SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ निमग्नो जात: 'हा ! दैव ! अनेन यथार्हसम्बन्धाविज्ञाभ्यां पितृभ्यां कृतेनाऽन्योद्वाहेन केसरा निश्चितं विपत्स्यते । अथवा प्रथममेव तत्पुरस्तादहमेव मृत्वा शान्तदुःखो भवामि येन दग्धे पिटकसन्निभं प्रियामरणं न श्रोतव्यं भवेत् ।' अतो झटिति नगराद् बहिरुद्यानं गत्वाऽशोकतरुशाखायां च पाशग्रन्थि बध्वा स्वंतत्र उद्बद्धवान् । ईषद्वद्धे एव च तत्पाशे समीपस्थनिकुञ्जात् कश्चित् पुरुष: 'मा भोः ! साहसं कार्षीः' इति पूत्कुर्वन् तत्राऽऽगतोऽशोकवृक्षमारुह्य च पाशग्रन्थि चिच्छेद । 'सुन्दर ! किमिदमाकृतेर्विरुद्धमेव भवता समारब्धम् ?' वसन्तदेवं समाश्वासयन् स पृष्टवान् । वसन्तदेवेनोक्तं 'भो ! दैवहतस्य ममाऽनयाऽऽकृत्या किमिति भ्रान्तोऽसि ? अहं तु प्रियाविरहदुःखान्तकरं मृत्युं प्राप्तुमतीवोत्सुक आसम् । तावता च भवताऽऽगत्य पाशग्रन्थि निकृन्तताऽन्तराय एव विहितः । ' तदा स पुरुषस्तं सान्त्वयन्नुक्तवान् - 'शान्तो भवतु भोः ! तथा प्रथमं वदतु, किं तद्दुःखं भवत आपतितं यस्य मरणमेवोपायत्वेन भवताऽङ्गीकृतम् ?' तदा वसन्तदेवस्तस्य स्वदयिताविवाहादिवृत्तान्तं शंसितवान् । शस्यमानं दुःखं प्रायः प्रशाम्यत्येव ननु ! पुरुषेणोक्तं- 'भो ! यद्यप्येवं सञ्जातं तथाऽपि विवेकिजनस्येत्थं प्राणत्यागो नैव योग्यः । यतो यदि विचार्यते तदा बहव उपाया अभीष्टलाभाय प्राप्यन्ते एव । भवत्कार्यसाधनायाऽपि सन्त्येवोपायोऽतः किमर्थमिदं प्राणत्यजनम् ? तथा यद्यत्रोपयो न स्यात् तथाऽपि मर्तुं तु नैवोचितम् । यतो मृतो हि स्वाभीष्टं कथमवाप्नुयात् ? पश्यतु, एषोऽहमप्युपायाभावतो निजाभिलषितं न प्राप्याऽपि जीवामि पर्यटामि च । जीवन्नेव नरो भद्राणि पश्यति खलु !! वसन्तदेवेन पृष्टं - 'को भवान् ? किं वा जातं भवतो जीवने ?' तेनोक्तं – ‘कृत्तिकापुराभिधनगरवास्तव्योऽहं कामपालो नाम श्रेष्ठपुत्रोऽस्मि । यौवनमदेन कस्याऽप्यकथयित्वैव देशान्तरदिदृक्षया नगरान्निर्गतोऽहमेकाक्येव । पर्यटंश्च कदाचिच्छ्ङ्खपुरं नाम महानगरं प्राप । तत्र च तदा शङ्खपालयक्षोत्सवः प्रचलति स्मेत्यहमपि तदीक्षितुं गत उद्याने । बहवो जनास्तत्र सम्मिलिता आसन् । अहमपीतस्ततो निरीक्षमाणः पर्यटामि स्म । तावता सहकारनिकुञ्जान्तः क्रीडन्ती स्मरसहधर्मिणीसन्निभा नितान्तशुभदर्शना चैका लावण्यवती कन्या मयाऽवलोकिता । Jain Education International ५९ For Private & Personal Use Only. www.jainelibrary.org
SR No.521017
Book TitleNandanvan Kalpataru 2006 00 SrNo 17
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2007
Total Pages114
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy