' इति ज्ञेयम् । यतो निरन्तरं बालक उपेक्ष्यते तदा र तन्मनस्तीव्राघातमनुभवेत्, पितरौ प्रत्यरुचिः प्रादुर्भवेत् तथा पित्रेऽहं न रोचे, इति । TOS दुर्भावस्सञ्जायेत । 'एवमहं किमपि न जानामि, न किमपि कर्तुं समर्थश्चेऽति 100 9 लघुताग्रन्थिनाऽपि बद्धो भवति । एषा ग्रन्थिर्बालकं हतवीर्यं हताशं च करोति,स्म त्रोटयति स्म च । शालायामप्येवमेव करोति स्म सा । ततः सर्वेऽपि प्रातिवेश्मिका 6 शिक्षकाश्च त्रस्ता अभूवन् । तथाऽपि तस्या जननी न किमपि तस्यै अकथयद । TV अक्रुध्यच्च । एवं न करणीयं, एवं न वदेयमित्थं बहिर्न गमनीयमित्युक्तवती न । > त्वमुद्धताऽसि, तव कारणतोऽन्ये जना मह्यं कुध्यन्ति, इत्युपालम्भो न दत्तो न वा 946 तिरस्कतोपेक्षिता । न च कदाऽपि प्रातिवेश्मिकानां बालकैस्सह तुलना कता, केवलं 7 ंअ प्रेम्णैव बोधिता तया । एवं जनन्या तस्या अतीव धैर्येण पालनं कृतं, संस्कारारोपणं अरे कृतं च । तत एव बाल्यकाले उन्मत्तोद्धता चाऽपि बालिका यौवने जापानदेशस्य संस्कारी कन्या जाता, सर्वेषु लोकप्रियाऽपि जाता, अहो ! तन्नाम्ना पुस्तकमपि " प्रसिद्धमभूत् । अवश्यमेतत् पुस्तकं पठनीयं त्वया । एतेन ज्ञायते बालकस्य 36 विकास: प्रेम्णा धैर्येणैव च शक्योऽस्ति । O अथेदानीं पितृभ्यां पुत्रेण सह यथा व्यवहारः क्रियते तन्निरीक्ष्य "यथा 0 P) विशिष्टपदनियुक्तेः पूर्वं प्रतिनियतशिक्षा दीयते तथैव विवाहसंस्कारस्य पूर्वं पुत्रस्य क 38 पालनं कथं करणीयमिति शिक्षा प्रतिव्यक्त्यवश्यं देये' त्याभाति । "प्रसिद्धशालायां Xe प्रशिक्षणवर्गे चाऽनुदानं दत्त्वाऽपि प्रवेशनम्, श्रेष्ठशिक्षकस्य सकाशादध्यापनम्, Pay यातायाता) यानव्यवस्था, अभीप्सितवस्तूनामानयनम्, अमूल्यानां वस्त्राणामद्यतन 36 Page #48 -------------------------------------------------------------------------- ________________ RO साधनानां च प्रदानम्, परीक्षाकाले पुत्रेण सह शालायां गमनम्, उपभोगार्थं वित्तदानं 8) चैऽवंरीत्या यो जनकः पुत्रेण सह व्यवहरति स श्रेष्ठः पितेति मन्यतेऽस्माभिः । स ) 8 पिताऽप्येवमेव मन्यते यदहं यथा पुत्रस्य पालनं करोमि तथा न कोऽप्यन्यः करोति, 8A किन्त्वेतत् सर्वथाऽनुचितमस्ति । वस्तुतस्स एव पिता यो वात्सल्यभावेन मृदुतया र Pal प्रेम्णा च पुत्रेण सह व्यवहरति । पुत्रस्य दुःखमसमाहितत्वं प्रश्नमभिलाषां च BE ज्ञात्वाऽवसरानुरूपं वर्तते, तच्च समाधातुं प्रयतते, तथा प्रेम्णाऽऽश्वासनं ददाति । 36 'पुत्र ! किं करोषि ? किं पठितम् ? किमप्यावश्यकमस्ति? इति प्रेम्णा पुत्रं Pal पृच्छति । प्रतिदिनं सायंकाले रात्रौ वा सर्वान् गृहजनानेकत्र कृत्वा नीतेस्सदाचारस्य ) चर्चा करोति । यैस्सद्गुणानां वृद्धिदुर्गुणानां च हानिस्स्यात्, तथा कर्तव्यस्य बोधो SXE 9 भवेत् तादृशान् प्रसङ्गान् वर्णयति । हन्त ! समाजस्याऽत्यन्तदयनीया स्थितिरस्ति Ya यद्, बालकस्याऽपि कृते पित्रोस्समीपे समयो नास्ति । पिता व्यवसाये सामाजिककार्ये अरे व्यवहारे च नितरां विलग्नोऽस्ति । माताऽपि 'किट्टी पार्टी' त्यादिकार्यक्रमेष्वेव से O विलग्नाऽस्ति, कर्मकर्येव गृहरक्षणं पाचनं च करोति । एवं पितरौ स्वकार्याद निवृत्तौ एव न भवतः । तयोः कृते गृहं तु विश्रामस्थानमिव, गृहजनास्तु पथिका 26 इव, वाणिज्यं चैव सर्वस्वं स्यादिति प्रतिभाति । मया बहवो जनका दृष्टाः, येषां 36 OM समीपे विंशतिदिनपर्यन्तं स्वपुत्रस्य मुखं द्रष्टुं वार्तालापं कर्तुं चाऽपि समयो नास्ति । PCS अहो ! तेषां निःस्पृहता निर्ममत्वं च । अद्य केचित् क्रूरा जनकाः (?) स्वपुत्रान् 0 6 'माउन्ट आबु, पञ्चगीनी' इत्यादिस्थलेषु पठनाय प्रेषयन्ति । तत्र षण्मासपर्यन्तं 6 OM पुत्रः पितृभ्यां सह वार्तालापं कर्तुं मेलितुं च न शक्नोति । तत्स्थानाद् बहिरेव न ) 28 गन्तुं शक्नोति । एवं सति पुत्रस्य चित्ते पितरौ प्रति स्नेहमादरं प्रेम च कथं वर्द्धत 9 26? संस्कारसेचनं कथं भवेत् ? प्रेम करुणा वात्सल्यं चेत्येतान्येवाऽस्माकमार्याणां 15s @ मूलमस्ति । यदि तेभ्य एव पुत्रा वञ्चितास्स्युस्तर्हि तेषामाध्यात्मिकविकासः कथं BX भवेत् ? 6 बन्धो ! अस्मिन् जगति सूक्ष्मादपि सूक्ष्मः प्राण्यपि प्रेम वात्सल्यं च 6 OM वाञ्छति; तयते बालकाः कथं नाऽभिलषेयुः ? तेषां कृते पित्रोः प्रेम वात्सल्यं 7 च विना सर्वमपि तुच्छमस्ति, तद् विना ते क्षणमपि जीवितुं न शक्ताः । तथाऽपि 26 यदि गृहजनेभ्य एव प्रेम न लभेत तदा ते पुत्राः प्रेमाऽवाप्तुं बहिर्गच्छन्ति । प्रेम OM वात्सल्यं चाऽभिलषन्तस्तेऽन्यत्र मायाजाले बद्धा भवन्ति, अन्ते उन्मार्गं गच्छन्ति, OM PAG अत्र दोषः कस्य ? यदि धनेनैव बालकानां पालनमपि शक्यं तह्मनाथाश्रमे गृहे " 37 Page #49 -------------------------------------------------------------------------- ________________ MOON च को भेदः ? अद्य बहुष्वपि कुटुम्बेषु प्रायो धनेनैव सर्वोऽपि व्यवहारः प्रचलति, AY K) तत एव सर्वत्राऽशान्तिरुद्वेगः क्लेशश्च प्रवर्तते । 98 किञ्च-पठनेन, पाठनेन, कथनेनोपदेशेन वा यन्न शक्यं तदाचरणेन भवति । 26 जना अनुकरणशीलास्सन्ति । तत्राऽपि बालकास्तु मुग्धा अनभिज्ञाश्च सन्ति । ततः 36 OM पितरौ यत्कुरुतस्तद् बालकाः कुर्वन्ति । यस्याऽऽचरणं निर्मलं स्वच्छं चाऽस्ति OM 48 तस्य समीपे आगतानां चित्ते तत् प्रतिफलितं भवति । अतो यदि पित्रोर्व्यवहारस्स्वभावश्च SEE निर्मलस्सरलश्च भवेत्तदा पुत्रा अपि तादृशा भवन्ति । किन्त्वद्य चिन्तनीयमेतदस्ति 26 OM यदद्य मर्यादा गम्भीरता चैव लुप्ता । औचित्यस्याऽनौचित्यस्य च भानमेव गतम् । OM 9 पितरौ तु गृहमध्ये एवाऽसदाचरणं कुरुतः । तौ एव पुत्रसमक्षं विकृतिजनिकां 40 M मोहचेष्टां कुरुतः, मर्यादानाशकं विकृतिपोषकं नितरां कामचेष्टाभृतं च चलचित्रं ON 0पश्यतः । तौ निर्लज्जीभूय वासनोत्पादकानि वसनानि परिधत्तः । प्रतिदिनं रात्रौ 10) 96 मित्राणि गृहमागच्छन्ति, तैस्सह यस्य कस्यचिदपि निन्दामवर्णवादं च कुरुतः, सर्वे SXS 10संमील्य धूमपानं मद्यसेवनं तमाखुसेवनं च सानन्दं कुर्वन्ति । गृहे . TO) प्रवर्तमानमेतादृशमाचरणं दृष्ट्वा पुत्राणां मनसि तत्सर्वं प्रतिफलति, तेषां चित्तेऽपि TO SXS तत्संस्कारा दृढा भवन्ति । भविष्यति काले ते एव कुसंस्कारा वृद्धिंगता भवन्ति । Ke अत्र दोषः कस्य ? भ्रातः ! 'त्यागं विना न प्राप्तिः', दशरूप्यकाणि दीयन्ते तदा " किमपि वस्तु प्राप्यते । यदि स्वपुत्राणां मनसि संस्कारसेचनं करणीयं स्यात्, तथा ? 928 तेषां विकासस्याऽभिलाषस्स्यात् तर्हि पितृभ्यां कुवासना, निन्दा, असत्यभाषणं, Ze OM प्रपञ्चः, परपीडनम् अनीतिः, स्वभावस्य जाड्यं, क्रौर्य, शङ्काशीलता, सङ्कचितता, कोपनं, चेत्येतेषामसदाचरणानां त्यागः करणीय एव, तथा नीतेस्सदाचारस्य > सरलतायाः सत्यस्याऽऽचरणं विधेयमेव । पित्रोराचरणमेवैतादृशं स्याद्येन तयोरङ्के 6 OM उपविश्य बालकाः किमपि कर्तुं वक्तुं च शक्तास्स्युः, किन्तु यदि पितरौ एव का ःअ कोपनशीलौ शङ्काशीलौ दुराग्रहिणौ अपशब्द-भाषिणौ च स्यातां तदा पुत्राः किं 36 कुर्युः ? कुत्र गच्छेयुः ? कीदृशाश्च भवेयुः ? अद्यावधि ये केचनाऽपि Xe OM महान्तस्साधुपुरुषाश्च सञ्जातास्तैर्न कदाचिदपि संस्कारप्राप्त्यर्थं प्रशिक्षणवर्गा ग्रहीताः, OM न च कस्याऽप्युपदेशेन संस्कारित्वं प्राप्तं, किन्तु तेषां ज्येष्ठजनानां सदाचरणं 90 6 निरीक्ष्यैव संस्कारित्वं प्राप्तं जगत्पूज्याश्च जाताः । अत एव लोकोक्तिरस्ति यथा । OM जनकस्तथा पुत्रः, यथा गृहस्य वातावरणं तथा बालकस्य मानसं च । बालकानां 9. कृते तु गृहमेव शालाऽस्ति, पितरौं एव गुरुश्च । 38 Page #50 -------------------------------------------------------------------------- ________________ अथ बालकानां संस्कारसेचक: 'शिक्षको गुरुः' इति मन्यते । बालकानां चित्तस्थितं दुर्गुणरूपमन्धकारमपाकृत्य सद्गुणरूपं प्रकाशमुद्योतयति स गुरुःशिक्षकः । उक्तं च 'गु' शब्दस्त्वन्धकारे स्यात् 'रु' शब्दस्तन्निरोधकः । अन्धकारविरोधित्वाद् गुरु इत्यभिधीयते ॥ 8 विद्यार्थिनां तत्तत्शक्तिं ज्ञात्वा तदनुरूपमध्यापयति स शिक्षकः । स न केवलं पुस्तकीयज्ञानमेव पाठयेत् किन्तु व्यवहारानुलक्षि ज्ञानमप्यध्यापयेत् । 8 नीतेस्सदाचारादिगुणानां च बोधमपि कारयेत्तथा महापुरुषाणां चरितं वर्णयेद्येन विद्यार्थिनस्तदनुरूपं वर्तेरन् । शिक्षको नारिकेलसदृशो वर्णितः । स कठोरानुशासनद्वारेण विद्यार्थिभिस्सह व्यवहरति, किन्तु तस्य हृदयं तु नवनीतमिव मृद्वस्ति, तस्य चित्ते स्वाश्रितानामेकान्तेन हितभावना करुणा चाऽस्ति । हन्त ! एतादृशाः शिक्षका अपि दुर्लभास्सन्ति । अद्य शिक्षका अपि न विद्याप्रेमिणः किन्तु धनलोभनो दृश्यन्ते । 8 तत एव तेषां कृते स्वाश्रितानामध्यापनं कल्याणं गुणवर्द्धनं च गौणमस्ति, केवलं धनस्यैव प्राधान्यमस्ति । तत एवाऽद्य शालायास्सकाशात् प्रशिक्षणवर्गाणां माहात्म्यमधिकं दृश्यते । अद्य प्रथमकक्ष्यायामध्ययनं कुर्वन् लघुवयस्को बालकोऽपि प्रशिक्षणवर्गस्याऽऽग्रहं करोति, यतस्स जानाति यद्, यद्यहं प्रशिक्षणवर्गे न गच्छेयं तदा स शिक्षको मामनुत्तीर्णं करिष्यति । ततोऽद्य पितरौ भोजनमकृत्वाऽपि प्रशिक्षणवर्गस्याऽध्यापनार्थं धनं व्ययीकुरुत: / अत एव कथयामि अद्य शिक्षका अपि दुर्लभास्सन्ति । शिक्षकजनानामाचरणमेव विद्यार्थिनां कृतेऽध्ययनं संस्कारमूलं चास्स्ति, किन्तु यदि शिक्षका एवाऽनीति दुर्वर्तनं च कुर्युस्तर्हि तदाश्रिताः किं शिक्षेरन् ? अद्य कन्यायाः कृते शालायां गमनमपि भीतिकरमस्ति । वृत्तपत्रिकायां बहुशः पठितं, बहुजनेभ्यश्च श्रुतमपि किन्त्वद्य मम भगिन्या मुखादेव यदा श्रुतं तदा मनोऽतीव खिन्नं जातं, मनसि च क्रोधोऽपि सञ्जातः । तयोक्तं भ्रातः ! विशेषपठनस्य तीव्रमहेच्छाऽऽसीत्, किन्तु शिक्षकेण मया साकमेतादृशो निन्दनीयो व्यवहारः कृतो येन पठनस्याऽभिलाषैव नष्टा । ततो महाविद्यालयो गणकयन्त्रवर्गश्चेति सर्वमपि त्यक्तम् । कदाचिद् मया प्रमाणपत्रं बहुधनदायिनी भृतिश्च न प्राप्यते तत् सहिष्ये किन्तु शीलखण्डनेन मे जीवनं कलङ्कयितुं नैवेच्छामि, इति वदन्ती सा 8 रोदिता । भ्रातर् ! 'एते शिक्षका विद्यादातारः पूज्याश्च' इति परमश्रद्धयाऽहं तान् पश्यन्त्यासम्, चित्ते समादर आसीत्, किन्त्वद्य सा श्रद्धैव नष्टा । 'शिक्षकाणां 39 Page #51 -------------------------------------------------------------------------- ________________ SN दोषदर्शनमनादरश्च दुर्गतेः kAraNami'ti श्रुतं, किन्तु भ्रातर् ! किमेतादृशानामपि 6 0 शिक्षकाणां चरणनमनमादरश्च करणीयः? चित्तेऽग्नौ प्रज्वलिते सत्यपि श्रद्धा9C8 'ऽसेवनीया ? पश्चाद् रुदती सा वदति स्म-यदि श्रद्धाया बीजमेव नष्टं स्यात्तर्हि 928 9 भवान्तरे मे का गतिस्स्यात् ? इति । बन्धो ! मयाऽऽश्वासनं दत्तम् । तस्या मनस्स्वस्थमपि कृतम् । यथाशक्यं 7 श्रद्धाऽपि स्थिरीकृता । अन्ते, प्रसन्नतामवाप्य सा गृहमपि गता, किन्तु तन्मनसि 0 * य आघात उद्वेगश्च सञ्जातस्तथा तस्याः श्रद्धायामुपरि यः प्रहारोऽभूत् स तु न (r)कदाचिदपि संरोहेत् ! अत एवाऽहं कथयामि यद्, बालकानां विद्यार्थिनां च चित्ते । 6 संस्काराधानं कर्तुं प्रथममेतैर्येष्ठजनैः स्वाचरणं निर्मलं करणीयं, जीवनं च स्फटिकवत् 946 8 पारदर्शि करणीयम् । ___बन्धो ! एतेषां सर्वेषामपि दूषणानां मूलं पाश्चात्यानुकरणमस्ति । 9 अद्याऽस्माभिस्सर्वास्वपि रीतिषु पाश्चात्यानामनुकरणं विधीयते । तत एवेदानीं वसने " 1206 वदने वस्त्रपरिधाने भक्षणे आचरणे व्यवहारे चैवं सर्वत्राऽस्माभिर्मर्यादा त्यक्ता । (r). निर्लज्जतया वयमटामः । तत एव साम्प्रतं गृहं न मन्दिरम्, अपि त्वुपाहारगृहमस्ति, (r) P4G इत्याभाति । शिक्षणशैल्यपि पाश्चात्यानुगामिन्यस्ति । अद्याऽध्ययनं केवलं बाह्य- 40 आ बौद्धिकविकासानुलक्ष्येव, न तु संस्कारानुलक्षि गुणानुलक्षि च । 'श्रेष्ठस्थानेषु । NO) नियुक्तिस्स्यात्, बहु धनं लभेत तथा समाजे प्रशंसा प्रतिष्ठा च स्याद्' इत्येव ) X6 वर्तमानकालीनस्याऽध्ययनस्य सारोऽस्ति । एषा पाश्चात्यानां दूरदर्शिताऽस्ति । तैनिर्णीतं 96 यद्, 'येन केनाऽपि प्रकारेणाऽऽर्यदेशस्य संस्कारिता नाशनीया । आर्याणां संस्कारनाशोऽन्यथाऽशक्योऽस्ति । अतस्तैः शनैः शनैश्चातुर्येणाऽऽर्यजनानां सर्वासु 36 रीतिषु मर्यादाभञ्जिका पूर्ववर्णिताऽनार्यता प्रसारिता । ततो भविष्यति काले आर्यदेशेऽपि 36 - सर्वोपरित्वमस्माकं भवेदिति । यद्यस्माकमागामिन्यः प्रजा रक्षणीयास्स्युस्तय स्माभिरेवाऽस्माकमसदाचारणं त्यक्तव्यं तथा मूलपरम्परैवाऽनुसरणीया सर्वरीतिषु । ICC यदैवं स्यात्तदा पुनर्गृह मन्दिरं भविष्यति । 6 अन्ते, त्वमपि तव बालकैस्स्नेहिजनैश्च सहैतादृशं व्यवहारं कुरु, येन तव OM गृह मन्दिरं भवेत्तथा ते बालकाः संस्कारिणस्स्युरित्याशासे । 40 Page #52 -------------------------------------------------------------------------- ________________ ग्रन्थसमीक्षा 'नारीकथामृतम्' 2. E (समीक्षकः- डओं. रूपनारायणपाण्डेयः, एस् II/330 राज्यशिक्षासंस्थानकालोनी एलनगञ्जः, प्रयागः, u.pra. 211002) रचयिता तथा प्रकाशक: डओं. आचार्यरामकिशोरमिश्रः, पूर्व उपाचार्यः संस्कृतविभागाध्यक्षश्च, महामना-मालवीय-महाविद्यालयः, खेकर्3A । आवास:- 295/14, पट्टीरामपुरम्, खेकर्3A - 201101 (बागपत), u.pra. / पृ.सं. 112 / प्रथमसंस्करणम्-2005 / मूल्यम्-150-00 विराजन्ते देववाण्यां कादम्बरी-वासवदत्ताप्रभृतयः कथाः, यासु नारीचरितस्य प्राधान्यं वर्तते । वर्तमानकालेऽपि काश्चन कथाः कथाकारैर्नारीचरितमाश्रित्य प्रणीताः । तामेव कथापरम्परां विवर्धयताऽऽचार्यरामकिशोरमिश्रेण 'नारीकथामृतम्' नाम पुस्तकं प्राणायि । अस्मिन् पुस्तके पञ्चदशकथा विलसन्ति - भामती, सावित्री, यमुना, गङ्गा, रत्नावलिः, यशोधरा, विद्योत्तमा, शकुन्तला, शची, सुकन्या, सत्यवती, ममता, सूर्या, विश्ववारा, अपाला च । अत्र विद्योत्तमां शकुन्तलां च विहाय सर्वाः कथा नितरां संक्षिप्ताः परिचयात्मिकाश्च । भामती पञ्चाननवाचस्पतिमिश्रस्य त्यागशीला धर्मपत्नी, यन्नाम्ना वेदान्तग्रन्थो भामती प्रणीतः । सावित्री सत्यवतः पत्नी, यया यमात् स्वपतिविमोचितः । यमुना गङ्गा चेति नदीद्वयम् । 'रत्नावलिः' दीनबन्धुपाठकस्य पुत्री, गोस्वामितुलसीदासस्य च पत्नी, सा स्वपति गृहाद निःसारयति, निर्गतः स रामभक्तौ तल्लीनो भवति । यशोधरा गौतमबुद्धस्य पत्नी भिक्षुकरूपेण समागताय बुद्धाय स्वपुत्रं समर्पयति । 'विद्योत्तमायाम्' कालिदासः काशीनरेशसुतां विद्योत्तमां शास्त्रार्थे पराजित्य परिणयति । सौभाग्यनिशायां विद्योत्तमा तं मूर्ख मत्वा प्रासादान्निर्गमयति । विद्याभ्यासं विधाय, कविश्च भूत्वास विक्रमादित्यस्य सभायां विराजते । विद्योत्तमा तत्र गत्वा न्याययाचनां विदधाति । कालिदासस्तां 'भामती' इति ग्रन्थो वेदान्तविषयकोऽस्ति, न तु गणितविषयकः । अत्र कथाकृद भ्रान्तोऽस्ति । 41 Page #53 -------------------------------------------------------------------------- ________________ पत्नीत्वेनाऽङ्गीकरोति । 'शकुन्तलायाम्' विश्वामित्रमेनकयोः पुत्री शकुन्तला विद्याध्यायनं विधायाऽऽश्रमे दुष्यन्तेन गान्धर्वविधिना परिणीता भवति । कण्वेन प्रहितां तां दुष्यन्तो न स्वीकरोति । धीवरादङ्गलीयकमधिगम्य स विरहातुरो बभूव । इन्द्राहूतः स दानवान् पराजित्य महर्षिकश्यपाश्रमे पुत्रं पत्नी चाऽवलोक्य तदादेशमधिगम्य ताभ्यां च साकं हस्तिनापुरं गतवान् । 'शच्यां' शची नहुषात् । स्वशीलं यत्नतो रक्षति । सुकन्या च्यवनस्य पत्नी व्रतेन स्वपत्युर्वृद्धत्वं दूरीकरोति । सत्यवती परशुरामस्य पितामही, विश्वामित्रस्य च भगिनी भवति स्वप्रयत्नतः । ममता दीर्घतमसो भरद्वाजस्य च माता । सूर्या सूर्यपुत्री विवाहमन्त्राणां च द्र्स्स्त्त्री। विश्ववाराऽऽत्रेयी समुपासिकाऽग्निदेवस्य । अपाला कृशाश्वस्य पत्नी । शरीरे श्वेतकुष्ठचिह्नमवलोक्य तां तत्पतिः परित्यजति, किन्तु सा तपस्यया स्वरोगापघातं कृत्वा पुनः पतिसौख्यं लभते । ग्रन्थेऽस्मिन् कथाद्वयं (विद्योत्तमा शकुन्तला च) संवादादिदृष्ट्या ग्रन्थान्तरेषु विविधरूपेण वर्णितमपि कामपि नूतनतां भजते । विद्योत्तमा-कालिदासपरिणयावसरे स्त्रीगीतानि भ्रामरगीतानि च हृदयं हरन्ति । तद् यथा 'वाणीबुधो मया त्वं हूतः, कथमागतो मौनविज्ञस्त्वम् । मया कामशास्त्री त्वं हूतः, कथमागतः पुनर्मुग्धस्त्वम् । ' (नारी0, पृ. 17) 'सप्तमे भ्रामरे पुत्री तस्य पत्नी येन सह । भ्रामराः पतितास्तस्याः, पित्रोर्न, तस्य साधनम् । / ' (नारी., पृ. 20) 'विद्योत्तमायां' विद्योत्तमा नारीशक्तेः प्रतिमानभूता विराजते, यस्याः प्रेरणया मूर्योऽपि कालिदासो विश्वविश्रुतो महाकविर्बभूव । शकुन्तलायां रमणीयैः पद्यैः शकुन्तलायाः शिक्षणं नितरां रोचकतामुत्पादयति, नवीनां संस्कृतशिक्षणपद्धति चाऽऽविष्करोति । 'शब्दधातुरूपाण्यवगच्छ बालक एकौ द्वौ च दानवौ राक्षसाश्च बहुवचने सन्ति । विष्णुं शिवौ ब्रह्मणो हस्तान् भक्ता भक्त्या विलोकयन्ति । ग्रह्या खड्गाभ्यां च सायकैः शत्रुभ्य: स्वात्मानं रक्ष । पुत्रि, शब्दरूपाण्यवगच्छ । / ' (नारी0, पृ. 58) - Page #54 -------------------------------------------------------------------------- ________________ शकुन्तलाविरहे दुष्यन्तस्य भावदशायाचित्रणं यद्यपि मार्मिकं विद्यते, M तथापि तत्र शुचिता मर्यादा वा न विराजते । वक्ष्यमाणपद्ये भगशब्दप्रयोगे समीचीनता न विभाति । एवंविधमनौचित्यमन्यत्रापि केषुचित् पद्येषु दृश्यते । 'जङ्घाद्वयं तव तथा भाति, यथा विभातो रम्भाजघने । ययोरन्तरे भगप्रभावात्त्वं कथ्यते, भगवती भवने । तस्य महत्ता जगति पूजयति, नारी सदा प्रेमरसपाने । ' (नारी0, पृ. 92) शकुन्तलातनयस्य भरतस्य बालजीवितस्य बहूनि रम्यतराणि चित्राणि डओं. मिश्रमहाभागेन प्रस्तुतानि । कथाकारस्याऽत्र नैसर्गिकं मनोज्ञं कवित्वं प्रतिभातितराम् । देववाणीकथासु बालवर्णनस्यैवंविधा सूक्ष्मता हिन्दीमहाकवेः सूरदासस्य स्मृति समुद्भावयति । क्षणे प्रीतो लब्ध्वा स्वमभिलषितं वस्तु किमपि, पुनर्दष्ट्वा हस्तात्पतितमपि तद् रोदिषि बहु । अवाप्याऽन्यत्किञ्चिद् व्यपगतरुषो हृष्यसि सुत ! ततो दर्श दर्श विहससितमामङ्कनिहितः ॥ ' (नारी., पृ. 82) 'मयूरं नृत्यन्तं वनमिदमटन्तं दृशि दधद्, मयूरी केकन्तीं प्रियमनुसरन्तीं स्वरसिकम् । पिकन्तं कूजन्तं धरणिमिह मेहन्तममरम्, गिरं तैः साकं योजयति स शिशुहृष्यतितमाम् । / ' (नारी, पृ. 84) अन्यासु कथासु ग्रन्थकृतः किमपि नवं वैभवं न दृश्यते किन्तु वेदादिषु श्रुतानामपालादीनां नारीणां कोऽपि परिचयो ज्ञायते एव । अत्र मुद्रणत्रुटि: प्रायशो नैव विद्यते, किन्तु एकोनविंशे पृष्टे द्वितीयं भ्रामरं गीतं न वर्तते । नारीकथाक्षेत्रेऽयं ग्रन्थः सर्वैः पठनीयः संग्राह्यश्च । जयतु संस्कृतं संस्कृतिश्च । 43 Page #55 -------------------------------------------------------------------------- ________________ साम्प्रतकालिक्यो व्याख्याः LARISM ~ मित्रम् मुनिधर्मकीर्तिविजयः क्रियमाणान्यशुभानि कार्याणि तथा भवदहितं ज्ञात्वाऽपि यस्सन्मार्ग न दर्शयति, किन्तु मधुरवचनव्याजेन गर्तायां पातयित्वा यो रोदिति । करुणोत्पादकानि वचनानि च वदति स मित्रमुच्यते । प्रियः अन्यत्र निन्दां करोति, गुह्यानि च प्रकटयति, किन्तु तत्समक्षं नितरां प्रशंसते स प्रियः । सज्जनः दुराचारी, व्यसनी, असत्यभाषी, अहङ्कारी च सन्नपि मधुरभाषया दम्भाचरणेन चाऽन्येषां हृदयाण्याकृषति, तथा तेषां चित्ते एष सुशीलस्सज्जनश्चेति धियमुत्पादयति स सज्जनः । चतुरः यो वञ्चनायां श्रेष्ठः, स्वदुर्गुणानपि सद्गुणरूपेण वर्णयितुं समर्थः, तथाऽवसरानुगुणं स्वमहेच्छां पूर्णीकर्तुं यः कुशलस्स चतुरः । गुणानुरागी स्वकीयकार्ये निरुपयोगिनामन्येषां सद्गुणानपि दुर्गुणरूपेण तथा प्रियजनानां दुर्गुणानपि सद्गुणरूपेण यो वर्णयति स गुणानुरागी । पुण्यशाली योऽशुभानि कार्याणि कुर्वनपि प्रशंसां प्राप्नोति लोकप्रियश्च भवति तथा यस्य दुष्टवचनमपि सर्वमान्यं भवति स पुण्यशाली । / धर्मी दम्भ-प्रपञ्चासत्याचरणं चेत्यादिद्वारेण जनान् वञ्चयन् भक्तिं प्रभुपूजां धर्मकार्ये धनव्ययं चेति सत्कार्याणि करोति स धर्मी । समर्पितः 'एतन्निन्दनीयमकरणीयं चाऽस्ति' इति जानन्नपि ज्येष्ठजनानामिच्छाया , अनुगुणं वर्तते, तेषामसत्यकथने दुष्टकार्ये च विरोधं न करोति, तथाऽशुभकार्यकरणे साहाय्यं करोति स समर्पितः । 44 Page #56 -------------------------------------------------------------------------- ________________ सरल: आनन्दः गुरु: भक्तः श्रीमान् प्रपञ्चादिकं कृत्वाऽपि जनसमक्षं मुग्धभावेन वर्तने यः कुशलस्स सरलः । नारदविद्यया द्वयोर्मित्रयोर्मध्ये क्लेशं कारयित्वा दूरतो विवादं कुर्वन्तौ तौ दृष्ट्वा मनसि या तृप्तिरनुभूयते स आनन्दः । आश्रितजनानां भावनां दृढीकृत्य स्वं प्रत्याकृषति, पश्चात्तेषां धनस्य सत्तायाश्चोपयोगं विधाय स्वमनोरथं यः पूरयति स गुरुः । गुरुजनानामशुभकार्येष्वपि साहाय्यं कृत्वा स्वस्वार्थं स्वेप्सितं च साधयति स भक्तः । यस्य कथने वर्तने च तुच्छताऽहङ्कार उद्धतता च दृश्यते, तथाऽपि यस्य परितो दश पञ्चदश वा जना भ्रमरवन्निरन्तरमन्ति स श्रीमान् । अरण्यरुदितं कृतं शवशरीरमुद्वर्तितं स्थलेऽब्जमवरोपितं सुचिरमूषरे वर्षितम् । श्वपुच्छमवनामितं बधिरकर्णजापः कृतो धृतोऽन्धमुखदर्पणो यदबुधो जनः सेवितः ॥ (कुवलयानन्दे) 45. Page #57 -------------------------------------------------------------------------- ________________ बाबा हरवासि मुनिधर्मकीर्तिविजयः इस्मरणम् ) ......................................... नवसारीनगरे ऽमद्रेसाऽनाम शालाऽऽसीत् । तत्र यदाऽहं पञ्चमकक्ष्यायां पठन्नासं तदा शालायाः प्रांशुपालः स्वयमेवाऽऽङ्ग्लविषयं पाठयति स्म । स यथा स्वभावेन कठोर आसीत्तथैव बाह्यस्वरूपेणाऽपि कठोरो दृश्यते स्म । स आपाततो बक (गूर्जरभाषायां 'बगलो') इव प्रतिभाति स्म । ततस्सर्वैविद्यार्थिभिस्स प्रांशुपालो 'बगलो' इत्यपरनाम्नैवोपलक्ष्यते स्म । यद्यपि असौ प्रांशुपालो 'बगलो' इत्यपरनाम्ना क्रियमाणं स्वकीयमुपहासं कथञ्चिद् ज्ञातवानासीत्, तथाऽपि प्रमाणाभावात् स विद्यार्थिनो दण्डयितुं न शक्तवान् । एकदा कक्ष्यायां पाठयता तेनाऽहं पृष्टः- "Coat' इति शब्दस्य गूर्जरपर्यायः . कः ? प्रत्युत्तरमजानन्त्रहं तूष्णीं स्थितवान् । तदा समीपस्थितेन मित्रेणाऽस्फुटशब्दैः सूचितम्- 'डगलो' इति । मया 'बगलो' इति श्रुतं, ततो 'बगलो' इत्युक्तवानहम् । तच्छ्रुत्वैव 'स्वकीय उपहास एष' इति मन्यमानस्सोऽतीव कुपितो जातः । क्षणेनाऽविचार्यैव तेन रभसा मम कपोले पञ्चसप्ताश्चपेटिका दत्ताः । इतस्सर्वेऽपि विद्यार्थिन उच्चैरहसन् । ततो मुहुर्मे कपोले पञ्च चपेटिका दत्ताः । पश्चात् समीपस्थितानां बालकानामुपरि चपेटिकाप्रहारः प्रारब्धः । ततस्सर्वेऽपि विद्यार्थिनो हसन्तस्स्वासनादुत्थायेतस्ततोऽधावन् । सर्वत्र कोलाहलो जातः । एवं पञ्चदश क्षणा व्यतीताः, तथाऽपि कक्ष्यायां शान्तिर्नाऽभवत् । अन्ते यदा विखिन्नमनसा तेन प्रांशुपालेन विंशतिविद्यार्थिनः कक्ष्याया बहिनिष्कासितास्तदैव वर्गसमयः समाप्त: ततोऽतीव कोपेन मुहुर्मुहुर्मी पश्यन्नसौ वक्रदृष्ट्या कक्ष्याया बहिर्गच्छन्नासीत् तदैव सर्वेऽपि विद्यार्थिनो 'बगलो-बगलो' इत्युच्चैराराटि कुर्वन्तः परस्परं तालिका ददतश्च हसन्ति स्म । अहं तु कपोलस्योपरि पुनः पुनर्हस्तं प्रसारयन् तूष्णीं स्थितवान् । अद्याऽप्येतत्प्रसङ्गः स्मृतिपथमायाति तदा वारं वारं हसामि । ...... 46 Page #58 -------------------------------------------------------------------------- ________________ कथा कथानायम् (1) स विवेको य: शान्तिकृत् मुनिरत्नकीर्तिविजयः 'विन्स्टन लेनार्ड स्पेन्सर चर्चिल' (1874-1965) - 'चर्चिल' इति लघुनाम्नैव स जगति विख्यात आसीत् । ब्रिटन्देशस्य प्रधानमन्त्रित्वेन यदा स चितस्तदा द्वितीय विश्वयुद्धं प्रचलदासीत् । परिस्थितिस्तु विषमा विकटा चाऽऽसीत् । ) एतादृशि समये स्वराष्ट्रस्य विजयार्थं सङ्केतमेकं स प्रदत्तवान् - 'V For Victory' iti / yazca पश्चात् तद्देशस्य स्वाभिमानस्य चिह्न जातम् । हिटलरस्य भयं तदा सर्वत्र प्रसृतमासीत्, किन्तु, प्रजासु तेन धैर्यं निर्भयत्वं च प्रसारितम् । स्ववक्तृत्वकौशलेन तेन प्रजासु साहसं सञ्चारितम् । ___ I.sa. 1945 तमे वर्षे चर्चिलस्य पक्षः पराजितोऽभवत् । परन्तु I.sa. 1951 तमे वर्षे पुनः स प्रधानमन्त्रित्वेन चितः । I.sa. 1955तमवर्षस्य एप्रिलमासस्य 6 दिनाङ्केऽस्वस्थताकारणात् प्रधानमन्त्रिपदात् स त्यागपत्रं दत्तवान् । राजनैतिककार्येभ्यः स निवृत्तो जातः । तदनु च स दश वर्षाणि यावज्जीवितवान् । निवृत्तेरेतं समयं स धामिकग्रन्थानां पठनेनोद्यानकर्मणा च यापयति स्म्। एकदा तस्य मित्रं तं मीलितुमागतम् । तदा चर्चिल उद्यान एकत्र क्षुपं रोपयन्नासीत् । स वयस्यस्तं वर्तमानकालीनं राजनैतिकप्रवाहमनुलक्ष्य प्रश्नान् कृतवान् । तदा चर्चिल उक्तवान् -- 'मित्र ! अस्मिन्नुद्यानकर्मणि बह्वानन्दमनुभवामि किल !' इति । .. 'किन्तु, भवतेऽहं किञ्चित् प्रष्टुमिच्छामि' - मित्रमुक्तवत् । 'मां प्रष्टुमिच्छति भवान् ? तर्हि प्रथमं तावदुद्यानकर्मविषयकमपरं च नित्यमहं बाइबलग्रन्थं पठामि, तमधिकृत्य चेति विषयद्वयमेवोपलक्ष्य किमपि प्रष्टुमर्हति भवान्' - इति चर्चिलमहाशय उत्तरितवान् । 'न हि, अहं तु भवादृशाय कुशलराजनीतिज्ञाय राजनीतिविषयकमेव प्रश्नं । 47 Page #59 -------------------------------------------------------------------------- ________________ कर्तुमिच्छामि' - इति स वयस्यः स्वजिज्ञासां प्रकटितवान् । किन्तु चर्चिलमहाशय उक्तवान् - 'वयस्य ! राजनीतिक्षेत्रादहं निवृत्तोऽस्मि । मम तत्कार्यं तु सम्पन्नं जातम् । नाऽस्त्यधुना मम तत्क्षेत्रे काऽपि रुचिः । इदानीं तु श्रमः प्रार्थनं चेत्येव मम जीवनकार्यमस्ति' इति । (2) अनुकरणीयो न्याय: ___ सम्राट सिकन्दर एकदाऽऽफ्रिकादेशे कस्मिंश्चिद् राज्ये गतवानासीत् । (60 तच्च राज्यं वनप्रदेशे बहुदूरं स्थितमासीत्, सुवर्णमपि तत्र विपुलप्रमाणमासीत् । यदा स तत्र प्राप्तवांस्तदा तत्रत्या जना उपहाररूपेण सुवर्णं गृहीत्वा तं निरीक्स्सितुमाग्ताः। किन्तु सिकन्दरस्तान् प्रत्युवाच -- 'नाऽहं भवतां वैभवं निरीक्षितुमागतोऽस्मि । सुवर्णेन नाऽस्ति किमपि मम प्रयोजनम् । अहं तु भवतां जीवनस्य रीति नीति च द्रष्टुमागतोऽस्मि' इति । सर्वं पश्यन् सन् स मुख्यन्यायालयसमक्षमागतवान् । तत्र च नृपतिआयार्थमागतान् न्यायं श्रावयति स्म । यावत् सिकन्दरोऽन्तः प्रविष्टस्तावदभियुक्तः कश्चिदागतः । स उक्तवान् - 'राजन् ! मया बुसभृता गौण्येका क्रीताऽऽसीदेतज्जनसकाशात् । गृहं गत्वा यदा मया सा गोणी समुद्घाटिता तदा ततः सुवर्णस्य कतिचन खण्डाः प्राप्ताः । मया तु केवलं बुसमेव क्रीतं न तु सुवर्णमतः सुवर्णखण्डोपरि नाऽस्ति मम कोऽप्यधिकारः । सत्यं किल ? बुसं मम, न सुव्र्न्न्म्। किन्त्वेष जनस्तत् स्वीकर्तुं सर्वथा निषिध्यति । न्यायदृष्ट्या तु सुवर्णोपर्यस्यैवाऽधिकारः किन्त्वेष नाऽङ्गीकरोति, अतो भवानेवाऽत्र प्रमाणम्' इति। विचित्रमस्याऽऽवेदनं श्रुत्वा सिकन्दरः साश्चर्यं तं निरीक्षितवान् । तावत् प्रतिवादी बभाषे - 'राजन् ! ममाऽपि किञ्चिच्छृणोतु तावत् । मया तु गोणी विक्रीता, अतस्तत्र को नाम ममाऽधिकारः ? यदपि गोणीतः प्राप्तमनेन तस्य स्वामित्वं त्वस्यैव न मम, अतो नाऽहं तद् ग्रहीष्यामि । बुसं यथाऽस्य सत्कं तथा स्वर्णमपि, यतस्तदपि गोणीत एव प्राप्तम् । एष ममाऽभिप्रायः । अन्ततो गत्वा भवानेव प्रमाणम्' इति । 48 Page #60 -------------------------------------------------------------------------- ________________ सिकन्दरस्त्वेतादृशं वादं श्रुत्वा किंकर्तव्यविमूढ इवैव सञ्जातः- 'अरे ! | मम देशे तु परकीयमपि स्वायत्तीकरणे सर्वेऽप्युत्सुका उद्यताश्च वर्तन्ते । किन्त्वत्र तु विपरीतमेव दृश्यते । ' कीदृशं निर्णयं नृपतिरत्र श्रावयिष्यतीति ज्ञातुं स उत्कण्ठितो जातः । तावन्नृपतिर्वादि-प्रतिवादिनावुद्दिश्य पृष्टवान् - 'किं भवतोगुहयोः पुत्रपुत्र्यौ स्तः ?' उभावपि 'आम्' इति प्रत्युत्तरं दत्तवन्तौ । प्रतिवादिनो गृहे युवा पुत्र आसीत्, वादिनश्च गृहे तस्य पुत्र्यासीत् । 'यद्येवं, न्यायः सुकरः शोभनश्च भविष्यति' - राजाऽवदत् । 'वादिनः पुत्र्याः परिणयः प्रतिवादिनः पुत्रेण सह भवतु । पश्चात् तत् स्वर्णं पुत्र्यै ददातु । / अथ नाऽस्ति कोऽपि प्रश्नः, एष मे निर्णयः' - नृपतिरुवाच । . उभावपि सहर्षं तदङ्गीकृतवन्तौ । एतादृशेन निर्णयेन चकितं सिकन्दरं दृष्ट्वा नृपतिः पृष्टवान् - "किं काऽपि क्षतिरस्ति मम निर्णये, अन्यायपूर्णो वाऽयं निर्णयः, येन चकितोऽस्ति भवान् ?' 'नैवम्, नैवम्, नाऽस्ति काऽपि क्षतिर्नाऽप्यन्यायपूर्णोऽयं निर्णयः । किन्तु यदि मम देशे किमप्येतादृशमुपस्थितं स्यात् तर्हि - 'उभयोरपि शिरश्छेदं कृत्वा सुवर्ण राज्यायत्तं करणीयम्' - एतादृशो निर्णयो मया श्रावितः स्यात्' इति ) सिकन्दर उक्तवान् । तस्य साम्राज्यस्यैतादृशीमन्यायपूर्णामत्याचारपूर्णां च पद्धतिं श्रुत्वाऽऽश्चर्यमनुभवता आफ्रिकादेशीयनृपतिना प्रश्न एक समुपस्थापितः - 'राजन् ! भवतो देशे किं सूर्यमुदेति वा ? मेघपतिः किं वा वर्षति तत्र ?' सम्राडुक्तवान् - 'आम्-आम् ! उदेत्येव नित्यं प्रातःकाले सूर्यः, वर्षत्यपि च यथासमयं मेघपतिः । किन्तु किमेतादृशा प्रश्नेन ?' नृपतिरभाषत - 'भवतो देशे ये पशु-पक्षिणो निवसन्ति, तेषां कृत एव सूर्यः प्रकाशमानः स्याद् मेघपङ्क्तिश्च वर्षन्ती स्यात् । यतो यत्रैतादृशोऽन्यायः प्रवर्तते तत्र तादृशीनां प्रजानां कृते तु सूर्यस्योदयो मेघानां च वर्षणं नाऽऽवश्यकमेव' इति । Page #61 -------------------------------------------------------------------------- ________________ (3) न भाग्यादधिकं किश्चित् . एकदा कृषीवल एकः स्वगृहात् क्षेत्रं प्रति गच्छन्नासीत् । मार्गे तस्य प्रतिवेशी वयस्य इच्छारामो मिलितः । उभावपि परस्परं वार्तयन्तावग्रे चलितौ । मध्येमागं भगवानदास उक्तवान् - 'इच्छाराम ! अद्य प्रत्यूषकालेऽहं स्वप्नमेकं दृष्टवान् .. 'ईश्वरेण गृहपटलं भित्त्वा धनस्य वृष्टिः कृता' इति। ___एतच्छ्रुत्वा इच्छारामोऽपि - 'अरे ! भो ! मयाऽपि तदैवाऽद्य स्वप्नो दृष्टो यद्- कृषिकार्यकाले क्षेत्रात् सुवर्णमुद्राभृतो घट एको मया प्राप्तः' इति वितथमेवोक्तवान् । तस्यैतत्कथनं श्रुत्वा भद्रप्रकृतिर्भगवानदासोऽपृच्छत् - 'इच्छाराम ! किं स्वप्नाः कदापि फलन्ति खलु ?' 'तत्तु न जानाम्यहम्, किन्तु प्रत्यूषकाले दृष्टः स्वप्नः फलत्यपीति लोकोक्तिरस्ति'- इति इच्छारामः प्रत्युत्तरितवान् । 'कदाचिदावयोः स्वप्नौ यदि फलदायिनावभविष्यतां तर्हि सत्यमेवावां धनवन्तावभविष्याव'- इति भगवानदासः स्वकीयं भावं प्रकटितवान् । तज्ज्ञात्वा इच्छारामः केवलं स्मितेनैव प्रत्युत्तरं दत्तवान् । एवं क्रमशस्तौ स्वस्वक्षेत्रं प्राप्तवन्तौ । अत्र भगवानदासः क्षेत्रं गत्वा सर्वं सज्जीकृत्य हलेन यावत् कर्षणमारब्धवांस्तावत् खन् n n ''' इति ध्वनिस्तेन श्रुतः । स निर्णीतवान् यद् भूमिरन्तर्भागादेवैष ध्वनिरागतो यतस्तस्य हलमग्रे नाऽपसरति स्म । हलं बहिः कर्षयित्वा स तत्र पश्यति । ताम्रघट एकस्तत्र विद्यमान आसीत् । सकुतूहलं स तं बहिनिष्कासितवान् । घटस्य भारेणैव तेनाऽनुमतं यदन्तः किमपि विद्यते एव । किन्तु घटमुखं पिहितमासीदिति तत्र किमस्तीति तु न ज्ञातवान् सः । - - Page #62 -------------------------------------------------------------------------- ________________ घटं दृष्ट्वा स स्वप्नवार्ता स्मृतवान् यद् - इच्छाराम एतादृशं स्वप्नं दृष्टवानासीदिति । घटं तत्रैव मुक्त्वा स झटिति धावन्निव इच्छारामस्य क्षेत्रं ग्त्वान्। / तत्र तं दृष्ट्वा, दूरादेव- इच्छारा'''म ! भो ! इच्छारा'''म ! - इत्याकारित्वान्। (M किमस्ति रे ! किमेवं तारस्वरेण वदसि ? - इच्छारामोऽपृच्छत् । तावत् । समीपमागत्य- 'भ्रातर् ! त्वत्स्वप्नः सत्यः सञ्जातः । कर्षणकाले मम क्षेत्रभूमेरेको घटः प्राप्तः । त्वमेव तस्याऽधिकारी यत एतादृशं स्वप्नं त्वमेव दृष्टवानासीः । अतस्त्वमेव तं गृहाण' - इति भद्रभावेनोक्तवान् । तच्छ्रुत्वा इच्छारामश्चिन्तयति - सत्यमेवैष भगवानदासो मूर्योऽस्ति, यतोऽसत्यमपि मम स्वप्नकथनं सत्यमिवैव मत्वा धनसम्भृतं घटं मह्यं दातुमुद्यतोऽस्ति । भवतु यदप्यस्ति । अलं स्पष्टतया - इति । एवं चिन्तयित्वा भगवानदासं प्रत्यचकथत् - 'सत्यम्, सत्यं कथयसि त्वम् । आगच्छ, त्वया सहैव तव क्षेत्रमागच्छामि । ' एवं लोभाविष्ट इच्छारामस्तेन सह गत्वा घटं स्वगृहमानीतवान् । अतीवकुतूहलवशात् त्वरितमेव घटमुद्धाटयितुं प्रयत्नानादृतवान् । महता प्रयत्नेन स तमुद्घाटितवान् । अत्यन्तं हर्षाविष्ट आसीत् तदा सः । किन्तु यावत् सोऽन्तः पश्यति तावदेव तस्य हर्षो बाष्पीभूय व्यपगतः । भयात् तस्य शरीरं वेपते स्म । तत्र घटे वृश्चिका आसन् । झटित्येव स तं घटं यथाकथञ्चित् पुनः पिहितवान् । तदनन्तरमेव स किञ्चित् स्वस्थोऽभवत् । स चिन्तितवान् - 'हम् ! एष भगवानदासो मामेवं वञ्चितवान् किल ! / तं योग्यं शिक्षयाम्येव येन सोऽपि तत् सदा स्मर्यात् । एतान् वृश्चिकांस्तु तस्यैव गृहे निक्षेप्स्यामि' इति । तस्यामेव च रात्रौ इच्छारामो भगवानदासस्य गृहं गतवान् । द्वारं पिधाय स सुप्त आसीत् । अतः शनैः स तस्य गृहस्योपरितनभागे, कमपि भागमवलम्ब्य सघटो गतवान् । तत्र च शब्दो यथा न स्यात्तथा पटलं भित्त्वा घटमुखमुद्धाट्य तमधोमुखं कृतवान् । पतनस्य शब्दं श्रुत्वा सुप्तो भगवानदासः सहसा जागृतोऽभूत् । तस्य मस्तकेऽपि किञ्चित् पतितमिति तेनाऽनुभूतम् । तस्य शयनीये, पार्श्वभागे, परितः सर्वत्र च किञ्चित् पतति स्म । खन् खन् इति ध्वनिरपि जायते स्म । वातायनात् प्रसरति मन्देऽपि प्रकाशे तेन दृष्टं यन्निष्का वर्षन्त आसन् । एष स्वप्न उत सत्यमिति 51 Page #63 -------------------------------------------------------------------------- ________________ | निश्चेतुं कांश्चिन्निष्कान् हस्ताभ्यां गृहीतवान् । 'हं, निश्चयेन स्वर्णस्य वृष्टिरेवैषा' इति । विचिन्त्य हस्तद्वयं संयोज्य नेत्रे निमील्य च भगवन्तं प्रति पार्थितवान् - 'हे भगवन् ! पटलं भित्वा त्वया स्वर्णवृष्टिः कृतेति मया दृष्टः स्वप्नस्त्वत्कृपयैवाऽद्य फलितोऽस्ति । बह्वनुगृहीतोऽस्मि भगवन् !' इति । ___तस्योच्चैः कृतायाः प्रार्थनायाः शब्दान् श्रुत्वा इच्छारामः साश्चर्यमधो निरीक्षितवान् । तेन दृष्टं यत् तत्र सत्यमेव निष्का आसन् । तद् दृष्ट्वा सोऽत्यन्तं खिन्नमना जातः । ललाटे हस्तमास्फाल्य "हा ! हा ! किमेतन्मयाऽऽचरितम् । अविचारितमाचरितमेतत् । यद्यधैर्यं न कृतं स्यात् तर्खेतादृशं फलं न प्राप्तं स्यात् । / अधैर्येण मया सर्वमपि नाशितम्" - इति पश्चात्तापं कृतवान् मनस्येव । शनैश्च ततोऽवतीर्य गृहं प्राप्तवान् । कृत्याकृत्यविदोऽपि धर्ममनसोऽप्यन्यायतो बिभ्यतोऽप्यश्लाघ्यं पुरुषस्य दैववशतस्तत् किञ्चिदुज्जृम्भते । माहात्म्यं विभवं कला गुणगणः कीर्तिः कुलं विक्रमः सर्वाण्येकपदेऽपि येन परितो भ्रश्यन्ति मूलादपि ॥ ( नलविलासनाटके) Page #64 -------------------------------------------------------------------------- ________________ कथा गृहस्वामिनीचय नम् मुनिधर्मकीर्तिविजयः पुरा किल मगधाभिधो देश आसीत् । तत्र राजगृहं नाम नगरमासीत् । तस्मिन्नगरे धनाख्यः श्रेष्ठी वसति स्म । तस्य धारिणी नाम सुरूपा लावण्यवती च पत्नीरासीत् । तयोर्धनपालो धनदेवो धनगोपो धनरक्षितश्चेति चत्वारः पुत्रा आस्न्। यथाकालं ते चत्वारोऽपि पुत्रा यौवनं प्राप्ताः । ततश्च पिता श्रेष्ठिनां रूपवतीभिः कन्याभिस्सह तान् पुत्रान् पर्यणाययत् । अन्यदा पितुर्मनसि गृहचिन्ता सञ्जाता 'एतासां वधूनां मध्ये का वधूर्मे गृहभारं वोढा ? अतस्तन्निश्चेतुं तासां परीक्षा कर्तव्येति विचिन्त्य तेन श्रेष्ठिना भोजनार्थं सर्वेऽपि स्नेहिजना आमन्त्रिताः । भोजनानन्तरं श्रेष्ठिना तेभ्यस्सर्वेभ्योमूल्यानि विविधान्युपायनानि दत्तानि, पश्चात् स श्रेष्ठी ताभ्यः सर्वाभ्यो वधूभ्यः पञ्च पञ्च शालिकणान् ददौ जगाद च - 'यदाऽहं कथयेयं तदैते मे दातव्याः । श्रेष्ठिन एतादृशं विचित्रं वर्तनं वीक्ष्य सर्वेषां परिवारजनानां चित्ते आश्चर्यमभूत् । अथ प्रथमा वधूश्चिन्तयाञ्चकार - 'सत्यं खलु मे श्वशुरस्य बुद्धिर्भष्टा, येन सर्वेषां स्नेहिजनानां मध्ये पञ्च शालिकणान् दत्त्वा मेऽवमाननं कृतम् । एतैः किं मे प्रयोजनम् ? यदा श्वशुरो याचिष्यते तदाऽन्यान् dAsyAmI'ti । सा तान् शालिकणानुज्झितवती । अथ द्वितीया वधूः 'एतैर्न मे किमपि प्रयोजनमस्ति तथाऽपि श्वशुरेण दत्तानामेतेषां त्यागो नोचित' इति चिन्तयित्वा सा तत्क्षणमेव श्वशुरस्य प्रसादं मत्वा तान् शालिकणान् भक्षितवती । - तृतीया वधूर्व्यमृशत् - 'प्रयोजनं विना व्यवहारनिपुणो जनको न कदाऽप्येवं करोति' / अतस्तया ते शालिकणा रक्षणबुद्ध्याऽऽभरणसमुद्रके रक्षिताः । 'कनीयसी वधूर्व्यचिन्तयत् - 'मम श्वशुरश्चतुरस्सुधीश्चाऽस्ति । ततः केनचित् कारणविशेषेणैव स बान्धवजनानां समक्षमेतान् पञ्च कणान् दत्तवान् । अथ एतेषां वर्धनं karaNIya'miti । सा त्वरितमेव स्वपितुर्गृहे तान् शालिकणान् प्रेषितवती सूचितवती च - 'भवद्भिस्स्वक्षेत्रे एते पुनः पुनर्वपनीया वर्द्धनीया चे ऽति । मया सूचिते सति भवद्भिः प्रेषणीयम् । तैरपि तत्कथनानुसारेणैव कृतम् । 53 Page #65 -------------------------------------------------------------------------- ________________ अथ कतिपयवर्षैः पुनरपि श्रेष्ठिना स्वबन्धुजना भोजनार्थमामन्त्रिताः । भोजनानन्तरमेकैकां वधूं समाहूय श्रेष्ठी पृष्टवान् - वत्से ! पूर्वं मया ये शालिकणा दत्तास्तान् मेऽर्पय । तदा प्रथमा वधूर्गृहान्तर्गत्वा पञ्च कणानानीय दत्तवती, तान् दृष्ट्वा श्रेष्ठी आह नैते मया पूर्वं दत्ताः कणाः, किन्त्वेते तु नवीना भासन्ते । तयोक्तं - सत्यं, ते तु प्रोज्झिता मया । श्रेष्ठी उवाच भवतु । ततो द्वितीयां वधूमाहूय 'तनये ! पूर्वं दत्तान् कणानर्पय मह्यम्' इत्युक्तं श्रेष्ठिना । साऽवोचत् - ते तु मया भक्षिताः । श्वशुरोजगाद अस्तु । ततस्तृतीया वधूः पृष्टा । तदा सा स्वप्रकोष्ठं गतवती । तत्राऽऽभरणसमुद्गके स्थितान् कणानानीय श्रेष्ठ दत्तवती । आसन् । -- आवश्यकाः । किं ते एवैते कणा ये मया पूर्वं दत्ता: ? श्वशुर उवाच वधूरुवाच AM पितर् ! मयैते कणा इयन्ति दिनान्याभरणसमुद्रके रक्षिता - - श्वशुरोजगाद बाढम् । अन्ते कनीयसीं वधूमाहूय श्वशुरोऽवोचत् - त्वमप्यानयतु तान् कणान् । वधूरुवाच - पितर् ! क्षमताम् । तत्कणानामानयनार्थं तु बहवः शकटा श्रेष्ठी जगाद कथम् ? कथम् ? साऽवोचत् भवता ये कणा दत्तास्ते तु मया पितृगृहं प्रेषिताः । तैस्ते कणा मे सूचनानुसारेण स्वक्षेत्रे पुनः पुनः उप्त्वा वर्द्धिताः । अतोऽहं कथयामि यत्तदानयनार्थं बहुशकटा उपयोक्तव्या भविष्यन्तीति । तस्या एतादृशं चातुर्ययुतं वर्तनं निरीक्ष्य श्वशुरस्सर्वेऽपि च गृहजनाः प्रसन्ना अभूवन् । प्रसन्नवदनः श्रेष्ठी - "भोः ! प्रथमया वध्वा ते शालिकणा उज्झिताः, ततस्तां गृहशुद्धिकार्यार्थं नियोजयामि । द्वितीयया वध्वा ते कणा भक्षिता:, अतस्तां महानसाधिकारं स्म्र्प्यामि। तृतीया वधू रक्षणशीलाऽस्ति, अतस्सा गृहस्य सारवस्तूनि रक्षतु । कनीयसी वधूर्निपुणाऽस्ति, अतस्सा गृहस्वामिनी भवतु, तथाऽस्या आज्ञा सर्वैर्गृहजनैस्स्वीकार्ये" ति निर्णयं श्रावितवान् । एतच्छ्रुत्वा पूर्वमुद्गतस्याऽऽश्चर्यस्य समाधानं जातम् । 54 Page #66 -------------------------------------------------------------------------- ________________ कथा बोधकथा ) मुनिधर्मकीर्तिविजयः (1) SapaaDADAARADADA कश्चित् साधको बौद्धादीनां नैकानां गुरूणां समीपमटति स्म । एवमेवाऽऽटमाटं स एकदा कस्यचिद् झेनगुरोः सांनिध्यं प्राप्तवान् । मया बहूनि शास्त्राणि पठितानि किन्तु तृप्तिर्न जाता, अतो भवानपि किञ्चिदपि शास्त्रं पाठयतु येन तृप्तिस्स्यात्, इत्युक्तवान् सः । - झेनगुरु उवाच - उपविश । तेन समीपस्थितेन शिष्येण चायपूर्ण बृहत्पात्रं चषकं चाऽऽनायिते । तच्चषके च चायं भर्तुं प्रारब्धवान् । चषकं यद्यपि सम्पूर्णं भृतं तथाऽपि गुरुणा तक्रिया न स्थ्गिता। अतश्चायं चषकाद् बहिः पतितम् । / साधकोऽवोचत् - प्रभो ! किं करोति भवान् ? किं भृते चषकेऽपि चायं छ भ्रियते? एतत्तु सर्वं निरर्थकं भवति । झेनगुरुर्जगाद-किं सत्यं वदसि ? भ्रातः ! यथा भृते पात्रे न किमपि भ्रियते तथैवाऽनेकविकल्पभृताय तुभ्यं ज्ञानं दातुं न समर्थोऽहम् । अतः प्रथमं त्वं हृदयं विकल्पशून्यं कुरु, पश्चादत्राऽऽगच्छेः । PAPADABADAADAARADADAPADABADASANAADARADARADARA PTETTENDVEDOEDOMETRIEVEDOETETD.ETTPOEM (2) एकदा बुद्धेन परुषवचनैर्देवदत्तो निष्कासितः । तदैकेन जिज्ञासुना पृष्टम्- अहो ! भवताऽपि क्रोधः कृतः ? बुद्धोऽवोचत् - मया क्रोधो न कृतः, किन्तु तस्योपयोगो विहितः । __ जिज्ञासुना व्याकृतं - को भेदोऽत्र ? " बुद्धो जगाद - केनाऽपि वैद्यराजेन कटुकं तिक्तं चौषधमुपयुज्येत तदा आ किं सोऽपि कटुकः तिक्तश्च भवेत् ? जिज्ञासुना गदितं - 'न' इति । बुद्धः प्राह- ममाऽप्येवमेवाऽस्ति । क्रोधो मयौषधरूपेणैवोपयुक्तः, अतो व नैतावन्मात्रेणाऽहं क्रोधी स्याम् । - 55 Page #67 -------------------------------------------------------------------------- ________________ कथा प्रयाति सात्त्विकानां हि दैवमप्यनुकूलताम् ॥ मुनिकल्याणकीर्तिविजयः अस्ति किल शतशो धनदैः सहस्रशः पारिजातैर्लक्षशश्चोच्चैः श्रवोभिरपहस्तितसुरपुरं काम्पील्यपुरं नाम पुरवरमत्र भारते । जनास्त्वत्रत्या वैदग्ध्येन विबुधा अपि सुचरितैरतिविबुधाः । तथा रूप - लावण्य- -सौन्दर्यादिभिरप्सरस्तुल्या अपीहत्या योषितः शील- लज्जादिभिर्गुणैरत्यप्सरसः । अथाऽत्र नगरे वसन्तदेवो नाम वणिक्पुत्रो निवसति स्म । स सर्वास्वपि कलासु प्रवीणोऽपि तदुपरिष्टाद् धर्मकलायामपि निपुणो निरतश्चाऽऽसीत् । समासादितनवयौवनोऽसौ कदाचिदचिन्तयत् 'पित्राऽर्जिता लक्ष्मीहि भगिनीतुल्या भवति । कथं सोपभुज्यते ? मया तु स्वयमेव देशान्तरान् गत्वा प्रभूतं धनमुपार्जनीयं, तेन चैहिक-पारलौकिककार्याणि कृत्वा कुन्दावदातं यशोऽपि समुपलब्धव्यम्' इति । अतः पितुः किञ्चिन्मूलधनमुपादाय स जयन्तीपुर्यां ययौ । तत्र च वणिक्कलया वाक्कौशलेन च स प्रभूतं धनमुपार्जयत् । प्रथमप्रयले एव महान्तं लाभं प्राप्याऽतीव सन्तुष्टोऽसौ 'पुनरपि धनेनाऽनेन व्यवसायं करिष्यामीति विचिन्त्य तत्रैव नगर्यां पुनरपि व्यवहारमारभत । एवं च व्यवहारादि कुर्वता तत्र पुर्यां केचन वणिक्पुत्रास्तस्य मैत्रीभावमुपागताः । अथाऽन्यदैतेषामेव मित्राणामनुरोधतः सोऽष्टमीचन्द्रोत्सवे रतिनन्दननामोद्यानमगच्छत् । तत्र च बहवो नागरा नागरीयुता यदृच्छया विहरन्त आसन् । अयमपि च ससुहृत् सनर्मालापं च इतस्ततो भ्राम्यन्नेकस्मिन् लतामण्डपे सखीभिः सह खेलन्तीं कन्यामेकां दृष्ट्वान् । तस्याः सौन्दर्यं लवणिमानं मौग्ध्यं च दृष्ट्वाऽदेवोऽपि वसन्तदेवो देव इवाऽनिमिषनयनोऽभवत् । सहसा च तस्या अपि लोचनगोचरोऽयमभवत् । तस्या अपि दृष्टिर्वसन्तदेवसाक्षात्कारेण स्निग्धाऽभवत् । तदा वसन्तदेवः स्वमित्रं प्रियङ्करं पृष्टवान् 'केयं युवति: ? कस्य वा सुतेयम् ?' तेनाऽप्युक्तं 'एषा तु केसरा नाम, पञ्चनन्दिश्रेष्ठिनो दुहिताऽस्ति । 56 Page #68 -------------------------------------------------------------------------- ________________ तथाऽस्माकमेव सुहृदो जयन्तिदेवस्य स्वसाऽस्ति । ' तत आरभ्य वसन्तदेवो जयन्तिदेवेन सह गाढं सौहृदमारब्धवान् । इदमेव च सौहृदं द्वयोः परस्परं सद्मगतागतनिबन्धनमप्यभवत् । अन्यदा वसन्तौ जयन्तिदेवो वसन्तदेवं स्वगृहे न्यमन्त्रयत् । सोऽपि च । 2 सादरं ससम्भ्रमं च तन्निमन्त्रणं स्वीकृत्य तद्गृहं प्राप । यदा स गृहाङ्गणं प्राप्तस्तदा तेन कुसुमचयैः कुसुमायुधं पूजयन्ती केसरा दृष्टा । नयनकुमुदकौमुदीं तां निरीक्षितवतस्तस्य नयने उत्फुल्ले जाते मुखं च विकस्वरं सञ्जातम् । / इतो जयन्तिदेवोऽपि वसन्तदेवं सहर्ष प्रवेश्य पुष्पमालादिभिः सत्कृतवान् । तदैव केसराऽपि तं सानुरागदृशा सम्भावितवती । एतेन द्वयोरपि नवर्णनीयो हर्षः सञ्जातः । एनं च द्वयोरपि भावं केसरासखी प्रियङ्करा लक्षितवती । इङ्गिता-. आ कारवेदिभिर्हि परस्वान्तं सुलक्षमेव ननु ! अतस्तया केसरायै गदितं - 'हले ! एष तव भ्राताऽस्य वसन्तदेवस्य र सत्कारादि करोति । त्वमपि यथोचितमस्य सत्कृति विधेहि । ' / तदा युगपद् व्रीडा-हर्ष- भयादिभावाननुभवन्त्या तयाऽप्युक्तं - 'भोः ! त्वमेवाऽत्राऽर्थे सुज्ञाऽसि, अतस्त्वमेव किञ्चित् कुरु । ' तदा प्रियङ्करयाऽङ्गणस्थप्रियङ्गतरुमञ्जरी कक्कोलकादीनि च फलान्यादाय वसन्तदेवसम्मुखं गत्वोक्तम् - 'सुन्दर ! स्वामिनी मे हस्ताग्रोच्चितान्येतानि पुष्पाणि फलानि चेष्टदेयानीति कृत्वा भवते प्रदत्ते । ' 'अभीष्टोऽहमेतस्याः' इति विचिन्त्य सहर्ष स्वपाणिना तेन पुष्प-फलानि गृहीतानि । ततोऽङ्गल्या नाममुद्रां निष्कास्य तस्यै च दत्त्वा कथितवान् - 'भद्रे ! . शोभनमिदं कृतं त्वया । एवमेव सदाऽपीष्टानुरूपमेव वर्तितव्यमिति तां कथयेः । ' / 'अवश्यं कथयिष्ये' इत्युक्त्वा साऽपि प्रियङ्करा केसराभ्यर्णं गत्वा मुद्रां । दत्तवती दृढानुरागकन्दोद्भेदने वारिसेकवत् तद्वचनमपि शंसितवती च । अथ च तस्यामेव रात्रौ चरमयामे केसरा वसन्तदेवश्च स्वप्ने उभयोः परस्परं परिणयनं दृष्टवन्तौ । एतच्च स्वप्नदर्शनं तयोविवाहादप्यभ्यधिकमासीत् । / प्रातःकाले केसरा प्रियङ्करायै स्वदृष्टं स्वप्नं कथितवती रोमाञ्चितवपुश्च तमेव पतीयाम्यहमिति निवेदितवती च । तदा निकटस्थेन पुरोधसाऽपि 'त्वदिच्छा फलीभूता - भविष्यत्येवेऽति साशिषा निगदितम् । प्रियङ्करयाऽप्युक्तं - 'स्वामिनि ! स्वप्नेन । Page #69 -------------------------------------------------------------------------- ________________ HE शुकनेनाऽनेन च वसन्तदेव एव ते भर्ता भ्विता। अतः shkungrnthirbdhytaa'miti| 5 1 तयाऽपि शकुनग्रन्थिबंद्धा । ततः प्रियङ्करा वसन्तदेवमपि तं स्वप्नं कथितवती । श्रुत्वैतत् वसन्तदेवोऽपि स्वस्वप्नसंवादात् तमर्थं सिद्धमेवाऽमन्यत । प्रियङ्करयोक्तं - 'मे स्वामिन्या भवते स्वात्मा प्रकल्पितोऽस्ति । अतो विवाहाय सन्नह्यताम् । ' 'भद्रे ! विधिनैवेदं व्यधायि, अथाऽपि विधिरेव सर्वं घटयिष्यति । यतो मनुष्यघटितं कार्यं तु प्रायः क्वचिद् विघटतेऽपि । ' इति प्रत्युत्तरयन् वसन्तदेवो । रूपिणी नियतिमिव तां सत्कृत्य व्यसृजत् । इत्थं प्रियङ्कराद्वारा प्रत्यहमन्योन्योदन्तपीयूषपायिनोस्तयोः केचिद्दिना णो व्यतीताः । ___अथाऽन्यदा स्वगृहे तस्थिवान् वसन्तदेवः पञ्चनन्दिश्रेष्ठिसदने वाद्यमानं मङ्गलतूर्यं श्रुत्वा तत्कारणं ज्ञातुं स्वकर्मकरं प्रेषयामास । तेनाऽप्यागत्योक्तम् - 'अद्य हि कन्यकुब्जनिवासिसुदत्तश्रेष्ठिनः पुत्राय वरदत्ताय पञ्चनन्दिना स्वदुहिता, केसरा प्रदत्तेति वर्धापनकृते तूर्यमेतद् वाद्यते । ' आकर्येदं मुद्गरेण ताडित इव वसन्तदेवो मुमूर्छ । एतावतैव प्रियङ्कराऽपि तत्राऽऽगता, शीतोपचारैस्तं स्वस्थीकृत्य समाश्वासितवती च यथा 'भद्र ! केसरा भवते सन्दिशति यत् "पित्रादिनोपक्रान्तमिदमाकर्ण्य भवता सर्वथा खेदो न कार्य्ः॥ यतस्ते ममाऽभिप्रायानभिज्ञा अतस्तैरिदं विहितमस्ति । किन्त्वहं तु नैव विधास्ये तत् । भवानेव मे भर्ता भावी, नाऽन्यः । अन्यथा तु मरणमेव मे गतिः । इयं मे प्रतिज्ञा सत्या मन्तव्या यतः कुलीनानां वचनं न कदाऽपि मिथ्या भवति । " / अंतो भवताऽत्राऽर्थे उद्वेगो न वोढव्यः' इति । एतेन प्रीतो वसन्तदेवोऽप्यूचे - 'सत्यमेतत् । न हि तादृशं स्वप्नदर्शनं कुलीनानां वाक् च मोघत्वं भजते कदाचित् । अतो ममाऽपीयमेव सन्धा यद यथाकथमपि केसरामेवोद्वक्ष्यामि मरणं वा शरणीकरिष्यामि । ' एतच्च तत्प्रतिश्रुतं प्रियङ्करा केसरां गत्वोक्तवती । साऽप्येतेनाऽत्यन्तं मुदिताऽभवत् । ततो द्वावपि परस्परमुद्वाहोपायान्वेषणपरौ कञ्चित् कालमत्यवाहयताम् । किन्तु बहूपायसेवनेनाऽपि तयोः कार्यं नैव सम्पन्नम् । तावताऽन्यदा प्रातः केसरोद्वाहार्थं कन्यकुब्जाद् जन्ययात्राऽप्याययौ । एतद् दृष्ट्वा निराशो वसन्तदेवश्चिन्ताजलनिधि Page #70 -------------------------------------------------------------------------- ________________ निमग्नो जात: 'हा ! दैव ! अनेन यथार्हसम्बन्धाविज्ञाभ्यां पितृभ्यां कृतेनाऽन्योद्वाहेन केसरा निश्चितं विपत्स्यते । अथवा प्रथममेव तत्पुरस्तादहमेव मृत्वा शान्तदुःखो भवामि येन दग्धे पिटकसन्निभं प्रियामरणं न श्रोतव्यं भवेत् । ' अतो झटिति नगराद् बहिरुद्यानं गत्वाऽशोकतरुशाखायां च पाशग्रन्थि बध्वा स्वंतत्र उद्बद्धवान् । ईषद्वद्धे एव च तत्पाशे समीपस्थनिकुञ्जात् कश्चित् पुरुष: 'मा भोः ! साहसं कार्षीः' इति पूत्कुर्वन् तत्राऽऽगतोऽशोकवृक्षमारुह्य च पाशग्रन्थि चिच्छेद । 'सुन्दर ! किमिदमाकृतेर्विरुद्धमेव भवता समारब्धम् ?' वसन्तदेवं समाश्वासयन् स पृष्टवान् । वसन्तदेवेनोक्तं 'भो ! दैवहतस्य ममाऽनयाऽऽकृत्या किमिति भ्रान्तोऽसि ? अहं तु प्रियाविरहदुःखान्तकरं मृत्युं प्राप्तुमतीवोत्सुक आसम् । तावता च भवताऽऽगत्य पाशग्रन्थि निकृन्तताऽन्तराय एव विहितः । ' तदा स पुरुषस्तं सान्त्वयन्नुक्तवान् - 'शान्तो भवतु भोः ! तथा प्रथमं वदतु, किं तद्दुःखं भवत आपतितं यस्य मरणमेवोपायत्वेन भवताऽङ्गीकृतम् ?' तदा वसन्तदेवस्तस्य स्वदयिताविवाहादिवृत्तान्तं शंसितवान् । शस्यमानं दुःखं प्रायः प्रशाम्यत्येव ननु ! पुरुषेणोक्तं- 'भो ! यद्यप्येवं सञ्जातं तथाऽपि विवेकिजनस्येत्थं प्राणत्यागो नैव योग्यः । यतो यदि विचार्यते तदा बहव उपाया अभीष्टलाभाय प्राप्यन्ते एव । भवत्कार्यसाधनायाऽपि सन्त्येवोपायोऽतः किमर्थमिदं प्राणत्यजनम् ? तथा यद्यत्रोपयो न स्यात् तथाऽपि मर्तुं तु नैवोचितम् । यतो मृतो हि स्वाभीष्टं कथमवाप्नुयात् ? पश्यतु, एषोऽहमप्युपायाभावतो निजाभिलषितं न प्राप्याऽपि जीवामि पर्यटामि च । जीवन्नेव नरो भद्राणि पश्यति खलु !! वसन्तदेवेन पृष्टं - 'को भवान् ? किं वा जातं भवतो जीवने ?' तेनोक्तं - 'कृत्तिकापुराभिधनगरवास्तव्योऽहं कामपालो नाम श्रेष्ठपुत्रोऽस्मि । यौवनमदेन कस्याऽप्यकथयित्वैव देशान्तरदिदृक्षया नगरान्निर्गतोऽहमेकाक्येव । पर्यटंश्च कदाचिच्छ्ङ्खपुरं नाम महानगरं प्राप । तत्र च तदा शङ्खपालयक्षोत्सवः प्रचलति स्मेत्यहमपि तदीक्षितुं गत उद्याने । बहवो जनास्तत्र सम्मिलिता आसन् । अहमपीतस्ततो निरीक्षमाणः पर्यटामि स्म । तावता सहकारनिकुञ्जान्तः क्रीडन्ती स्मरसहधर्मिणीसन्निभा नितान्तशुभदर्शना चैका लावण्यवती कन्या मयाऽवलोकिता । 59 . Page #71 -------------------------------------------------------------------------- ________________ HE तामवलोकयतो मम सानुरागस्योपरि तयाऽपि सानुरागो दृक्पाशः प्रक्षिप्तो येन र बद्धोऽहं तत्रैव चिराय स्थितवान् । ततस्तया स्वसखीहस्तेन मे ताम्बूलमपि दत्तं यदोष्ठरागस्येव मनोरागस्याऽपि निबन्धनं जातम् । अथ ताम्बूलमाददानस्य यावन्मम चिन्ता जाता यदत्र कृतप्रतिकृतिरवश्यं र कर्तव्या, तावतैव कुतश्चिदप्येको मदमत्तो महागजः स्वीयाः सर्वा अपि को पादशृङ्खलास्त्रोटयित्वाऽऽलानं चोन्मूल्य धावितः संस्तत्रैवाऽऽगतः । अङ्कशहस्ता र विहस्ता हस्तिपका यावत्तं हस्तगतं कुर्युस्तावत् स सर्वानप्यपहस्तयन् तमेव 'चूतनिकुञ्जमाससाद । करालकृतान्तमिवाऽऽपतन्तं तं दृष्ट्वा तस्याः कन्याया निखिलोऽपि परिच्छदः खिलीभूय पलायनं कृतवान् । भये घुपस्थिते सर्वस्याऽपि आत्मैवोपरि ननु !! सा पुनस्ततः पलायितुमक्षमा भयेन वेपमाना तत्रैव तस्थौ । अथ मत्तमतङ्गजस्तामेकाकिनी दृष्ट्वा गर्जारवं कुर्वन् यावच्छुण्डयाऽऽदत्त तावतैव मया लकुटेन स पुच्छोपान्तेऽताड्यत । अतः पृच्छस्पृष्टोरग इव रुष्टः स तां मुक्त्वा मामाकान्तुं व्व्ले। अहं तु तं कथमपि वञ्चयित्वा तां कन्यां - - चाऽऽदायाऽन्यत्र गतवान् । तत एकस्मिन् निरुपद्रवे देशे तां मुक्तवान् । किन्तु सा - मां स्वहृदयान्नैव मुमोच । तावता तत्परिजनोऽपि तत्र समायातस्तां च nirApadaNO मक्षताङ्गीं च दृष्ट्वा बन्दीव मां प्रशंसितवान् । तन्नामाऽपि मया तदैव मदिरेति - ज्ञातम् । ततः सा पुनरपि सखीभिस्तत्रैव सहकारवनखण्डे नीता । अथ दैवात् पुनरपि कुतश्चिद् गजचीत्काराः कर्णपथं समागताः । अतः सर्वोऽपि तत्परिजनो भीतः सन् दिशो दिशं पलायिष्ट । साऽपि च क्वाऽपि गतेत्यजानानोऽहं तद्दिदृक्षया चिराय पर्याट किन्तु सा न कुत्राऽपि दृष्टेति शून्यस्वान्तोऽत्राऽऽगतः । परं निरुपायोऽपि जीवाम्येव न पुनर्मरणाय प्रयते । / भवतस्तु केसराप्राप्त्यै उपायाः सन्त्येवेति किमिति भवान् मरणं वाञ्छति ? पश्यतु भोः ! श्वः प्रातस्तस्या विवाहोऽस्ति ननु ! तीद्य सा रतिसमन्वितं मन्मथं पूजयितुं - कल्प इति - अवश्यमागमिष्यति । तत्तदागमनपूर्वमेवाऽऽवां स्मरदेवालयान्तः प्रविश्य निभृतं साधकाविव तिष्ठावः । यदा सा तत्राऽऽगन्ता तदा तस्या वेषमहं ग्रहीष्यामि तत्परिजनेन सार्धं च तद्गृहं यास्यामि । मयि दूरमपक्रान्ते सति भवानपि तामादायाऽन्यतो निर्गच्छेत् स्वेच्छानुरूपं च यत्र कुत्राऽपि यातुमर्हेत् । एवं च भवदिच्छाऽखण्डिता सेत्स्यति । ' SEARCH 16 60 Page #72 -------------------------------------------------------------------------- ________________ इदमाकर्ण्य मुदितेन वसन्तदेवेनोक्तं - 'सुन्दरोऽयमुपायो भवता दशितः, * किन्तु मम सुखाय यतमानो भवान् व्यसनगर्तायां पतिष्यतीति महद् भयं मे । ' __ अथ तदैव समीपस्थया कयाचिद् वृद्धब्राह्मण्या क्षुतं कृतम् । एतदाकर्ण्य कामपालेनोक्तं पश्यतु भो ! भवत्साहाय्यकरणेन ममेह व्यसनं नैव भविष्यति प्रत्युताऽभ्युदय एव भविता । यतः सात्त्विकानां सत्त्वानां तु दैवमप्यनुकूलतां की प्रयाति । ' तदा च तत्रस्थेन वृद्धब्राह्मणेनाऽप्युक्तम् - 'एवमेतद् भोः !, नाऽत्र । सन्देहः । ' वसन्तदेवेनाऽपि तद्वचः प्रतिपद्य शकुनग्रन्थिनिबद्धः । ततस्तौ द्वावपि ततो निर्गत्य पुरीं प्राविशताम् । तत्राऽशनादि कृत्वा पुनरपि सायंकाले नगराद् बहिः । 2 स्थितं स्मरदेवकुलं गत्वा स्मरप्रतिमापृष्ठतो निभृतं स्थितौ । क्षणान्तर एव ताभ्यां मङ्गलतूर्यध्वनिः श्रुतोऽतो नूनं केसराऽत्राऽऽयातीति से निश्चित्य हृष्टौ तौ । साऽपि च प्रियसमागमं मन्त्रं स्मरन्ती तत्राऽऽययौ । शिबिकायाः समुत्तीर्णा सा विमानादवतीर्णा देवीव शुशुभे । ततः प्रियङ्कराकरात् स्वर्णमयीं । पूजामुपादायैकाकिन्येव सा स्मरदेवकुलं प्रविष्टा तद्द्वारं चाऽऽचारत्वात् पिनद्धवती । ' ततो मन्मथमूर्तिपुरतः पुष्पपत्रार्घ प्रक्षिप्य मन्मथाक्रान्तहृदया सा प्राञ्जलिरेवमब्रवीत्- 'भगवन् मकरध्वज ! त्वं सदा सर्वेषां चित्ते भवसि तत्रैव च वससीति तद्भावं सम्यग् जानासि। किन्तु सर्वभावविदोऽपि तव हे भगवन् ! - अनभीष्टेन पत्या मम नियोजनं किं युक्तं वा? वसन्तदेवं विना मम चित्तं नाऽन्यत्र कुत्राऽपि रमते । यथा विषकन्या पत्युस्तथाऽन्यः पतिरपि मे मरणायैव भविष्यति । प्रभो ! वसन्तदेव एव जन्मान्तरेऽपि मे भर्ता भूयादिति प्रार्थनया सहाऽहमन्तिम बस नमस्कारं करोमि । ' एवमुक्त्वा साऽऽत्मनं तोरणे उद्वध्य मरणाय व्यवसिता तावतैव वसन्तदेवो * धावित्वा पाशग्रन्थि विसूत्रितवान् । 'कुतोऽयम् ?' इति साश्चर्या सलज्जा सभया च सा वसन्तदेवेन समाश्वास्य ' सप्रेम गदिता 'प्रिये ! एषोऽहं वसन्तदेवस्ते प्राणप्रियोऽस्मि यं त्वं परलोकेऽपि * भर्तृत्वेन स्मरात् प्रार्थयसे । अहमिह निष्कारणवयस्यस्याऽमुष्य महात्मनो बुद्ध्या - त्वां जिहीर्घस्तवाऽनागतमेवाऽत्र प्रविष्टोऽस्मि । अतः स्वस्थीभूय स्वनेपथ्यमर्पय, 61 Page #73 -------------------------------------------------------------------------- ________________ येन तद् धारयित्वाऽसौ वयस्यस्ते परिजनं मोहयंस्त्वद्वदेव त्वत्सदनं गमिष्यति । ततः स्तोककालमत्र गमयित्वाऽऽवामपि देशान्तरं गमिष्यावः । ' निशम्यैतद् हर्ष - रभस - लज्जादिभावान् युगपदेवाऽनुभवन्ती स्ववेषं कामपालायाऽऽर्पयत् । सोऽपि च तत् परिधाय कामदेवं कुसुमादिनाऽचित्वा च नीरङ्गीपिहिताननो द्वारमुदघाटयत् । तत्र स्थितां प्रियङ्करामवलम्ब्य शनैः-शनैः स याप्ययानं गत्वा परिजनैरलक्षित एव तत् समारोहत्, वाहीकाश्च तदुद्वाह्य पञ्चनन्दिगृहं प्राप्ताः । नूनं, सुप्रयुक्तस्य दम्भस्य ब्रह्माऽप्यन्तं न गच्छति ! / ततः स प्रियङ्करयैव यानादवतार्य वधूगृहं नीतः स्वर्णासने चोपवेशितः । तदनु 'केसरे ! प्रियसमागमं मन्त्रं स्मरन्तीतिष्ठाऽत्र' इति सोपहासमुदित्वा निर्गता । अयमपि च तद्वचसो भावार्थं स्वाशयानुरूपं गृहीत्वा काम - रतिसमागमं मन्त्रं मुहुर्मुहुः स्मरति स्म । अथेतः सा शङ्खपुरवास्तव्या केसरामातुलसुता मदिराऽपि जन्ययात्रायां निमन्त्रिता तत्राऽऽगताऽऽसीत् । सा केसरां द्रष्टुं वधूगृहमागता केसरावेषधारिणश्च कामपालस्य पुरत उपविश्य सनिःश्वासं वक्तुमारब्धा 'हले केसरे ! विध्यधीनेषु कार्येषु मा खिद्यस्व । मया श्रुतमासीद् यत् ते वसन्तदेवसङ्गम एवाऽभीष्टोऽस्ति । ! मयाऽपि प्रेओविरहवेदनाऽनुभूताऽस्ति । अतस्त्वां समाश्वासयितुमेवेदं वच्मि यद् यथाऽयं विधिः प्रतिकूलोऽनभीष्टं कुरुते तथैवाऽनुकूलीभूयाऽभीष्टमपि करोति । किञ्च सखि ! त्वं तु धन्यैवाऽसि यस्यास्ते प्रियेण साकं दर्शनालापप्रभृतीनि बहुशो जातानि । परं मम वृत्तान्तस्तु दारुणो दुःश्रवश्चाऽस्ति । शृणु तावत् - अस्माकं नगराद् बहिः प्रवर्तमाने शङ्खपालोत्सवे एकदाऽहं परिजनैः सह गतवत्यासम् । तत्र चाऽशोकपादपाधस्तादेकं मनः सर्वस्वतस्करं प्रत्यक्षं मन्मथमिव युवानमद्राक्षमहम् । तं च दृष्ट्वाऽनुरागवती सञ्जाताऽहं सखीहस्तेन तस्मै एकं ताम्बूलं प्रेषितवती । तेनाऽपि चाऽहं साक्षात्कृतान्तादिव घोरान्मत्तवारणात् स्वचातुर्येण पराक्रमेण च रक्षिता । अथैतावता पुनरपि हस्तिनः शङ्कायां त्रस्ताऽहं यावत् किञ्चिद् गत्वा पुनरागता तावत् स विस्तीर्णनभसि विहग इव कुत्रचिद् गत एव । ससख्या मया बह्वविष्टोऽपि स कुत्राऽपि नोपलब्धः । ततः प्रभृत्यहं वृश्चिकदष्टा मर्कटीव सर्वत्राऽरतिभाजनभूता कथंकथमपि वराक्येषा जीवामि । तथाऽद्ययावत् तं स्वप्ने दर्शं दर्शमेव समाश्वासयामि स्वं, कदाचित्तु दैवप्रसादेन स प्रत्यक्षो भविष्यति । इदं सर्वमपि रहस्यं तव दुःखं लघूकर्तुमेव शंसितं मया । अन्यं दुःखितं दृष्ट्वा दुःखिनः समाश्वसन्ति ननु ! | 62 Page #74 -------------------------------------------------------------------------- ________________ म तदलं खेदेन भोः ! / अनुकूले हि विधौ स्वयं प्रेयोमेलनं भविष्यत्येव । मा धैर्य - हारय । ' श्रुत्वेदं सर्वं कामपालेन नीरङ्गीमपसार्य कथितं, 'सुन्दरि ! एषोऽहं त्वया यक्षोत्सवे दृष्टपूर्वस्ते प्रियोऽस्मि । दैवानुकूल्याद् यथाऽद्याऽऽवयोः सङ्गमोः जातस्तथैव 'वसन्तदेव-केसरयोरपि जातः । अथवाऽलमालापविघ्नेन । भीति विमुच्य 5 किञ्चिन्निर्गमद्वारं दर्शय येनाऽऽवामितः पलायावः । ' तदा तयाऽपि गृहोद्याने पश्चिमद्वारवर्त्म दर्शितं, सोऽपि च समदिरो निर्गत्य ततो यत्र वसन्तदेव-केसरे गते आस्तां तत्रैव गत्वा ताभ्यां सहैव ससुखमवसत् । सात्त्विकानां हि दैवमप्यनुकूलतां प्रयात्येव ननु !! कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यविरचित-त्रिषष्टिशलाका-पुरुषचरितस्य पञ्चम-7 पर्वणः पञ्चमसर्गे वर्णिताया उपकथाया आधारेण सङ्कलिता कथैषा । / TEACEBSI+ ओर् यथा मुख्यस्य सौन्दर्य प्रतिनिम्नस्य नो तथा । सूर्याचन्द्रमसौ वारिसक्रान्ती क्लान्ततेजसौ ॥ (नल विलासनाटके) 63 Page #75 -------------------------------------------------------------------------- ________________ कथा विश्वज्योतिः ('जहा~ आरा') श्रीयुतो जयशङ्करप्रसादः (संस्कृतरूपान्तरकारः - डओं. रूपनारायणपाण्डेयः, एस्. II /330, राज्यशिक्षासंस्थानकालोनी, एलनगञ्जः, प्रयागः, u.pra., 211002) विद्यते दारुणा नीरवता यमुनातटीये राजप्रासादे । केवलं वारं वारं श्रूयते शतघ्नीनां गडगडायितमस्त्राणां च झङ्कारः । वृद्धो विश्वेशः ('शाहजहा~') उपधानाश्रयेण निषण्णोऽस्ति, एका च दासी कस्यचिदौषधस्य पात्रं गृहीत्वा तस्थौ । विश्वेशोऽन्यमनस्को भूत्वा किमपि चिन्तयति, शतघ्नीनां ध्वानेन कदाचित्कदाचित् सहसा कम्पते । सहसा तस्य मुखाद् निःसृतम् - 'नैव-नैव, अपि स एवं करिष्यति ? अपि वयं राजसिंहासनाद् निराशा भवेम?' 'आम्, अवश्यं निराशा भवेम । ' विश्वेशः शिर उत्थाप्य जगाद - 'का ? विश्वज्योतिः ? अपि त्वमिदं सत्यं वदसि?' D विश्वज्योतिः (समीपमुपगम्य) 'आम्, लोकनाथ ! इदं सत्यमस्ति, हि विश्वरक्षकः ('दाराशिकोह') अकर्मण्यो भवत्पुत्रः पलायितः, कृतघ्नश्च निर्भयः ('दिलेरखा~') क्रूरं मयूरासनमति ('औरंगजेब') मिमेल, दुर्गञ्च तस्याऽधिकारे बभूव । विश्वेसः "किन्तु विश्वज्योतिः ! अपि मयूरासनमतिः क्रूरोऽस्ति ? अपि स वृद्धस्य स्वपितुः किञ्चन सम्मानं न करिष्यति ? अपि स मयि जीवत्येव राजसिंहासनमधिष्ठास्यति?' D- विश्वज्योतिः (यस्या लोचने अभिमानाश्रुजलपरिपूर्णे बभूवतुः) 'लोकनाथ ! . अनेनैव भवतः पुत्रवात्सल्येन भवदीयेयमवस्था विहिता । मयूरासनमतिरेको नारकीयः पिशाचोऽस्ति; एकं शुभं कार्यं विहाय तेन किं कर्तुं न शक्यते ?' 64 Page #76 -------------------------------------------------------------------------- ________________ विश्वेशः 'नैव विश्वज्योतिः ! एवं मा वद । ' विश्वज्योतिः 'आम्, लोकेश ! अहमेवमेव वदामि । ' विश्वेणः 'एवंविधम् ? तर्हि विश्वज्योतिः ! अपि शरीरेऽस्मिन्मुगलरक्तं नास्ति ? अपि त्वं मम किमपि साहाय्यं कर्तुं शक्नोषि ?' विश्वज्योतिः 'यथाऽऽज्ञापयति देवः । ' / ड्विश्वेशः तर्हि मम तरवारिं मम करे धेहि । यावत् सा मम हस्ते विद्यते, कोऽपि मां राजसिंहासनात् पृथक् कर्तुं नाऽर्हति । ' आवेशेन सह विश्वज्योतिः - 'आम् , लोकेश ! एवंविधमेव भविष्यति । ' र इत्यभिदधती वृद्धस्य विश्वेशस्याऽसिं तत्करे निधाय तस्थौ । विश्वेश उत्तस्थौ, B प्रस्खल्य पतितुमारेभे, राजसुता विश्वज्योतिर्नृपं जग्राह, राजसिंहासनकक्षं प्रति च निनाय । (2) B. - / राजसिंहासने वृद्धो विश्वेश उपविष्टोऽस्ति, वर्णकावृता विश्वज्योतिश्च निकट एव निषण्णा, केचन च नायकाः- ये तस्मिन् काले तत्राऽऽसन् - स्थिताः सन्ति; वन्दिन्यपि तस्थौ । विश्वेशे सङ्केतयत्येव सा चिराभ्यस्तं स्वशब्दं वक्तुमारेभे । सद्य एव तन्मुखात् प्रथम एव शब्दे निर्गते तच्छिरोऽवपत्य दूरं याति ! सर्वे विस्मिता भूत्वाऽपश्यन् । धृतकवचो मयूरासनमतिः स्वखड्गं करवस्त्रेण प्रोञ्छन् पुरतः तस्थौ नत्वा च निजगाद - 'श्रीमतो देहस्थितिं प्रतिकूलां श्रुत्वाऽऽत्मनो न प्रबभूव, अत उपतस्थौ । ' विश्वेशः (कम्पित्वा) 'किन्तु पुत्र ! एतादृशस्य रक्तपातस्य काऽपेक्षाऽऽसीत् ? सद्य एव पश्य, वृद्धाया वन्दिन्याः शवो लुठति । हा! मयाऽवलोकितुं न शक्यते । (कम्पित्वा) अपि पुत्र, मामपि...' (इत्येतावदभिदधानो मूच्छितो भूत्वाऽऽसनेनाऽवनतो बभूव) / मयूरासनमतिः (उच्चैर्ध्वनित्वा स्वसहचरान्) 'अपसारय तमपूतं शवम् । ' अधुना विश्वज्योतिरात्मनो न प्रबभूव, द्रुत्वा सुरभि वारि च नीत्वा वृद्धपितुर्वदने प्रोक्षितुं प्रारेभे । - Page #77 -------------------------------------------------------------------------- ________________ D. मयूरासनमतिः (तत्राऽवलोक्य) 'अहो ! केयमस्ति, या वृद्धं मम पितरं गृहीतवती? / (विश्वेशस्य पार्श्वगान्) यूयमतीवाऽशिष्टाः, नैव पश्यथ, प्रियस्याऽस्माकं पितुः का दशाऽस्ति ?, सोऽधुनापि पर्यङ्के नैव शायितः । ' (मयूरासनमतिना साकं सर्वे सिंहासनमनुजग्मुः । ) विश्वज्योतिस्तानेवमग्रे प्रगच्छतो विलोक्य त्वरया कट्टारं निष्काम्य, हस्ते च राजकीयमुद्राङ्कितं पत्रं निधायोत्तस्थौ, उवाद च - 'पश्यतु, एतदादेशमनुसृत्याऽहं युष्मान् आदिशामि यत् स्वस्वस्थाने तिष्ठत, यावदहं द्वितीयमादेशं न prdishaami|' सर्वे तत्पत्रं ददृशुः । 'सर्वैरस्य जनस्याऽऽदेशः पालनीयः, ममेव च D सम्मानो विधेयः' इति तत्र लिखितमासीत् । सर्वे तदभ्यर्थनायै नताः, स्वयं मयूरासनमतिरप्यवनतः, कतिपयक्षणान् सर्वे निस्तब्धाः जाताः । सहसा मयूरासनमतिरुत्तन्य तस्थौ, गर्जित्वा चोवाच - 'गृहाणेमा मायाविनीम्, इदं सर्वं मिथ्या विप्लवोऽस्ति, वयं महाराजं विहाय कमप्यन्यं नाङ्गीकुर्मः । ' सर्वे तां प्रतिजग्मुः । यदा सैतद् ददर्श, तदा तत्क्षणं स्ववर्णकं परिवर्तयामास । - सर्वे शिरोऽवनमयामासुः, पश्चाच्च जग्मुः । मयूरासनमतिः सकृत् पुनः शिरो भी नमयामास, किञ्चित् प्रजल्प्योच्चैरुवाद - 'का, विश्वज्योतिः, त्वमत्र कथम् ?' विश्वज्योतिः 'मयूरः, त्वमत्र कथम् ?' मयूरः . (प्रत्यावृत्य स्वपुत्रं प्रत्यवलोक्य) 'वत्स ! प्रतीयते राजदुहितुश्चित्तं किमपि विकृतमस्ति, अन्यथाऽनया निर्लज्जतयाऽत्र नाऽऽगच्छेत् । इयं त्वया र्क्स्स्या। विश्वज्योतिः 'मयूरस्य च मतेः किमभूत्, यः स्वजनकेन साकं धृष्टतया व्य्व्झार्...|' एतावदेवाऽभिहिते तयाऽधुनैव राजपुत्रस्त्वरितं तत्करात् कट्टारं - निष्कामयामास, जगाद च-'अहं विनयेन वदामि यद् भवती प्रासादं प्रविशतु, नो चेत्.....' इदमवलोक्य विश्वज्योतिरात्मनो न प्रबभूव । नारीसुलभस्य वीर्यस्याऽस्त्रस्य च, क्रन्दनस्य नयनोदकस्य च प्रयोगः तया व्यधायि, अतीव दीनतया मयूरमुवाद- - hdhhhhhhhhhhhhhh Page #78 -------------------------------------------------------------------------- ________________ D. किं मयूर ! त्वयि कापि दया न वर्तते ?' D. मयूरेणोदितम् - 'दया कथं न राजसुते ! विश्वरक्षको यथा तव भ्राताऽभूत्, तथैवाऽहमपि तु भ्रातैवाऽभूवं, तर्हि कथं पक्षपात: ?' K- विश्वज्योतिः 'स तु पितुः नृपासनं नैवाऽपहर्तुमियेष, तस्याऽऽदेशेन शासनस्य - कार्य सम्पादयामास । ' मयूरः 'तहि किमहं तत्कार्यं कर्तुं न शक्नोमि ? आम् , अलं विवादेन । राजसुता प्रासादं यातु । ' K विश्वज्योतिः कातरदृष्ट्या मूच्छितं वृद्धं पितरं पश्यन्ती राजसुतावेदिते मार्गे जगाम । (3) यमुनातटे एकस्मिन् प्रासादे विश्वेशः पर्यङ्के निषण्णोऽस्ति, विश्वज्योतिश्च । - तच्छिरोधाने उपविष्टा । "त्वं कुत्र वस्तुं वाञ्छसि' इति मयूरेण यदा पृष्टा, तदा तया केवलं हतभाग्येन वृद्धेन च स्वपित्रा सार्धं वासः स्वीकृत, इदानीञ्च सा साधारणदासीवेशे । स्वजीवनं हतभाग्यस्य पितुः सपर्यायां यापयति । साम्प्रतं तच्छरीरे तानि भासुराणि राजकीयानि नृत्यवस्त्राणि न दृश्यन्ते, केवलं श्वेतवस्त्राण्येव प्रशान्तस्य तस्य मुखस्य शोभां वर्धयन्ति । तं राजप्रासादं न D परित एका शान्तिर्दृश्यते । विश्वज्योतिर्यत् किमपि वस्तु तस्या अभूत्, तत्सर्वं । दीनेभ्यः प्रददौ, बहुमूल्यान् च स्वालङ्कारानपि सा न परिदधौ । इदानीं सैका तपस्विन्यृषिकन्येव बभूव । क्षणे क्षणे सा दासी 'धिक्षिपति । तस्या आवासे केवलमावश्यकवस्तूनि विहाय किमपि चाऽन्यद् नाऽऽसीत् । / वृद्धो विश्वेशो निषण्ण एव नेत्रे उन्मील्य जगाद्- 'वत्से ! इदानीं किमप्यौषधं नाऽपेक्ष्यते, औषधं चेश्वरस्मृतिरेव । साम्प्रतं त्वयैतदर्थं न प्रयतितव्यम् । ' - विश्वज्योती रुदित्वोवाद - 'यावच्छरीरमस्ति, तावत्तद्रक्षणीयम् । ' __ विश्वेशः किमप्यनुक्त्वा तूष्णीं निषसाद । किञ्चित् कालं यावद् विश्वज्योतिः । / तस्थौ; तत उत्तस्थौ, औषधस्य काचकूपीश्च यमुनाजले प्रचिक्षेप । ___ किञ्चित् कालपर्यन्तं सा तत्रैव सीदन्ती यमुनाया मन्दं प्रवाहं पश्यति । सा र 67 Page #79 -------------------------------------------------------------------------- ________________ - चिन्तयामास- यथैव यमुनाप्रवाहोऽस्ति, तथैव मुगलसाम्राज्यमपि; स विश्वेशोऽपि । ऋ जीवति, किन्तु राजसिंहासने नोपविशति । / अस्मिन् चिन्तने सा तावत्तस्थौ, यावच्चन्द्रकिरणास्तन्मुखे न पेतुः । / (4) राजपुत्री विश्वज्योतिस्तपस्विनी बभूव । तस्या हृदये तन्नैसर्गिकं तेजोऽधुना - D नैवाऽभूत्, किन्त्वेकेन दिव्येन तेजसा सा दीप्यते । तस्या औदार्य पूर्वतोऽपि व्वृधे। . दीनात्तैः सार्धं तस्या एतादृशी सहानुभूतिर्बभूव यज्जनाः 'मूर्तिमती करुणा' इति । ताममन्यन्त । तस्या अनया गत्या पाषाणहृदयो मयूरोऽपि विचचाल । तस्याः । स्वातन्त्र्यं यत् परिहृतं बभूव, तत् सा पुन्र्लेभे। किन्तु साम्प्रतं स्वातन्त्र्यस्योपभोगायाऽवसर एव कुत्र बभूव ? पितुः सपर्यायाः कष्टाश्रितान् प्रति च सहानुभूतेस्तस्या कालो नाऽवाशेषि । यस्याः सेवायां दासीनां शतानि करौ बद्ध्वा ऋ तस्थुः, सा स्वयं दासीव स्वपितरं सेवमाना जीवनं यापयामास । वृद्धस्य विश्वेशस्य र सङ्केते सा तमुत्थाप्योपवेशयति, कदाचित् कदाचिच्चाऽवलम्ब्य यमुनातटं यावत्तं नयति, तन्मनः प्रसादयन्ती छायेव भवति । वृद्धो विश्वेशः परलोकं जगाम । इदानीं विश्वज्योतिषः कृते किमपि कृत्यं नत्र न विद्य्ते। केवलमितस्ततः तस्मिन् प्रासादे विचरणमपि शोभनं न प्रतीयते । / तस्याः पूर्वस्मृतिस्तां भूयोऽपि सन्तापयति । शनैः शनैः साऽतीव क्षीणा बभूव, रुग्णाऽभूत्, किन्त्वौषधं न जग्राह । शनैः शनैस्तस्या रुग्णता वृद्धि याता, स्थितिश्च शोचनीया जाता, तदा मयूरः शुश्राव । सोऽपि सोढुं न शशाक । स विश्वज्योतिषं द्रष्टुं जगाम । प्राक्तने पर्यङ्के, जीर्णे प्रस्तरे विश्वज्योतिर्निषण्णाऽभूत्, केवलमेकं मन्दं * श्वसिति स्म्। मयूरेणाऽवलोकितम् - सा विश्वज्योतिः, यस्याः कृते भारतस्य किमपि वस्त्वलभ्यं न बभूव, रुग्णायां यस्यां विश्वेशो व्यग्र एव भवति स्म, . परःशता वैद्याः तदारोग्यार्थमुटुक्ताश्च भवन्ति । सा विश्वज्योतिरेकस्मिन् कोणे K स्थिताऽऽसीत् । पाषाणोऽपि द्रुद्राव, मयूरस्य नेत्रे जलपूर्णे सञ्जाते, स जानुनोपविवेश । वदनं समीपं नीत्वोवाद - 'भगिनि ! मदर्थमपि कोऽप्यादेशः ?' Ahhhhhhhhhhhhhhhhhkk 68 Page #80 -------------------------------------------------------------------------- ________________ विश्वज्योतिः स्वलोचने उन्मिमेल, एकं पत्रकं तत्करे निदधौ, यद् विनतेन - मयूरेणाऽङ्गीकृतम् । पुनश्च पृष्टम् - 'भगिनि, अपि त्वं मां क्षमिष्यति ?' विश्वज्योतिरुन्मीलिताभ्यां लोचनाभ्यां गगनमनुददर्श । तदानीं ताभ्यामेकं - दिव्यं ज्योतिः निःसरति स्म, सा तद्वदेव पश्यन्ती बभूव । मयूर उत्तस्थौ, सोऽश्रूणि प्रमार्जयन् पत्रकं प्पात्थ्। तत्र लिखितमासीत् - 'शादं विहाय कोऽपि मम समाधिस्थलं न परिदधातु, हि तृणान्येव केवलमस्माकं दीनानां समाधिस्थानामाच्छादनानि भवन्ति । ' TTTTTTTTTTTTTTTTTY शुभा वा लोकस्य प्रकृतिरशुभा वा सहभवा परेषां संसर्गान खलु गुण-दोषौ प्रभवतः । अपांपत्युर्मध्ये सततमधिवासेऽपि मृदुतां न यान्ति ग्रावाणः स्पृशति न च पाथः परुषताम् । / (नलविलासनाटके) 69 Page #81 -------------------------------------------------------------------------- ________________ बन्यथा महाभारते परशुरामस्य पितृभक्तिः डओं. रूपनारायणपाण्डेयः व्यासप्रणीते महाभारते भगवतः परशुरामस्य चरितं विस्तरेण vrnnyte॥ |_tasya पितृभक्तिः सुविदिताऽस्ति । अत्र सा महाभारतमाश्रित्य सङ्क्षपेण प्र्स्तूय्ते। / भार्गवो जमदग्निः (द्र.- ऋग्वेदः 3/62, 8/101, 9/65, 10/110, 10/167) वेदाध्ययने रतस्तपसा देवान् वशमानयत् । स राजानं प्रसेनजितमधिगम्य तत्पुत्री रेणुकां वरयामास । नृपस्तस्मै तां ददौ । रेणुकायां जमदग्नेः पञ्च पुत्रा जाताः, तेषु रामः पञ्चमो बभूव । कदाचिद् रेणुका स्नातुं गता । नद्यां सभार्य क्रीडन्तं चित्ररथं विलोक्य सा तस्मिन् अनुरक्ता बभूव । तस्या मानसं भावं विज्ञाय महर्षिस्तस्या वधाय पुत्रान् आदिदेश । तस्य चत्वारः पुत्रास्तदाज्ञापालने शक्ता न बभूवुः । ततो महातपाः परशुराममुवाच - 'इमां पापां मातरं जहि । ' परशुरामः परशुमादाय मातुः शिरो जहार । तदनन्तरं महात्मनो जमदग्नेः क्रोध उपशान्तः । प्रसन्नः स parazurAmamuvAda'tAta ! मम वचनात् त्वया दुष्करमिदं कर्म कृतम् । धर्मज्ञ ! कामान् वृणुष्व, ye tava manasi vrtnte|' परशुरामोऽवदत् - 'पितृपाद ! मम माता जीवतु । तस्या मनसि मम वधस्य स्मृतिर्न स्यात् । सा मानसपापात् सर्वथा विमुक्ता भवतु । मम चत्वारो भ्रातरः स्वस्था भवन्तु । युद्धे मम कोऽपि प्रतिद्वन्द्वी न भवतु, अहं च दीर्घमायुः 4 प्राप्नुयाम् । ' महर्षिर्जमदग्निस्तस्य सर्वान् कामान् पूरयामास । एकदा कार्तवीर्यः समागत्य महर्षे)मधेनुवत्सं बलाज्जहार, आश्रमस्थान महाद्रुमान् च बभञ्ज । परशुरामाय तत्पिता सर्वं कार्तवीर्यदुराचारं निवेदयामास । रोरुदती होमधेनुं विषण्णं च पितरमवलोक्य कुद्धो रामः कार्तवीर्यम् उपाद्रुवत् । स युधि निशितैर्बाणैस्तस्य सहस्रसम्मितान् बाहून् चिच्छेद । सहस्रबाहोः सुताः परशुरामं विना'' श्रमं विलोक्य महर्षि जमदग्नि शरैर्जघ्नुः । मृत्युवशं पितरं दृष्ट्वा परशुरामोऽतीव विललाप । स उवाच 70 Page #82 -------------------------------------------------------------------------- ________________ N "किं तु तैर्न कृतं पापं यैर्भवान् तपसि स्थितः । अयुद्ध्यमानो वृद्धः सन् हतः शरशतैः शितैः ॥ " __ (महा., Adi0 107/3) ___एवं सकरुणं बहु विलप्य स पितुः प्रेतकार्याणि चक्रे, सर्वक्षत्रस्य वधं च प्रतिजज्ञे । स शस्त्रमादाय कार्तवीर्यस्य सुतान् हतवान् । ये ये क्षत्रियाः कार्तवीर्यस्य सुतानां साहाय्यं चक्रुः, तेऽपि तेन हताः । एवं त्रिसप्तकृत्वः पृथिवीं क्षत्रियरहितां कृत्वा समन्तपञ्चके तेषां रक्तेन पितॄन् तर्पयामास । ततो यज्ञं सम्पाद्य महीमृत्विग्भ्यः स ददौ । परशुरामस्य पितृभक्तिरपूर्वाऽस्ति । आतङ्कवादस्य निवारणायाऽद्य तादृशाः NA पुत्रा अपेक्ष्यन्ते । जयतु परशुरामः । K आत्मन्यपत्य-दारेषु प्राणेषु विभवेषु च । इतो नृपः इतो रङ्कस्तुल्या प्रीतियोरपि ॥ (नलविलासनाटके) 71 Page #83 -------------------------------------------------------------------------- ________________ - राजाश्चाः अहं विश्वम्भरा मुनिधर्मकीर्तिविजयः RAN पात्राणिमनमोहनः वसन्तः तिलका मन्दा जयन्तः दीपिका मेघना आङ्ग्लवैद्यः पिता पुत्रः पुत्रवधूः सखी मित्रम् मित्रपत्नी मित्रपुत्री । 72 Page #84 -------------------------------------------------------------------------- ________________ (दृश्यं - 1 ) (अभ्रंलिहो रमणीय एकः प्रासादोऽस्ति । तत्प्रासादस्य सर्वा अपि भित्तयो रमणीयचित्रैः सुशोभितास्सन्ति । तत्र नितरां सुखमनुभवन्तौ दम्पती वसतः । एकदैकस्मिन्नपवरके प्रेमालापं कुर्वन्तावुपविष्टौ आस्ताम् । ) तिलका प्रिय ! काऽन्या मादृशी भाग्यवती ? वसन्तः कथम् ? तिलका यत्त्वादृशो भर्ता मया प्राप्तः । वसन्तः अहो ! एवं त्वहमपि भाग्यवानेव खलु ? तिलका सत्यम् । तथाऽपि प्रिय ! स्त्रियाः कृते एष विषयश्चिन्तनीयोऽस्ति । यतः पत्न्या इच्छामनिच्छां सुखं दुःखं चेत्यादिकं विचिन्त्य व्यवहरन् भर्ता दुर्लभोऽस्ति । वसन्तः (ससङ्कोचं) प्रिये ! परस्परमनुकूलीभूय व्यवहरणमेव दाम्पत्यजीवनस्य साफल्यस्य प्रधानं कारणमस्ति । किन्तु स्वार्थीभूय एव यदि व्यवह्रियते तर्हि समस्तमपि जीवनं क्लेशमयं भवति । एतेन न केवलं स्त्री वा पुरुषो वाऽपि तु समग्रमपि कुटुम्बं क्लेशं दुःखं च प्राप्नोति । तिलका सत्यं सत्यम् । मया बहवो जना दृष्टाः, ये सत्स्वपि धनाद्यतनसुखसाधनेषु नितरां दुःखिनः सन्ति । प्रियतम ! यतः प्रभृत्यहमस्मिन् गृहे प्रविष्टा तावदारभ्याऽद्यपर्यन्तं 'किं नाम दुःखम्' इति न ज्ञातं मया । बाह्यवस्तुनोऽभावाद् यदुःखं जायते तदुःखं तु सह्यं क्षम्यं च भवति, किन्तु हृदयस्याऽनौदार्यं कार्पण्यं च शङ्काशीलस्वभावाविश्वासकठोरवचनादिकारणाद् यदुःखमुत्पद्यते तत्त्वसह्यमक्षम्यं च भवति । एतादृशं मलिनं वातावरणं विद्यते तदृहं श्मशानमिव तथा रूप्यकाणां कोटिरपि रज इवाऽऽभाति । (पत्युरङ्के वदनं संस्थाप्य रुदती) प्रिय ! तव माया केवलं सुखमेवाऽनुभूतम् । अत एव कथयामि - काऽन्या मादृशी भाग्यवती ? वसन्तः (पृष्ठौ हस्तं प्रसार्य, सबाष्पं ) तिलके! तिलके! न कदाऽप्येकेनैव हस्तेन तालिका दीयते । यथा मम स्वभावस्तथैव तवाऽपि सरलस्वभावो हृदयौदार्यं 73 Page #85 -------------------------------------------------------------------------- ________________ कर्तव्यभानं चाऽप्येतच्छान्तेः सुखस्य च परमं कारणमस्ति । अतः.... ' तिलका मम प्रियतम !..... (द्वारे 'टक् टक्' इति ध्वनिः श्रूयते । ) तिलका कः ? (अहमिति वदन्ती मन्दा प्रविशति । ) मन्दा (सकटाक्षं) किं युवयोर्वार्तालापे प्रवेशार्हा वाऽहम् । तिलका अवश्यम्, अवश्यम् । आगच्छ, आगच्छ । वसन्तः (सहासं) न, न । मन्दा (उच्चैर्हसन्ती) यद्यागच्छेयं तर्हि किं करिष्यति भवान् ? 9 वसन्तः (हसन्) अहं बहिर्गमिष्यामि । (आसन्दं दर्शयित्वा) अनोपविशतु भ्व्ती। र युवां द्वे सख्यौ वार्तालापं कुरुताम् । अहं कार्यालयं गच्छामि । (स गच्छति । ) तिलका किं बहुकार्यव्यग्राऽसि ? येन मे गृहं नाऽऽगच्छसि ? मन्दा न, न । मम ऋत्विजो द्वादशकक्ष्यायां तथा श्वेता दशमकक्ष्यायां पठतः । 16- दिनाङ्कतो वार्षिकपरीक्षाऽऽरभ्यते । अतो बहिर्गन्तुं त्ववकाश एव नोपलभ्यते । तिलका (सगर्व) यस्य सन्ततिस्स्यात्तस्यैवैतादृशी चिन्ता स्यात् । अहं तु निर्बाधं सर्वत्र गन्तुं शक्ता । मन्दा (सोपहासं) रे ! इदानीं तु सर्वं सुन्दरं भासते । किन्तु पश्चाद् भानं भविष्यति । तिलका असत्यम् । पुत्रं विनैवाऽद्यपर्यन्तं जीवनं व्यतीतम् । न कदाऽपि मया दुःख्म्नुभूत्म्। मन्दा यदि पुत्रो न स्यात्तर्हि वृद्धत्वे कस्ते सेवां करिष्यति ? नाऽन्यो बान्धव आगमिष्यति । अन्यच्च तदा स्वर्गसुखादप्यधिकं सुखमनुभूयते यदा पौत्र: स्वस्याऽङ्के रमते । तेषां 'लल्ल-मन्मनं' श्रोतुं न शक्यते, पुत्रं विना । तिलका (सदैन्यम्) एतत्तु भाग्याधीनमस्ति । यतः पुत्रेषु सत्स्वपि जनकः कार्य करोति, एकाकी वसति, इति मया बहुशो दृष्टम् । अतः..... 74 Page #86 -------------------------------------------------------------------------- ________________ " मन्दा (सक्रोधं) 'दोषदर्शनं' तु मनुष्यस्वभावोऽस्ति । स स्वदृष्ट्यानुरूपमेव चिन्तयति, तदनुरूपमेवाऽन्यानपि पश्यति । (सोपहासम्) अपुत्रवती स्त्री जनेषु 'वन्ध्या' इति ख्याति प्राप्नोति । समाजे शुभप्रसङ्गे च तादृश्याः स्त्रियो मुखदर्शनमप्यशुभमपशकुनं च विभाव्यते । किं.... 59 तिलका (रुदती) मैवं वादीः..... (पटीक्षेपः) (दृश्यं - 2) (दीनवदना ललाटोपरि हस्तं संस्थाप्याऽऽसन्दे तिलकाऽऽसीना । ) वसन्तः (गृहे प्रविशन्) प्रियतमे ! प्रियतमे ! कुत्र गतवती ? तिलका हु~, हुण्। वसन्तः कथमद्य मे स्वागतार्थं सन्मुखं नाऽऽगतवती ? (हस्तं गृहीत्वा) प्रिये ! किं जातम् ? कथमुदासीनाऽसि ? (तिलका तस्याऽङ्के वदनं संस्थाप्य रोदिति । ) वसन्तः (सखेदं) किं जातम् ? किं मे गृहे दुःखमस्ति ? किं केनाऽपि एय् तेऽवमाननं कृतम् ? किं गृहेऽमङ्गलं घटितम् ? तिलका (रुदती) न, न किमपि जातम् । तव सांनिध्ये केवलं सुखमेवाऽनुभूयते । _(मुखमधः कृत्वा) केवलं.... वसन्तः केवलं किम् ? वद, वद । तिलका पुत्रचि...न्ता... (उच्चै रोदिति । ) वसन्तः (सबाष्पं) प्रिये । यथा त्वं पीड्यसे तथैवाऽहमपि पीड्ये । पुत्रप्राप्त्यर्थमद्यावधि किं किं न कृतम् ? किन्तु.... तिलका. एतन्नाऽस्मदधीनम्, इति जानाम्येव । किन्त्वद्य... (तमालिङ्ग्य पुन 'रोदिति । ) वसन्तः (तस्याः केशपाशं हस्तेन विमय) सत्यं वद । अद्य किमप्यघटितं घटितमेव, अन्यथा त्वमेतादृशमाचरणं न कुर्याः । अष्टादशवर्षेष्वपि त्वयैवं न कृतम् । अतः प्रिये ! सत्यं वद । 75 Page #87 -------------------------------------------------------------------------- ________________ तिलका मम प्रिय ! सा न स्त्री कथ्यते या पुत्रं न वाञ्छति । आराज्ञीकर्मकरी नास्ति तादृशी काऽपि स्त्री या पुत्रप्राप्त्यर्थं निरन्तरं व्याकुलतां नाऽनुभवेत्, न रुद्यात्, नेतस्ततोऽटेत्, न च प्रभुप्रार्थनां कुर्यात् । अपुत्रवत्याः स्त्रियाः कृते सुवर्णरत्नरचितप्रासादः, आभूषणानि, चीनाशुकवस्त्राणि, कोटिरूप्यकाणि, प्रतिदिनं मिष्टान्न भोजनं चैतादृश आनन्दमयः संसारोऽपि विषायते । पुत्रस्य तुलनायामेतत्सर्वमपि तुच्छं हीनं च प्रतिभासते । एतां मनोव्यथां न केवलं सोढुमपि तु ज्ञातुमपि न शक्तः पुरुषः । प्रतिदिनमसह्यामेतां मनोवेदनामनुभवाम्यहम्, अतोऽहं मनसा सम्पूर्णा भग्नाऽस्मि, तथाऽपि तव सुखार्थं शान्त्यर्थं च तुभ्यं नैतावत्कालमुक्तम् । किन्तु... अद्य.... / वसन्तः वद, निःसङ्कोचं वद, मौनं कथं प्राप्तवती ? तिलका (सबाष्पं) व्यतीतेषु वर्षेषु बहुशः परोक्षरूपेण, कदाचित् प्रत्यक्षरूपेणाऽपि 'वन्ध्या' इति मर्मभेदकमश्राव्यवचनं च श्रुतम् । तेन बहु दुःखमनुभूतं, किन्तु तवाऽमृतमयमधुरसमागमे सति तदुःखं बाष्पीभवति स्म । किन्तु, प्रिय ! द्वयोर्दिनयोर्बहुशोऽवमाननं सोढं मया । वसन्तः (सक्रोधं) केन कृतम् ? तिलका परह्यो ममताया अतीवाऽऽग्रहवशात्तस्याः पुत्रस्य विवाहमहोत्सवे गतवत्यासम् । यदाऽहं तगृहे प्रविष्टा तदैव मां दृष्ट्वा मुखं परावर्तितं तया । सर्वेऽपि गृहजना 'वन्ध्या वन्ध्या, प्रथमं कथमागता' इति परस्परं वदन्ति स्म । एतन्निशम्य लज्जिताऽहं प्रतिनिवृत्ता तथाऽपि मामाह्वयितुं नाऽऽगता काऽपि । वसन्तः (सक्रोधं) तवाऽङ्गगतसख्याऽप्येवं कृतम् ? धनस्यैतादृश उन्मादः ? अस्तु, समय एव तां बोधयिष्यति । तिलका ततो निवृत्त्य मम भगिन्या गृहे तस्याः पुत्रस्य प्रथमं मुखदर्शनार्थं गता । गवाक्षे पुत्रं गृहीत्वा स्थितवती साऽप्यागच्छन्तीं मां दृष्ट्वाऽन्तो गत्वा पुत्रं प्रेङ्खायां शायितवती । 'कुत्राऽस्ति बालः' इति पृष्टं मया तदा सोक्तवती 'स रात्रौ न स्वपिति स्म, देहो न समीचीनः । अधुनैवौषधं दत्तम् । अतस्साम्प्रतं न जागरिष्यति' / मयोक्तम्- 'तत्र गत्वाऽहं मुखं पश्येयमिति । 76. Page #88 -------------------------------------------------------------------------- ________________ " तदा 'न, न, स जागरिष्यति, रोदिष्यति' इत्यादिकं व्याज्व्च्न्मुक्त्व्ती। तदा ममाऽतीव खेदो जातो हृदयं च भग्नं जातम् । किं पुत्रो नास्ति, अत्। एतादृशमवमाननं सहनीयं मया ? . वसन्तः (सबाष्पं) हा, हा, स्वजना अप्येवं कुर्वन्ति ? धिक् तान् । तिलका (रुदती) ततोऽप्यधिकदुःखदा घटना जाता । ह्यः प्रातःकाले मन्दिरं गतवत्यासम् । तदा मार्ग सम्मार्जनं कृतवत्यौ शूद्रस्त्रियावपि मां दृष्ट्वा मुखं परावर्त्य 'वन्ध्येयं, वन्ध्येयम्, अस्या मुखदर्शनाद् दिनमशुभं भविष्यति' इत्यवदताम् । एवं श्रुते सत्येव मनसि शूल इव तीव्राघातो लग्नः । वसन्तः (सबाष्पं) प्रिये ! किं करवाण्यहम् ? तिलका अद्य कोऽपि निर्णयः करणीय एव । (सबाष्पम्) इतः परमहमेतादृश- मवमाननं सोढुं न शक्ता । / वसन्तः (सदैन्यं) प्रिये ! त्वं तु मे प्राणवल्लभाऽस्ति । किं न जानासि, मयैतदर्थं किं किं न कृतम् ? अष्टादशवर्षेषु जगति विद्यमानानां सर्वासामपि देवदेवीनां पूजा कृता, तत्र सङ्कल्पः कृतः, दानं दत्तम्, उपवासादिकरणेन कायः शोषितश्च । रात्रिन्दिवमविगणय्य पुत्रप्राप्त्यर्थं सर्वं कृतम् । नैकमपि स्थानमवशिष्टं यत्र न गतोऽहम् । अद्यावधि यद्धनमुपार्जितं तस्य 80% धनमेतदर्थं व्ययीकृतम् । प्रिये ! वयं हिन्दवस्स्मस्तथाऽपि 'पीरफकीरादीनां समीपमपि गतवानहम् । तेन दत्तं मन्त्रितं जलमपि पीतम्, तेन दत्तं दवरकमपि बद्धम् । किन्तु... (सबाष्पं) मनोरथो न सफलीभूतः । प्रिये ! प्रिये ! 'सर्वं भाग्याधीनमस्ति' इत्युक्तिमनुसृत्य ससुखं यथावज्जीवनं जीव । तिलका (सक्रोधम्) आजीवनमेतदवमाननं सोढुं न शक्ताऽहम् । 'वन्ध्या' इति न, किन्तु 'सौभाग्यवती जननी' इति श्रोतुमिच्छामि । मम कृतेऽवमानाद्वरं . मरणम् । वसन्तः (सभयं सदैन्यं च) प्रिये ! किं वदसि ? (तस्या हस्तं गृहीत्वा सबाष्पं) मम किं भवेत् ? तिलका यत्किमपि स्यात् । पुत्रं विना जीवितुं नाऽहं शक्ता । यदि मे जीवितमिच्छति 77 Page #89 -------------------------------------------------------------------------- ________________ तहि अनाथाश्रमादप्येकं बालकमानयतु । वसन्तः किं, किम् ? (स्तब्धो जातः । तन्मुखं पश्यन् तूष्णीं स्थितवान् । स्वगतं पुत्रमोहः पुत्रवाञ्छा च किं किं न कारयति ? सत्सु सुखसाधनेष्वपि स्वयमेव स्वपादोपरि कुठाराघातेन दुःखं कष्टं चाऽनुभावयति । स्वयं तु दुःखी भवत्येव, किन्त्वन्यानपि दुःखिनः करोति । मधुरसंसारमानन्दमयं जीवनं चाऽपि विषमयं क्लेशमयं च करोति । धिक् संसारं पुत्रवाञ्छां च । ) (पटीक्षेपः । ) (दृश्यं - 3) (वसन्तः कार्यालये कार्यरतोऽस्ति । तदा ट्रीन ! ट्रीन इति दूरभाषध्वनी रणति । ) वसन्तः (दूरभाषायन्त्रमुन्नीय) कः ? मनमोहनः (सदैन्यं) झटिति त्वं गृहमागच्छ । वसन्तः (सभयं) पितर् ! किं जातम् ? मनमोहनः तिलकाऽकस्मादेव मूच्छिता जाता । वसन्तः अस्तु । अधुनैवाऽहमागच्छामि । (शीघ्रं गृहं प्रविशति । ) वसन्तः (धावमानस्तिलकाया वदने हस्तं प्रसार्य) तिलके ! तिलके ! पश्य, क आगतः ? (पितरमुद्दिश्य) भवानाङ्ग्लवैद्यमाह्वयतु । ) मनमोहनः पुत्र ! स इदानीमेवाऽऽगमिष्यति । __ (वसन्तस्तिलकाया वदनं पुनः पुनः पश्यन् हस्तं प्रसारयति । तदा तेनोपधानस्य समीपे पतितमेकं पत्रं दृष्टम् । तद् गृहीत्वा पठति । ) मम प्राणवल्लभ ! हृदयङ्गम ! वसन्त ! का स्त्री मूर्खा स्याद्या त्वादृशस्य पत्युर्मधुरं सांनिध्यं प्राप्याऽपि मरणमिच्छेत् ? 'आदर्शपतिः कीदृशस्स्यात्', इत्यत्र त्वमेवोदाहरणम् । अद्यावधि मया न कदाऽपि दुःखमनुभूतं, नितरां सुखमेवाऽनुभूतम् , किन्तु भाग्यवशान्मे गृहे र 78 Page #90 -------------------------------------------------------------------------- ________________ 2 पुत्रो न जातः । तदा लोकैर्ममाऽवमाननं कृतं, मर्मवचनैर्मे हृदयं विद्धम् । तत एतादृशसमाजे इतः परं जीवितुं न शक्ताऽहम् । समाजस्य कठोरनीतेर्वशादेवाऽद्य विषं पिबामि । मृत्युद्वारेणाऽहं जनान् कथयितुमिच्छामि- 'पुत्रजन्म भाग्याधीनमस्ति । पुरुषस्य स्त्रियो वा शारीरिकवैकल्यात् कदाचित् प्रसूतिर्नाऽपि स्यात्, किन्तु तन्मात्रेणैव न सा स्त्री निन्दनीयाऽदर्शनीया वा भवति । समाजस्यैतादृशङ्करनीतिवशाद् मादृश्यो बढ्यः स्त्रियो मरणमेव शरणं कुर्वन्ति' इति । प्रिय ! यदि ममोपरि दृढानुरागस्स्यात्तर्हि त्वया शोको न करणीयः किन्तु समाजस्यैतादृशीं दुष्टनीतिमपाका जीवनपर्यन्तं प्रयत्नः करणीयः । एवं कृत्वा मादृशीनामनेकानां स्त्रीणां जीवनं रक्षणीयम् । आगामिनि जन्मनि ते मेलनमवश्यं भवेदित्याशया त्वामेव स्मरन्ती विषं पिबामि। ... तव प्रिया तिल्का। पत्रं विमद्य तिलकाया वक्षस्स्थले मस्तकमारोप्योच्चै रोदिति । ) वसन्तः (सबाष्पं) प्रिये ! प्रिये ! किं... किं कृतम् ? किं मया.... मनमोहनः (सभयं साश्चर्यं च) पुत्र ! किं लिखितम् ? कथं रोदिषि ? (तदैवाऽऽङ्ग्लवैद्यः प्रविशति । निरीक्षणं कृत्वा विषापहरं सूच्यौषधं दत्तवान् तथैवाऽन्योपचारं करोत्याङ्ग्लवैद्यः । ) वसन्तः भो ! वैद्यराज ! किमेषा जीविष्यति किल ? आङ्ग्लवैद्यः अवश्यम् ? कियत्कालं सावधानेन वर्तितव्यम्, तथा यथावसरमौषधं देयम् । वसन्तः भवता महानुपकारः कृतः । आङ्ग्लवैद्यः न, न, एतत्तु मे कर्तव्यमस्ति । अस्तु, गच्छामि । श्व आग्मिस्स्यामि। मनमोहनः (सदैन्यं) पुत्र ! किमर्थमेतयैवं कृतम् ? किं कलहो जातः ? वसन्तः न । (पत्रं दत्त्वा ) पठतु । मनमोहनः (पठित्वा) हा, हा, पुत्रचिन्तयैवं कृतम् ! 79 Page #91 -------------------------------------------------------------------------- ________________ 1 वसन्तः (सदैन्यं) पितः ! यद्भूतं तन्न स्मरणीयं, किन्त्वितः परं किं करणीयं तदेव चिन्तनीयमस्ति, यतो यदैषा स्वस्था भविष्यति तदा पुनरेष प्रश्न उपस्थितो भविष्यति । मनमोहनः (किञ्चिद्विचार्य) दत्तकपुत्रः स्वीकरणीयः । वसन्तः (पितुर्मुखं पश्यन्) अशक्यम् । यत्किमपि स्यात् किन्तु कदाऽप्येतत्कार्य न क्रिस्स्यामि। मनमोहनः मा त्वरिष्ठाः । किञ्चिद् विचारयतु । प्रश्नो गम्भीरोऽस्ति । न केवलं पुत्रस्य, अपि त्वस्या जीवनस्य प्रश्नोऽस्ति । वसन्तः (सक्रोध) किं पुत्रविहीनो जनो दुर्भागी निन्दनीयोऽदर्शनीयश्च कथ्यते ? पुत्रस्स्यान्न वा तेन जीवने का बाधा ? पुत्रशून्योऽप्यहं सुखेन जीवामि, निद्राम्यद्मि c। 1 मनमोहनः सत्यम् । पुत्रो न सुखमानन्दं स्वर्ग वा ददात्येव । पञ्चसु पुत्रेषु सत्स्वपि जनक एकाकी वसति, कदाचिद् वृद्धाश्रमेऽपि गच्छति च । मृत्युकाले नैकोऽपि पुत्र उपस्थितो भवति, तदा स पिता निःश्वसिति- मम कुले यद्यश्मानस्समजनिष्यन्त तदेव वरमभविष्यत्, अलं पुत्रैः, इति । पुत्र ! एतत्सर्वं जानामि, किन्तु.... वसन्तः तर्हि कथं पुत्राग्रहः ? Y. मनमोहनः (सबाष्पं) पुत्र ! किं कथयानि ? किं मया वार्धक्येऽपि 'पुत्रचिन्तया तिलका यत्किमपि करोति वदति च' इत्येतादृशं द्रष्टव्यम् ! वसन्तः (सबाष्पं) पितः ! मैवं वादीः । (पटीक्षेपः) shshshshshAt'fit (दृश्यं - 4) (तिलका पल्यङ्के सुप्ताऽस्ति । वसन्तो दत्तकपुत्रस्स्वीकरणीयो न वेति चिन्तयन्नितस्ततोऽटति । तस्य हस्ते वृत्तपत्रमस्ति । ) वसन्तः (वृत्तपत्रं पठन् सदैन्यं) पितः! गोधरानगरे दुर्घटना जाता । एकस्यैव कुटुम्बस्य द्वौ बालकौ विहाय सर्वेऽपि जना मृताः । 80 Page #92 -------------------------------------------------------------------------- ________________ |असनानाननस् मनमोहनः (सखेदं) हा, हा, प्रतिदिनमेतादृशी दुर्घटना घटते । बहवो जना म्रिय्न्ते। किन्त्वद्य त्वश्राव्यं घटितम् । द्विवर्षीयौ बालकौ विहाय सर्वेऽपि मृताः । एताभ्यां बालकाभ्यां किमपराद्धम् ? येनैतादृशि लघुवयस्येव मातापितभ्यां वियोगो जातः ? (गद्दस्वरेण) तयोः पालनं कः करिष्यति ! ('ट्रीन, ट्रीन' इति दूरभाषध्वनिः श्रूयते । ) वसन्तः कः ? जयन्तः अहं, नमस्ते । वसन्तः नमस्ते । कुशलं वर्तते ? जयन्तः न, न । गोधरानगरे दुर्घटना जाता । किं त्वया वृत्तपत्रं पठितम् ? तत्रैको निकटस्वजन आसीत् । आपत्काले स एव मे साहाय्यं करोति स्म । स एव पन्या सह मृतः । तस्य द्वौ बालकौ विहाय सर्वे स्नेहिजना ) अपि मृताः । वसन्तः (सखेदं) तयोर्द्वयोर्बालकयोः किं भविष्यति ? जयन्तः तत्र गत्वा मया द्वौ बालकौ मद्गृहे एवाऽऽनीतौ । अहमेव तयोः पालनं क्रिस्स्यामि। वसन्तः किमहं तयोः पालनं कर्तुं शक्नोमि ? जयन्तः किं ? स्पष्टं वद । वसन्तः मम पुत्रो नास्ति । (ससङ्कोचम्) अतोऽहं तौ बालकौ दत्तकरूपेण स्वीक्र्तुमिच्छामि। जयन्तः (क्षणं विचिन्त्य) यथा बालकयोः पिता मत्सखा तथैव त्वमपि मत्सखाऽसि । अतो यदि त्वं तयोरुत्तरदायित्वं स्वीकुर्यास्तहि मे न ... काऽपि चिन्ताऽस्ति । किन्तु.... वसन्तः- 'किन्तु' किम् ? निःसङ्कोचं वद । जयन्तः (सबाष्पं) तौ मत्पुत्रसमौ स्तः । अतः.... वसन्तः मित्र ! चिन्तां मा कुरु । "अद्याऽऽरभ्यैतौ मत्पुत्रौ" इति शपथं । गृह्णामि । जीवनपर्यन्तं मे प्राणवत्तयोः पालनं करिष्यामि । FFERHITH 81 Page #93 -------------------------------------------------------------------------- ________________ 'Arag'rag'rag'rag' jyntH| astu / वसन्तः इदानीमेव तव गृहे आगच्छामि । (दूरभाषायन्त्रं मुक्त्वा समीपस्थितस्य पितुः पादयोः पतितः । ) पितर् ! अद्य भगवतः कृपाऽस्माकमुपरि सञ्जाता । तेन द्वौ पुत्रौ द्त्तौ। मनमोहनः (सहर्ष) मया सर्वमपि श्रुतम् । अधुनैव गच्छ, मा विलम्बस्व । (वसन्तस्तिलकाया वदनं वीक्ष्य गच्छति । क्षणेनैव 'कार' यानेन मित्रगृहं गच्छति प्रविशति च । तदा जयन्तो दीपिका मेघना चेति सर्वेऽपि चिन्तामग्ना आसीनास्सन्ति । वसन्तं दृष्ट्वा) जयन्तः आगच्छ । आगच्छ । (आसन्दं दर्शयित्वा) उपविश । वसन्तः (सरभसं) बालकौ कुत्र स्तः ? जयन्तः (शयनखण्डं प्रविश्य) अत्राऽऽगच्छ, पश्य । वसन्तः (सुप्तौ तौ निरीक्ष्याऽतिप्रसन्नतामनुभवन्) पुत्र ! पुत्र ! (इति वदन् चुम्बति, पुनः पुनश्चुम्बति, आलिङ्गति च । नयनाभ्यां हर्षोद्रेकादश्रुधारा प्रवहति । ) जयन्तः मित्र ! मित्र ! बन्धो ! एतौ नयामि । मित्र ! पुत्रवत् पा..ल...नीयौ । (रोदिति) वसन्तः (सहर्षम्) अवश्यम् । (कोमलहस्ताभ्यां गृहीत्वा बहिर्गच्छति, तदैव मेघना धावमानाऽऽगतवती । ) मेघना . पितः ! भ्रातरौ कुत्र गच्छतः । जयन्तः (सग्लानि) न, कुत्राऽपि न, अत्रैव स्तः । मेघना (वसन्तस्य वस्त्रमाकृष्य) पितृव्य ! मम भ्रातरौ कुत्र नयति ? (रुदती) मम भ्रातरौ मुञ्चतु, मुञ्चतु । वसन्तः पुत्रि ! मम.......(रोदिति) जयन्तः (सबाष्पं) पुत्रि ! एतौ तयोर्मातृगृहं गच्छतः । मेघना किं तयोः पितरौ अन्यत्र वसतः ? 1 वसन 82 Page #94 -------------------------------------------------------------------------- ________________ जयन्तः (रुदन्) आम् । मेघना पितर् ! कथं भवान् रोदिति ? दीपिका (सबाष्पं) पुत्रि ! भगवतामस्माकमुपरि कृपा नास्ति, यद् भाग्यवशाद् लब्धावपि बालकावन्यत्र गच्छतः । वसन्तः मेघना जयन्तः वसन्तः (गृहं प्रविश्य, सानन्दं धावमानः) पितर् ! पितर् !... मनमोहनः किम् ? किम् ? वसन्तः पश्यतु, पश्यतु । (सहर्षम् ) अद्य भगवता महानुपकारः कृतः । (मनमोहनस्तौ गृहीत्वा चुम्बति, आलिङ्गति च । सहसैवाऽश्रुबिन्दुः पतति । पश्चाद् वसन्तस्तौ बालकौ नीत्वा सहर्षं प्रसुप्तायास्तिलकाया द्वयोः पार्श्वयोर्मुञ्चति । ) (मेघनामालिङ्ग्य) पुत्रि ! त्वमपि मया सहाऽऽगच्छ । (रुदती) न, न । मम भ्रातरौ मुञ्चतु । (मेघनामालिङ्ग्य, सबाष्पं) मित्र ! यथावसरं तौ नीत्वाऽत्राऽऽगमनीयं त्वया । (वसन्तस्तौ नीत्वा गच्छति । तदा जयन्तो दीपिका च रोदितः, मेघना तु 'भ्रात:, भ्रातर्' इत्युच्चैराराटिं कुर्वन्ती रोदिति । ) तिलका (मृदुस्पर्शमनुभूय) किम् ? एतत् किम् ? वसन्त ! प्रिय ! वसन्तः (सानन्दं) किम् ? तिलका (बालकौ दृष्ट्वा ) कस्यैतौ ? वसन्तः (सहर्ष) तव पुत्रौ ! तिलका (साश्चर्यं ) किं... किं... मम पुत्रौ ! कथम् ? वसन्तः भगवता दत्तौ । तिलका (सबाष्पं) किं सत्यमेतद् ? (तौ चुम्बति, पुनः पुनश्चुम्बति, आलिङ्गति च । क्षणं हस्तं पादं नेत्रं वदनं कर्णं च निरीक्षते चुम्बति च तदा सहसैव हर्षावेशान्नयनाभ्यामश्रुधारा प्रवहति । ) प्रिये ! तिलके! म...म... वसन्तः 83 Page #95 -------------------------------------------------------------------------- ________________ तिलका (सहर्षं द्वाभ्यां हस्ताभ्यां बालको उन्नीय) अहं विश्वम्भरा, न तु CH व्न्ध्या। इतः परं मम कृते सर्वेऽपि बालकाः पुत्रतुल्यास्सन्ति । वन्ध्यत्वमपि भगवतः कृपाऽस्ति । तत्कृपयैवाऽहं विश्वम्भरा जाता । " यदि मम गृहे बालोऽभविष्यत्तदा मे सर्वमपि वात्सल्यं तस्योपर्येव स्थिरमभविष्यत्, अन्यं बालकं निरीक्ष्य मे चित्ते द्वेषादयोऽप्युदभविष्यन् । धरा सर्वानपि पालयति । तस्याः कृते ऽएतन्मम-एतत्तवेऽति भेदो नास्ति, सर्वमपि स्वकीयमस्ति, अतो यथा सा धरा विश्वंभरा कथ्यते तथैवाऽहमपि विश्वम्भराऽस्मि । एतत्सौभाग्यमवाप्तुं न समर्थास्सर्वा अपि स्त्रियः, केवलमहमेव । मादृशी भाग्यवती पुण्यवती च न काऽपि स्त्री विद्यते । पितर् ! पितर् !... वसन्त !... वसन्त !... (सबाष्पम्) अहं विश्वम्भरा, अहं विश्वम्भरा । (पटीक्षेपः) gkkkgttklygklrgy RANNARRA 84 Page #96 -------------------------------------------------------------------------- ________________ 1. 2. 3. 4. रङ्गमशः क्रीतानन्दम् प्रा. अभिराजराजेन्द्रमिश्रः पात्राणि सोमः (नगरनिगमाधिकारी) मङ्गलः (कश्चिन्नागरिकः) महिला सम्मर्दादन्यतमः सम्मर्दादपरः 5. 6. 7. 8. कृपानाथः पुलिसाधीक्षक: 9. पति: गिरिधरः 85 Page #97 -------------------------------------------------------------------------- ________________ xekKoxeKKR NAKoxehKxeek XOXKR Heag क्रीतानन्दम् प्रातःकाले दशवादने महानगरशृङ्गाटके विशालजनसम्मर्दोऽवलोक्यते । कार्यालयं जिगमिषवः प्रायः सर्वेऽपि जनास्तत्रैव पुञ्जीभूताः । / सोमः (सोत्कण्ठम्) भ्रातः किं जातम् ! किमर्थमियान् सम्मर्दः ? मङ्गलः (सोद्वेगम्) कश्चिन्मृतः । तत्पत्नी करुणं विलपति, तदन्त्येष्टिं सम्पादयितुं साहाय्यशुल्कं च प्रयाचते । सोमः कुतस्त्य आसीदयं जनः ? किञ्चिज् ज्ञातं न वा? हिन्दुरस्ति मुस्लिमो वा? है मङ्गलः (विहस्य) बन्धो ! सर्वमहमेव भणिष्यामि चेत्त्वदर्थं किमवशेक्ष्यति ? गच्छ तावत् । निर्भरं ज्ञातुं यतस्व । (इति शनैः प्रतिष्ठते) हु~ : विक्षिप्तोऽयं प्रतिभाति । मुखोद्धाटनेऽपि कष्टमनुभवति । यदा स्वयं क्वचिन्निर्जने मरिष्यति तदा ज्ञास्यति । (आत्मगतम्) विक्षिप्तोऽहमपि यदेवं भणामि । अरे यदि मरिष्यत्येव तदा किं ज्ञास्यति ! मृते सति कोऽवकाशो ज्ञानस्याऽनुभवस्य वा ? (इति मन्दं हसति) भवतु, स्वयमेव गत्वा पश्यामि किं घटितमत्र ? (सम्मर्दमतिकाम्यन् घटनास्थलमुपैति । विलपन्तीं महिला पश्यति) महिला (क्रन्दन्ती) आह रे दैव ! सम्प्रति क्व यामि ? कं साहाय्यं याचे । हा नाथ ! मामेकाकिनी विहाय क्व प्रद्रुतोऽसि ? 51 सोमः भोः कथमयं मृतः ? (इति पृष्ट्वैव स्वमूर्खतामनुभवन्) सोमः MOOK 9.Kin HOMOK MEROK - 86 Page #98 -------------------------------------------------------------------------- ________________ oXeroMOM कश्चिदसाध्यरोग आसीत् ? अन्यत् कारणं वा इत्यहं पृच्छामि । Fx महिला अये भद्र ! मृत्योरपि किमपि कारणं भवति ? अवसरे समुपस्थिते । एव सर्वोऽपि म्रियते । सोमः युक्तमाह भवती । कुतस्समागताऽसि ? महिला राजस्थानेऽलवरनाम नगरं श्रुतं न वा ? तत एवाऽऽगताऽस्मि । सोमः किं तव सहयायिनो न वर्तन्ते ? सम्मर्दादन्यतमः भोः किमेवं निरर्थकं पृच्छसि ? पत्युर्मरणात्स्फुटितहृदयां वराकी पर महिलां समधिकतरं क्लेशयसि ! यदि दातुमिच्छसि किञ्चित् तर्हि । दत्त्वा स्वमार्गमवलम्बस्व । OM सोमः बन्धो ! कथमेवं दुर्मनायसे ? अहं प्रयोजनवशादेव सञ्चिनोमि OM समाचारसूत्राणि । पश्य, महिलेयं महाजनगृहोत्पन्ना प्रतीयते वेषभूषाभिरलङ्करणैश्च । नेयं यायावरभिक्षुकी ! अहमस्मि नगरनिगमस्याऽधिकारी । अत एवाऽस्य परिचयसूत्रं विज्ञाय नगरनिगमपक्षतोऽस्य दाहसंस्कारप्रबन्धं कारयिष्यामि । 62 सम्मादपरः साधु साधु ! साधु चिन्तितं भवता । * सोमः भो ! इदमस्माकं कर्तव्यम् । राजस्थानादागतोऽयं जनो निश्चप्रच- ** मस्माकमतिथिरेव । स यदि दुर्भाग्यवशादिहैव पञ्चत्वं गतस्तहि से अस्माभिरेवाऽस्या महिलायाः सहायैर्भवितव्यम् । (महिला प्रति) तद् भगिनि ! अलं चिन्तया । सोऽहं साहाय्यं करिष्ये । नाऽसि र त्व्मेकाकिनी। किं तव पत्यु म ? महिला (वार्तालापं श्रुत्वा भीतभीता सती, आत्मगतम्) हा धातः ! (किमिदानीं भविष्यति ? नित्यसफलेयं धनार्जनयोजनाऽद्य विफलायते । पति मृतमुद्घोष्य, अमृताञ्जनमहिम्ना' श्रूणि च निपात्य भूल प्रायेणाऽर्धहोरायामेव पञ्चाशद्रूप्यकाणि प्रसह्य स्वायत्तीकरोमि । 6 यद्ययमधिकारी समधिकपृच्छां विधास्यति तर्हि सकलमपि षड्यन्त्रमुद्घाटितं स्यात् । तदेवं कथयिष्यामि) (प्रकाशम्) GKOMXNXGXDXNXGXXNXGXOXNXXHDKA X MLO XeKOK MeMOKSxe. 87 Page #99 -------------------------------------------------------------------------- ________________ सोमः resoKdxeNOK भो ! अस्माकं समाजे न पत्न्यः पत्युर्नाम स्वमुखेनोच्चारयन्ति । 14 (सादरम्) AM ज्ञातम् ! इयं परम्परा तु वाराणस्यामत्राऽपि वर्तते । भवतु, मां प्रतीक्षस्व । अहं सत्वरं कार्यालयमुपेत्य, सर्वामप्यौपचारिकता प्रपूर्य नगरनिगमभिषजा सहैव सवाहनमागच्छामि । दाहसंस्कारात्प्राक् मृत्युप्रमाणपत्रमनिवार्यम् । तत्सर्वं नगरनिगमभिषजा क्षणेनैव । smptsyte। अलं क्रन्दनेन । अहमागत एव । (इति प्रतिष्ठते) महिला (सर्वान् सम्बोधयन्ती) हे भ्रातरः ! किमेवं पश्यथ ? किमुपरतं मानवं न दृष्टवन्तो भवन्तः? Ki यदि किञ्चित्साहाय्यं कर्तुमिच्छथ तर्हि वरम् । अन्यथा गच्छत । (द्वित्राः पञ्चषाश्चजना आस्तृतप्रच्छदोपरि रूप्यकाणि प्रक्षिपन्ति) महिला (कृतकरोदनं कुर्वती) भ्रातरः ! बहूपकृतं भवद्भिः । एतावता धनेन दाहसंस्कारप्रबन्धं करिष्ये । परमेश्वरो भवतां कल्याणं करोतु । भवतां बालवत्सां सुखिनस्स्युः । * सम्मादन्यतमः भो ! अलं त्वरया । नगरनिगमाधिकारी सर्वमवलोक्य ग्तोऽस्ति। मन्येऽसौ शीघ्रमेव समायास्यति भिषजं वाहनं चाऽऽदाय । है महिला युक्तं युक्तमाहुर्भवन्तः । सम्प्रति गच्छन्तु भवन्तः श्रीमन्तः । अहमत्रैव है तमधिकारिणं प्रतीक्षिष्ये । (शनैः शनैः सम्मर्दोऽपयाति । स्थानं जनशून्यमवलोक्य महिला प्रच्छदावृतं पति नखक्षतैः प्रबोधयति) पतिः (प्रच्छदमवतार्य सभयमुपविष्टः) भोः ! सर्वं श्रुतम्मया । तदधिकार्यागमनात्प्रागेव क्वचिद् वाराणसीवीथिकायां निलीनैरस्माभिर्भवितव्यम् । अद्य रक्षितं भगवता 8 विश्वनाथेन । युक्तमाह भवान् । अहं तु एतावतैव भीताऽऽसं यदसावधिकारी । क्वचिद्गतागतं न सम्यक्तया निरीक्षेत भवच्छ्वासानाम् । एतेषां ds Sxekexxesex mahilA 88 Page #100 -------------------------------------------------------------------------- ________________ ra महिला सोमः पठितशिक्षितानां नेत्राणि दूरवीक्षणयंत्रकल्पानि भवन्ति । / पतिः भाग्यवति ! कति रूप्यकाणि प्राप्तानि ? __ भो ! आत्मानं रक्ष प्रथमम् । पश्चाद्रूप्यकाणां गणनां करिष्यसि एतत्सर्वं मम मृषाविलपनस्य मूल्यम् । / पतिः (अपाङ्गमाकुञ्च्य) अलं मृषावादेन । भाग्यवति ! एतत्सर्वं मम मृषामरणस्य मूल्य्म्। (उभो प्रहसन्तौ समुगकमादाय सघननगरवीथ्यां प्रविशतः) (स्थानमुपेत्य चालकं प्रति) तिष्ठ तिष्ठ, वाहनमत्रैव स्थापय । (भिषजा सहावतीर्य परितोऽवलोक्य) अये न कोऽप्यत्र । क्व गताऽसौ महिला ? (इति सर्वतोऽवलोकयति) 6 गिरिधरः श्रीमन् ! गिरिधरनामाऽहं ताम्बूलविक्रेता । अयं ममाऽऽपणः । मन्ये 61 कमपि मार्गयते भवान् ? सोमः भद्र ! अत्र काचित् महिला मृतपत्युर्दाहसंस्कारार्थमर्थसाहाय्यं याचमाना म्याऽव्लोकिता। सम्प्रति नाऽवलोक्यते ! ऋ गिरिधरः श्रीमन् ! इदानीमेव गताऽसौ प्रबुद्धेन पत्या सार्धम् । 1 सोमः (साश्चर्यम्) किमुक्तं भद्र ? प्रबुद्धेन पत्या सार्धं गता ? * गिरिधरः (सस्मितम्) अथ किम् ! / सोमः भद्र गिरिधर ! एतत् किमुच्यते त्वया ? स तु मृत आसीत् ? गिरिधरः श्रीमन् ! सत्यमहं भणामि । असौ जनस्तु प्रतिदिनमत्रैव धवल प्रच्छदेनाऽऽत्मानं प्रच्छाद्य शयानस्तिष्ठति तत्पत्नी च तं मृतं प्रख्याप्य सकरुणक्रन्दनं तदन्त्येष्टिनिमित्तं धनं याचते । प्रायेणाऽर्धहोरामितेन नाट्येन पञ्चाशद्रूप्यकाण्यर्जयति महिलेयम् । सोमः तत्किमिदं सर्वं मरणनाट्यमेव ? गिरिधरः अथ किम् । जीवनदं मरणनाट्यमिति वाच्यम् । सोमः भद्र ! किमिदं नाट्यं यूयं पूर्वत एव जानीथ ? 89 Page #101 -------------------------------------------------------------------------- ________________ ma: in 9.M Fx गिरिधरः श्रीमन् ! न केवलं वयमेव ! एते रक्तोष्णीषाश्चतुष्पथरक्षिणोऽपि xx नाट्यमिदं सम्यग् जानान्ति । / तथापि न च निवारयन्ति भीषयन्ति तर्जयन्ति वा ? गिरिधरः श्रीमन् ! आत्मोदरोपरि पादप्रहारं को नु कुरुते । पञ्चाशद्रूप्यकाणां पञ्चमो भाग एतेषामेव भवति । एवं हि, तेऽपि प्रसन्ना रक्षिणोऽपि प्रसन्नाः । आदिवसं स्थानं परिवर्त्य महिलेयं नाट्यमिदमेव सम्पादयति, प्रायेण शतद्वयमितानि रूप्पकाणि चाऽर्जयति ! सोमः (ललाटं ताडयन्) भो परमेश्वर ! अहमपि कस्मिन् युगे जीवामि ! एतावदपि मया न ज्ञातम् ! सत्यमुक्तं कविना केनापि - अग्निरन्नं मलं प्रीत्या किं न भक्षयितुं क्षमः । किं न कर्तुं क्षमा नारी किं न सिन्धौ विलीयते ॥ (भिषजं चालकं गिरिधरं प्रति) भवतु, चायपेयं पिबामः । भद्र गिरिधर ! चायपेयार्थमापणिकमादिश । गिरिधरः यथाज्ञापयति श्रीमान् । (तथा कृत्वा पुनरुपावर्तते) श्रीमन् ! एतावन्मानं प्रक्ष्यामि । किमर्थं भवानात्मानमायासयत्येवम् ? * गिरिधर ! नगरनिगमाधिकारी अहमस्मि । इमां महिला परमार्थतो विपद्ग्रस्तां मत्वा साहाय्यार्थमुद्यतोऽभवम् । (सर्वे चायं पिबन्ति) अ सोमः MeNMOK PVT.KC ॥ द्वितीयं दृश्यम् ॥ "नगरनिगमकार्यालये सान्ध्यकालिकोऽवकाशः । सर्वेऽप्यधिकारिणः कर्मचारिणश्च कारस्कूटरद्विचक्रिकादियानैर्यथायथं प्रस्थातुमुत्सुका दृश्यन्ते ॥ पर कृपानाथः (स्कूटरयानं पुरस्सारयन्) अरे सोम ! गृहमुपावर्तिष्यसे न वा ? एहि, पृष्ठवर्तिनीमासन्दीमुपविश (सोम उपविशति । उभौ प्रस्थितौ) Page #102 -------------------------------------------------------------------------- ________________ कृपानाथः सोम ! गृहमुपावर्तितुं त्वरा वर्तते किम् ? न तावत् । किमर्थं पृच्छसि ? सोमः कृपानाथः अद्य कन्यायाः कृते विद्यालयपरिधानानि क्रेतव्यानि । अत एव किञ्चिद् विलम्बेनाऽऽसादयिष्यावः । परन्त्वलं चिन्तया । त्वामहं गृहं यावत् प्रापयिष्यामि । युक्तं युक्तम् । न काऽपि चिन्ता कार्या । परिधानापणमेव प्रथमं गच्छावः । कृपानाय : (सोमं प्रति) सोमः सोमः सोमः सोम ! कथं मौन भजसे ? नाऽयं तव स्वभावः । अस्ति कश्चिद् विशेष: ? कृपानाथः मुञ्च तावदिमां कथाम् । एतत्सर्वं घटते एव । न केवलं भारतेऽपि तु निखिलेऽपि संसारे । उदरपूर्त्यर्थं किं न कुरुते जनः ? दारिद्र्यं सर्वं कारयति । किं कथयानि मित्र ! अद्य कार्यालयमागच्छता मया विचित्रमेव दृश्यं दृष्टम् । ततः प्रभृत्येवोन्मनस्कोऽस्मि जातः । कार्यालयेऽपि किञ्चित्कर्तुं नाऽशकम् । त्वामपि श्रावयामि तां विचित्रां घटनाम् । (इति यथाघटितं श्रावयति) (अकस्मादेव राजमार्गं निकषा जनसम्मर्दं सम्प्रेक्ष्य) कृपानाथ ! मित्र ! क्षणं यावत्तिष्ठ । कीदृशोऽयं जनसम्मर्दः ? मन्ये सैव महिला अत्राऽपि वर्तते । तदेव नाटकमत्राऽपि प्रवर्तते । (यानं क्वचिदेकान्ते संस्थाप्योभौ समीपं गच्छतः । तामेव महिलां मृतपत्युर्दाहसंस्कारार्थमर्थसाहाय्यं याचमानामवलोक्य हतप्रभावुभौ भवत:) महिला- (करुणं विलपन्ती) हा दैव ! भगवन् विश्वनाथ ! श्रुतम्मया यत् त्रिलोकतोऽपि पृथग् वर्तमानेयं काशी । नाऽत्र संसारनियमाः प्रचलन्ति । तथाऽप्यहमत्राऽवसीदामि । भ्रातरः ! मृतपत्युरन्त्येष्टिनिमित्तं कं याचे ? 91 Page #103 -------------------------------------------------------------------------- ________________ MCXOK NXOK 4 सम्मर्दादेकःदेवि ! अलं क्रन्दनेन ! काशीयम् । यस्य क्वाऽपि गतिर्नास्ति तस्य 44 वाराणसी ग्तिः। भगवान् विश्वनाथस्ते साहाय्यं विधास्यति । गृहाण तावदिदम् । (इति पञ्चरूप्यकमुद्रामास्तृतप्रच्छदोपरि प्रक्षिपति । अन्येऽपि जना यथाशक्ति रूप्यकाणि प्रयच्छन्ति) महिला भ्रातरः ! बालवत्सा युष्माकं सुखिनस्स्युः । यथा युष्माभिरहं 11 रक्षिताऽसहायमहिला तथैव कालभैरवो भवतस्सर्वान् नितरां पातु । OM (मृतपत्युश्चरणं संस्पृश्य, साभिनयं विलपन्ती च) भोः कथं न पश्यसि नगरवासिनां बन्धुजनानां नवनीतकोमलं हृद्य्म्। 11 हा मातः ! क इदानीं भविष्यत्यपरिचितेऽस्मिन् महानगरे शरणम् ? / सोमः (समक्षमागत्य) नित्यसौभाग्यवति ! अयं जनो भविता ते शरणम् ! प्रत्यभिज्ञातवती मां न वा? प्रातरपि त्वत्सहायतार्थमागतवानहम् । अकस्मादेव क्व तु विलीनाऽऽसीः। (सोमं पुलिसाधीक्षकेण सार्धं विलोक्यैव महिला शुष्कमुखी जायते) (अपरिचयं नाटयन्ती) श्रीमन् ! कोऽस्ति भवान् ? किमर्थं मामुपहसति दुर्भाग्यशालिनीम् ? पश्यन्ति भवन्तो यदहं मृतपत्युर्दाहसंस्कारार्थं भ्रातॄन् धनं याचे । मा भैषीः । मा भैषीः । अहमेव तव पति मणिकर्णिकाघट्ट प्रहिणोमि । (पुलिसाधीक्षकं प्रति) आरक्षिमहोदय ! कृपया साहाय्यं कुर्वन्तु भवन्तोऽपि । (पुलिसाधीक्षकः शयानं जनं वेत्रेण सकृत् ताडयति । स च । वेत्रप्रहृतस्सन् प्रच्छदं दूरे प्रक्षिप्य समुत्तिष्ठति । दर्शका विस्फारितनेत्रा ** जायन्ते ) है, पुलिसाधीक्षकः किं रे ! स्वर्गलोकं गतवानसि यमलोकं वा? एकेनैव वेत्रप्रहारेण पुनः पृथ्वीलोकमागतवानसि ? इयती त्वरा काऽऽसीत् ? पञ्चषान् वेत्रप्रहाराननुभूय नित्यमरणस्य ते प्रवृत्तिरेव प्रणष्टा स्यात् । / / महिला सोमः 92 Page #104 -------------------------------------------------------------------------- ________________ N SAKXSXK XBXEKX reOKcxesex महिला (अधीक्षकचरणौ निपत्य सप्रमाणम्) मर्षयतु मर्षयतु श्रीमान् । agrexx नैव्माच्रिस्स्याव्ः। (जनसम्म महान् संभ्रमः, विविधास्पष्टवाध्विनिः) अधीक्षकः (जनसमूहं प्रति) पश्यन्ति भवन्तोः भिक्षाटनस्य नूतनसरणिमिमाम् । इयं महिलाऽऽदिवसं 2 नगरस्य विविधभागेषु एवमेव जनसमूहमाकृष्य स्वकरुणक्रन्दनैः पतिं च सद्योमृतं प्रख्याप्य ताद्दाहार्थं धनमाहरति । प्रायेण नाट्यमिदं चतुर्धा सम्पाद्य द्विशतरूप्यकाणि दुस्स्त्तेय्म्र्ज्य्ति। सम्मर्दादेकःधिग् धिग् रण्डामिमाम् । अहोऽर्थस्य कृतेऽयमनर्थः ? स्वपतिमपि दिवङ्गतीकृत्य गाढं क्रन्दतीयं दुष्टा ! आत्मानं विधवां प्रदर्श्य पौराणां * सहानुभूतिं धनद्वितीयामवाप्नोति? अधीक्षकमहोदय ! कृपया निगृह्णातु से पौर्प्र्व्न्य्च्काविमौ। (अधीक्षको निगृह्य तौ वाहनमधिरोहयति । सोमं प्रति) र अधीक्षकः बन्धो सोम ! कृतज्ञस्ते पुलिसविभागः । सम्प्रति गमिष्यामि । पुन्र्मिलिस्स्याव्ः। ___ (सोमोऽपि कृपानाथस्कूटरमारूह्य प्रतिष्ठते) XOSA xexy इति श्रीगौतमगोत्रीयभभयाख्यमिश्रवंशावतंसस्य सद्योऽवसितसम्पूर्णानन्दसंस्कृतविश्वविद्यालयकौलपत्यस्य त्रिवेणीकवेरभिराजराजेन्द्रस्य नाट्यं क्रीतानन्दमवसितम् ॥ 1 93 Page #105 -------------------------------------------------------------------------- ________________ मैथुन् AKR RAMMADARA कीर्तित्रयी शिक्षिका (विज्ञानविषयं पाठयन्ती) रीने ! किं त्वं जानासि यद् र गुरुत्वाकर्षणस्य नियमस्य कारणादेव वयं सर्वेऽपि पृथिव्यां वसामः ? रीना सत्यमेतद्, किन्तु मान्ये ! यदाऽयं नियम आविष्कृतो नाऽऽसीत् e. तदा वयं कुत्र वसानाः स्यामेति तु नाऽवबुध्यते । माधुरी अद्याऽऽवां भोजनाय कञ्चिदुपाहारगृहं गच्छेव । / भोः !, मम पाककरणे जामिताऽनुभूय्तेऽद्य्। / ( मधुकरः समीचीनमेतत् । ममाऽप्यद्य भाजनक्षालनायो- (( त्साहो नास्ति !! RAMATLAMALAN र्ररररररन्ग् अध्यापकः (विद्यार्थिनं प्रति) चत्वारो जनाः पञ्च च है नागरङ्गफलानि सन्ति । कथं तानि तेषु र मध्ये समानभागेन विभक्तव्यानि ? विद्यार्थी महोदय ! फलानां रसं निष्पाद्य । PakarRaran s-ms- non 94 Page #106 -------------------------------------------------------------------------- ________________ किङ्करः श्रेष्ठी (धावन्निवाऽऽगत्य) स्वामिन् ! स्वामिन् ! एतानि दश रूप्यकाणि ततोऽपवरकात् प्राप्तानि । किं भवत एतानि ? धन्यवादः, धन्यवादः ! अहमेतान्येव मृगयन्नासम् । भवतु, तव नीतिमत्तया प्र्स्न्नोऽस्मि। अत: पारितोषिकरूपेण त्वमेवैतानि स्वीकुरु । अन्यदा(सर्वत्र किञ्चिन्मृगयति किन्तु कुतोऽपि नोपलभते, अतः किङ्करमाहूय) भो ! रामदास ! मम शतं रूप्यकाणि कुत्राऽपि नष्टानि । किं त्वया दृष्टानि प्राप्तानि वा ? आम् स्वामिन् ! आम्, तानि मया प्राप्तानि । किन्तु मम नीतिमत्तायाः पारितोषिकरूपेण मयैव तानि स्वीकृतानि । श्रेष्ठी किङ्करः OM द्वौ वयस्यौ प्राणिसङ्ग्रहालयं द्रष्टुं गतौ । तत्र, एकत्र बृहत्कायपञ्जरस्य । पुरत उत्थाय वार्तालापं कुरुतः स्म । तदा पञ्जरमध्ये दृष्ट्वाएकः भो ! यद्येष व्याघ्रो वक्तुं समर्थः स्यात् तर्हि स किं वदेत् ? 4 अपरः अरे ! यद्येवं स्यात् तर्हि प्रथमं तु स एवमेव वदेद् यद् - 2 'मूर्ख ! नाऽहं व्याघ्रः किन्तु चित्रकः ! दग्धः अहं । भवतः सकाशाद् गालिमुपालम्भं वा श्रोतुं नाऽत्राऽऽगतो भोः । दुर्विदग्धः तर्हि भवान् तत्सर्वं श्रोतुं कुत्र गच्छति ? 95 Page #107 -------------------------------------------------------------------------- ________________ नूतनः किं विवाहोऽवश्यं कर्तव्यः ? पुरातनः यदि दुःखमेवाऽभीष्टं तदाऽवश्यं कर्तव्यः !! - आलापः किं भवान् सङ्गीतसाधनायां मम साहाय्यं कुर्याद् वा ? 2 प्रलापः अवश्यं भोः ! वदतु किं कर्तव्यम् ? आलापः 'पियानो' तथाऽन्यानि वादित्राणि गृहस्योपरितने तले 4 नेतव्यानि ! एकदा स्कूटीयानेन गच्छन्ती महिलैका चतुष्पथे ट्राफिक्नियमभङ्ग कृत्वाऽग्रे ग्त्व्ती। ट्राफिक्-पुलिसाधिकारिणा मनजितसिंहाख्येन झटिति धावित्वाऽवरुद्धा सा, चालनादेशपत्रं (ळिचेन्से) दर्शयितुं चाऽऽदिष्टा । तया स्वीयवनितास्यूताद् लघुरेक आदर्शो निष्कास्य तस्मै दत्तः । सोऽपि तं दृष्ट्वा कथितवान् - क्षम्यतां मान्ये ! किन्तु यदि प्रथमत एव भवत्या 'ट्राफिक्-पुलिसाधिकारिण्यह'-मित्युक्तमभविष्यत् तदा नाऽहं भवत्या अवरोधनमकरिष्यम् ! Page #108 -------------------------------------------------------------------------- ________________ VIVNavawal प्राकृतविभागः श्रीवर्धमानजिनस्तुतिः ॥ A. विजयशीलचन्द्रसूरिः . जस्स सासणरवी अत्थमै नो क्या जो समुज्जालई तिहुयणं सव्वया । नाणकिरणोहणासियतमोबद्दलो जयौ सो वद्धमाणो जिणाखंडलो ॥ 1 ॥ सुद्धनियाप्पवस्स झाणे रओ प्र्मविग्प्पान्न्ण्द्सुह्स्ण्गो। जम्मजरमणमग्गे य दत्तग्गलो जयौ सो वद्धमाणो जिणाखंडलो ॥ 2 ॥ समवसरणम्मि गयणोवमे उग्गओ सुमुणिगणतारयालंकि ओद्द्च्च्भुओ। पुण्णचंदो ब्व जो रेहै समुज्जलो जयौ सो बद्धमाणो जिणाखंडलो ॥ 3 ॥ झायई दव्वगुणपज्जवाणं ठीं पण्णवै तह जहत्थं तिलोग्त्त्त्तीं। नामगहणेण वि विणासियामंगलो जयौ सो वद्धमाणो जिणाखंडलो ॥ 4 ॥ LINE तिण्णभवसिंधुओ भुवणजणबंधुओ सोसिओ जेण तवसा y क्म्म्धुओ। परमकरुणासुधासित्तभूमंडलो जयौ सो वद्धमाणो जिणाखंडलो ॥ 5 ॥ Page #109 -------------------------------------------------------------------------- ________________ Hetaupasar प्राकतविभाग: XXWARWAVRANI सङ्कलियता - डओं. आचार्यरामकिशोरमिश्रः 295/14, पट्टीरामपुरम् खेकर्3A-201101 (बागपत) उत्तरप्रदेशः (गताङ्कादग्रे) (2) सहीओ हला सौन्दले ! अवि सुहादि दे णलिणीपत्तवादो । सौन्दला किं वीआन्ति मं सहीओ ? पिअंवदा अणसूए ! तस्स राएसिणो पढमदंसणादो आरहिअ पज्जुस्सुआ विअ सुन्द्ला। किं णु खु से तण्णिमित्तो आं आतंको भवे । BY अणसूआ सहि ! ममवि ईदिसी आसंका हिआस्स । होदु । पुच्छिस्सं दाव __णं । सहि ! पुच्छितव्वासि किं पि । बलवं खु दे संदावो । ओ सौन्दला हला ! किं वत्तुकामासि ? अणसूआ हला सौन्दले ! अणब्भन्तरा क्खु अम्हे मदणगदस्स वुत्तन्तस्स । किं दुजादिसी इदिहासणिबन्धेसु कामामाणाणं अवत्था सुणीअदि, तादिसी दे पेक्खामि । कहेहि किंणिमित्तं दे संदावो? विआरं क्खु परमत्थदो अजाणिअ अणारम्भो pddiaarss। सौन्दला बलवं क्खु मे अहिणिवेसो । दाणि वि सहसा एदाणं ण सक्कणोमि णिवेदिदं [अत्त-गदं] / पिअंवदा सहि सौन्दले ! सुट्ठ एसा भणादि । किं अत्तणो आतंकं उवेक्खसि? अणुदिअहं क्खु परिहीअसि अंगेहि । केवलं लावण्णमई छाया तुम ण मुण्च्दि। सौन्दला सहि ! कस्स वा अण्णस्स कहइस्सं । kindu AAsaittiA dANi vo bhvissN| 98 Page #110 -------------------------------------------------------------------------- ________________ सहीओ अदो एव्व क्खु णिब्बन्धो । सिणिद्धजणसंविभत्तं हि दुक्खं सज्झवेदणं र होदि। सौन्दला सहि ! जदो पहुदि मम दंसणपहं आअदो सो तवोवणरक्खिदा राएसी.... / उभे सहीओ कहेदु पिअसही ! सौन्दला तदो आरहिअ तग्गदेण अहिलासेण एतदवत्थम्हि संवुत्ता । तं जै ) वो अणुमदं, तह वट्टह जह तस्स राएसिणो अणुकम्पणिज्जा होमि । अण्णहा अवस्सं सिंचह मे तिलोदण्। पिअंवदा अणसूए ! दूरगामम्महा अक्खमा इअं कालहरणस्स । जस्सि बद्धभावा एसा, स ललामभूदो पोरवाणं । ता जुत्तं से अहिलासो अहिणन्दिदुं । अणसूआ तह जह भणासि । पिअंवदा सहि ! दिट्ठिआ अणुरूवो दे अहिणिवेसो । साअरं उज्झिअ कहिं वा महाणई ओद्रि। को दाणि सहआरं अन्दरेण अदिमुत्तलदं पल्लविदं सहेदि । अणसूआ को उण उवाओ भवे, जेण अविलम्बिअं णिहुअं अ सहीए मणोरहं स्ण्पादेम्ह्। पिअंवदा णिहुअं त्ति चिन्तणिज्जं भवे । सिग्घं त्ति सुअरं । अणसूआ कहं विअ । पिअंवदा णं सो राएसी इमस्सि सिणिद्धदिट्ठीए सूइदाहिलासो इमाइं दिअहाई पजाअरकिसो लक्खीअदि । हला ! माणलेहो से करीअदु । तं , सुमणोगोविदं करिअ देवप्पसादस्सावदेसेण से हत्थां पावैस्सं । CS अणसूआ roai me सूमारो पओओ । किं वा सौन्दला भणादि ? सौन्दला किं णिओओ वो विकप्पीअदि ? पिअंवदा तेण हि अत्तणो उवण्णासपुव्वं चिन्तेहि दाव किं पि ललिअपदबन्धणं । सौन्दला हला, चिन्तेमि अहं । अवहीरणाभीरुअं पुणो वेवै मे हिआं । Page #111 -------------------------------------------------------------------------- ________________ सहीओ सौन्दला णिओइआ दाणि म्हि । हला, चिन्तिदं मए गीदवत्थु । असण्णिहिदाणि उण लेहणसाहणाणि । पिअंवदा इमस्सि सुओदरसूमारे णलिणीपत्ते हेहिं णिक्खित्तवण्णं करेहि । सौन्दला हला, सुणुद दाणिं सगदत्थं णवेदि । उभे सहीओ अवहिदे म्ह । सौन्दला (वाचेदि) दुष्यन्तः दुष्यन्तः पिअंवदा दुष्यन्तः पिअंवदा अयि अत्तगुणावमाणिणि ! को दाणि सरीरणिव्वावैत्तिअं सारदिअं जोसिणि पडन्तेण वारेदि ? तपति तनुगात्रि मदनस्त्वामनिशं मां पुनर्दहत्येव । ग्लपयति यथा शशाङ्कं न तथाहि कुमुद्वतीं दिवसः ॥ सहीओ साअदं अविलम्बिणो मणोरहस्स । अणसूआ इदो सिलातलेक्कदेसं अलंकरेदु वास्सो । पिअंवदा दुवेणं वि वो अण्णोण्णाणुराओ पच्चक्खो । सहीसिणेहो उण मं पुणरुत्तवादिणिं करेदि । दुष्यन्तः सौन्दला - तुज्झण आणे हिआं मम उण कामो दिवावि रत्तिम्पि । णिग्घिण तवै बलीअं तुइ वुत्तमणोहराई अंगाई ॥ (विटपान्तरित: सहसोपसृत्य) भद्रे ! नैतत्परिहार्यम् । विवक्षितं ह्यनुक्तमनुतापं जनयति । आवण्णस्स विसाणिवासिणो जनस्स अत्तिहरेण रण्णा होदव्वं त्ति एसो वो धम्मो । नास्मात्परम् । तेण हि इअं णो पिअसही तुमं उद्दिसिअ इमं अवत्थन्तरं भावता अणेण आरोविदा । ता अरुहसि अब्भुववत्तीए जीविदं से अवलम्बितुं । भद्रे ! साधारणोऽयं प्रणयः । सर्वथाऽनुगृहीतोऽस्मि । हला पिअंवदे ! किं अन्तेउरविरहपज्जुस्सुअस्स राएसिणो उवरोहेण ? 100 Page #112 -------------------------------------------------------------------------- ________________ र अणसूआ वास्स ! बहुबल्लहा राआणो सुणीअन्ति । जह णो पिअसही बन्धु- अणसोअणिज्जा ण होइ तह णिव्वाहेहि । दुष्यन्तः भद्रे ! किं बहुना ? परिग्रहबहुत्वेऽपि द्वे प्रतिष्ठे कुलस्य मे । समुद्ररसना चोर्वी सखी च युवयोरियम् । / O, उभे सहीओ णिव्वुदे म्ह । न पिअंवदा अणसूए ! जह एसो इदो दिण्णदिट्ठी उत्सुओ मिअपोदओ मादरं अन्न्न्नेस्दि। एहि, संजोएम णं । [इत्युभे प्रस्थिते । ] सौन्दला हला, असरणा म्हि । अण्णदरा वो आअच्छदु । उभे सहीओ पुहवीए जो सरणं सो तुह समीवे वट्टै । [इति निस्स्क्रान्ते|] सौन्दला कहं गदाओ एव्व ? [गन्तुमिच्छति । ] दुष्यन्तः अलमावेगेन । नन्वयमाराधयिता जनस्तव समीपे वर्तते । किं शीतलैः क्लमविनोदिभिराद्रवातान् संचारयामि नलिनीदलतालवृन्तैः । अङ्के निधाय करभोरु ! यथासुखं ते संवाहयामि चरणावुत पद्मताम्रौ । / [इति बलात्तां निवर्तयति । - सौन्दला पोरव ! रक्ख विणां । माणसंतत्तावि ण हु अत्तणो पहवामि भीरु ! अलं गुरुजनभयेन । दृष्ट्वा ते विदितधर्मा तत्रभवान्नाऽत्र दोषं ग्रहीष्यति कुलपतिः । अपि चगान्धर्वेण विवाहेन बढ्यो राजकन्यकाः । श्रूयन्ते परिणीतास्तां पितृभिश्चाऽभिनन्दिताः । / सौन्दला मुञ्च दाव मं । भूओ वि सहीजणं अणुमाणैस्सं । दुष्यन्तः भवतु । मोक्ष्यामि । सौन्दला कदा ? दुष्यन्तः अपरिक्षतकोमलस्य यावत्कुसुमस्येव नवस्य षट्पदेन । दुष्यन्तः 101 Page #113 -------------------------------------------------------------------------- ________________ अधरस्य पिपासिता मया ते सदयं सुन्दरि ! गृह्यते रसोऽस्य । [इति मुखमस्याः समुन्नमयितुमिच्छति । शकुन्तला परिहरति हस्तेन । नेपथ्ये] चक्कवाकवहुए, आमन्तेहि सहारं । उवट्ठिआ राणी । सौन्दला पोरव ! असंसरं मम सरीरवुत्तन्तोवलम्भस्स अज्जा गोदमी इदो एव्व आअच्छ्दि। ता विडवन्तरिदो होहि । दुष्यन्तः तथा । सहीओ इदो इदो अज्जा गोदमी । जादे ! अवि लहुसंदावाइं दे अंगाई ? सौन्दला अज्जे ! अत्थि मे विसेसो । गोदमी इमिणा दब्भोदएण णिराबाधं एव्व दे सरीरं भविस्सदि । वच्छे ! परिणदो दिअहो। एहि, उडजं एव गच्छम्ह । [पत्थिदा । ] सौन्दला (अत्तगदं) हिआ ! पढमं एव्व सुहोवणदे मणोरहे कादरभावं ण मुंचसि । साणुसाविहडिअस्स कहं दे संपदं संदावो । लतावला संदावहारा, आमन्तेमि तुमं भूओ वि परिभोअस्स । [इदि दुक्खेण गदा । ] गोदमी (क्रमश:) अत्थालोअण-तरला इअरकईणं भमंति दिट्ठीओ । अत्थ च्चेअ निरारंभमेंति हिअयं कैंदाणं । / / (सिद्धहेमप्राकृतव्याकरणे) 102 Page #114 -------------------------------------------------------------------------- ________________ "लण्डन्प्रदेशस्य विद्यालये पञ्चवर्षीयाणां बालकानां वर्गे शिक्षिकोक्तवती - यः कोऽपि मह्यं 'विश्वस्य सर्वश्रेष्ठो महापुरुषः कः ?' इति कथयिष्यति तस्मै अहं 10 पाउण्ड-राशिं पारितोषिकरूपेण दास्यामि ! आइरिश्-विद्यार्थी हस्तमुन्नीयोक्तवान् - सन्त पेत्त्रिक्ः। शिक्षिका - पेडी ! नैष यथार्थः प्र्त्युत्त्र्ः। एकोटिश-विद्यार्थी - सन्त एण्डुः । शिक्षिका- हेमिश ! तवाऽपि प्रत्युत्तरो न स्मीचीन्ः। अन्ततो गत्वा कश्चिद् हिन्दुविद्यार्थी उत्थितः - जीसस क्राईस्ट ! शिक्षिका - सम्पूर्ण सत्यम् । किन्तु नलिन ! त्वं तु हिन्दुः, कथं त्वया... ? नलिनः - सत्यं मान्ये ! मम मनसि यथार्थः प्रत्युत्तरस्तु "भगवान् श्रीकृष्ण' इत्येवाऽऽसीत् । किन्तु भवती जानात्येव Business is a business !" www.janehbrary.com