________________
HE तामवलोकयतो मम सानुरागस्योपरि तयाऽपि सानुरागो दृक्पाशः प्रक्षिप्तो येन र बद्धोऽहं तत्रैव चिराय स्थितवान् । ततस्तया स्वसखीहस्तेन मे ताम्बूलमपि दत्तं यदोष्ठरागस्येव मनोरागस्याऽपि निबन्धनं जातम् ।
अथ ताम्बूलमाददानस्य यावन्मम चिन्ता जाता यदत्र कृतप्रतिकृतिरवश्यं र कर्तव्या, तावतैव कुतश्चिदप्येको मदमत्तो महागजः स्वीयाः सर्वा अपि को
पादशृङ्खलास्त्रोटयित्वाऽऽलानं चोन्मूल्य धावितः संस्तत्रैवाऽऽगतः । अङ्कशहस्ता र विहस्ता हस्तिपका यावत्तं हस्तगतं कुर्युस्तावत् स सर्वानप्यपहस्तयन् तमेव 'चूतनिकुञ्जमाससाद । करालकृतान्तमिवाऽऽपतन्तं तं दृष्ट्वा तस्याः कन्याया निखिलोऽपि परिच्छदः खिलीभूय पलायनं कृतवान् । भये घुपस्थिते सर्वस्याऽपि आत्मैवोपरि ननु !! सा पुनस्ततः पलायितुमक्षमा भयेन वेपमाना तत्रैव तस्थौ ।
अथ मत्तमतङ्गजस्तामेकाकिनी दृष्ट्वा गर्जारवं कुर्वन् यावच्छुण्डयाऽऽदत्त तावतैव मया लकुटेन स पुच्छोपान्तेऽताड्यत । अतः पृच्छस्पृष्टोरग इव रुष्टः स
तां मुक्त्वा मामाकान्तुं ववले। अहं तु तं कथमपि वञ्चयित्वा तां कन्यां - - चाऽऽदायाऽन्यत्र गतवान् । तत एकस्मिन् निरुपद्रवे देशे तां मुक्तवान् । किन्तु सा -
मां स्वहृदयान्नैव मुमोच । तावता तत्परिजनोऽपि तत्र समायातस्तां च निरापदNO मक्षताङ्गीं च दृष्ट्वा बन्दीव मां प्रशंसितवान् । तन्नामाऽपि मया तदैव मदिरेति - ज्ञातम् । ततः सा पुनरपि सखीभिस्तत्रैव सहकारवनखण्डे नीता ।
अथ दैवात् पुनरपि कुतश्चिद् गजचीत्काराः कर्णपथं समागताः । अतः सर्वोऽपि तत्परिजनो भीतः सन् दिशो दिशं पलायिष्ट । साऽपि च क्वाऽपि गतेत्यजानानोऽहं तद्दिदृक्षया चिराय पर्याट किन्तु सा न कुत्राऽपि दृष्टेति शून्यस्वान्तोऽत्राऽऽगतः । परं निरुपायोऽपि जीवाम्येव न पुनर्मरणाय प्रयते । ।
भवतस्तु केसराप्राप्त्यै उपायाः सन्त्येवेति किमिति भवान् मरणं वाञ्छति ? पश्यतु भोः ! श्वः प्रातस्तस्या विवाहोऽस्ति ननु ! तीद्य सा रतिसमन्वितं मन्मथं पूजयितुं - कल्प इति - अवश्यमागमिष्यति । तत्तदागमनपूर्वमेवाऽऽवां स्मरदेवालयान्तः प्रविश्य निभृतं साधकाविव तिष्ठावः । यदा सा तत्राऽऽगन्ता तदा तस्या वेषमहं ग्रहीष्यामि तत्परिजनेन सार्धं च तद्गृहं यास्यामि । मयि दूरमपक्रान्ते सति भवानपि तामादायाऽन्यतो निर्गच्छेत् स्वेच्छानुरूपं च यत्र कुत्राऽपि यातुमर्हेत् । एवं च भवदिच्छाऽखण्डिता सेत्स्यति ।'
SEARCH
16
६०
www.jainelibrary.org
Jain Education International
For Private & Personal Use Only