SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ - बालगीतम् राजेशकुमार मिश्रः अध्यापक:-राजकीयइण्टर कॉलिज . नागराजाधारः (बमुण्ड) पत्रालयः-कखवाड़ी, वाया-चम्बा (टिहरीगढवाल:) उत्तराञ्चलम् - २४९१४५ (१) SIL बालो रोदिति माता चुम्बति, पिता लालयति नित्यम् ।। स काष्ठघोटकं शीघ्रमारोहति, ताडयति तुरगमिव भृत्यम् ॥१॥ (२) खादति बालो रोटिकां मुखे, प्राङ्गणे चलन् पतति । पुनरुत्तिष्ठति चलति पुनः सः, पुनः स्वकक्षं प्रविशति ॥२॥ अजिरे पतितरोटिकां काकः, दृष्ट्वा वृक्षादवतरति । चञ्चौ कृत्वा तां रोटिकाम्, वृक्षं प्रति स उत्पतति ।।३।। (४) गृहीतरोटिकं काकं पश्यन्, बालो रोदिति वारं वारम् । श्रुत्वा रोदनमजिरे माता, परिचुम्बति तमपारम् ॥४॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521017
Book TitleNandanvan Kalpataru 2006 00 SrNo 17
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2007
Total Pages114
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy