________________
-
F
(४) विलापः कुतोऽयम् ? सदाऽर्थोष्मणा योषितो हन्त भुक्ताः सुताशीलमङ्गे विलापः कुतोऽयम् ? ॥१॥
रेषामकीतौ रुचिर्जन्मसिद्धा निजाऽकीर्तिहेतोः प्रलापः कुतोऽयम् ॥२॥
सतां शातने नैव लज्जा तवाऽभूत् निजोत्सादने तर्हि तापः कुतोऽयम् ॥३॥
प्रयुक्तं नयज्ञैः शठे शाठ्यमेव मुधा दीयते भूरि शाप: कुतोऽयम् ॥४॥
श्रियाऽपीप्सितस्सन्ततं लम्पटानाम् त्वदीयानुभावो दुरापः कुतोऽयम् ॥५॥
कियच्चित्रमाभाति पुत्रे तवोक्तम् कुले धीमतां दैव ! पापः कुतोऽयम् ॥६॥
मलोच्छालनं पुण्यराशौ परेषाम् स्वपापेषु कर्णोपजापः कुतोऽयम् ॥७॥
न जानाति को विक्रमन्तेऽबलासु
त्वयि प्रोत्थिते शम्भुचापः कुतोऽयम् ॥८॥ व्यतीतेऽखिले जीवनेऽकृत्यलिप्ते . प्रयाणक्षणे तेऽनुतापः कुतोऽयम् ॥९॥
-
१३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org