SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ * (३) क्वचित्प्रलीनम् दृप्तः कदाचिदासं तृप्तः कदाचिदासम् चञ्चन्मनोभ्रमेऽस्मिन् कृत्यं वचित्प्रलीनम् ॥१॥ आकाशमपि मम स्यात्पातालमपि मम स्यात् । स्याद्वादकल्पनेऽस्मिन् हर्म्यं वचित्प्रलीनम् ॥२॥ कुचपुडि भवेदिहादौ गर्बा ततश्च जात्रा । . रङ्गस्य दुर्हठेऽस्मिन् नृत्यं वचित्प्रलीनम् ॥३॥ आम्रोऽयमिति ममोक्तिश्चिञ्चेयमिति तदोक्तिः । अस्मिन् मृषोक्तिदम्भे सत्यं वचित्प्रलीनम् ॥४॥ मत्तो भयं तवाऽभूत्त्वत्तो भयं ममाऽभूत् । नूनं मिथो भयेऽस्मिन् सख्यं क्वचित्प्रलीनम् ॥५॥ तीर्थाटनं करिष्ये दानादिकं करिष्ये । अस्मिन् बृहद्भविष्ये भव्यं वचित्प्रलीनम् ॥६॥ भासे तवाऽनुरागो मम चाऽपि कालिदासे । प्रतियोगिरागबन्धे काव्यं क्वचित्प्रलीनम् ॥७॥ ह्यो वामनेऽद्य रामे श्वश्वाऽपि वासुदेवे । क्षणभङ्गुराग्रहेऽस्मिन् धैर्यं क्वचित्प्रलीनम् ॥८॥ दृष्ट्वा नितान्तदैन्यं भैक्ष्यञ्च बालकानाम् । पठतोऽभिराजिसूनोर्गेयं चित्प्रलीनम् ॥९॥ म १२ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521017
Book TitleNandanvan Kalpataru 2006 00 SrNo 17
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2007
Total Pages114
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy