SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ Jain Education International देववन्दनदशकम् द्रष्टा य आदिरिहवेदचतुष्टयस्य, स्मर्ता य आदिस्थ सर्वपुराणकानाम् । डॉ. आचार्यरामकिशोर मिश्रः २९५/१४, पट्टीरामपुरम् खेकड़ा - २०११०१ (बागपत) उत्तरप्रदेश: (१) स्रष्टा य आदिजनकोऽस्ति चराचराणाम्, ब्रह्मा महान् स इति तं शिरसा नमामि ॥१॥ पीताम्बरं कमलनाभमुपेन्द्रदेवं, (२) नारायणं प्रियसुरं कमलापतिं च । वैकुण्ठनाथमधुना यमहं स्मरामि, यः कथ्यते गरलवेगहरस्त्रिशूली, विष्णुर्महान् स इति तं शिरसा नमामि ॥२॥ (3) स्थाणुः शिवः पशुपतिश्च स चन्द्रमौलिः । वन्दे वसन्ततिलकेन हि यं गिरीशम्, शम्भुर्महान् स इति तं शिरसा नमामि ॥३॥ (8) भानुं दिवाकरमहःपतिमुष्णरश्मि, मित्रं सहस्रकिरणं दिवसेश्वरं च । प्रद्योतनं दिनमणिं यमहं भजामि, सूर्यो महान् स इति तं शिरसा नमामि ॥४॥ ७ For Private & Personal Use Only www.jainelibrary.org
SR No.521017
Book TitleNandanvan Kalpataru 2006 00 SrNo 17
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2007
Total Pages114
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy