________________
प्राणाः समस्तजगतो हि समीरणो यः, वातः स गन्धवह आशुग आशुगन्ता । यं स्पर्शनं श्वसनदेवमहं स्मरामि,
वायुर्महान् स इति तं शिरसा नमामि ॥५॥
WLA
इन्दु विधुं शशधरं मृगलाञ्छनं च, सोमं कलानिधिमपांपतिजं हिमांशुम् । शीतांशुदेवमधुना यमहं भजामि,
चन्द्रो महान् स इति तं शिरसा नमामि ॥६॥
शुक्रं कृशानुमनलं दहनं च वह्नि, वैश्वानरं हुतभुजं जगता प्रपूज्यम् । यं वीतिहोत्रमधुना हृदये स्मरामि,
अग्निर्महान् स इति तं शिरसा नमामि ॥७॥
वर्षेषु यो विभजते समयं स्वशक्त्या मासेषु पक्षदिवसेषु पलेषु नित्यम् । होरासु तं च विदधाति सदा विभक्तं,
कालो महान् स इति तं शिरसा नमामि ॥८॥
wी यः कथ्यते जलनिधिर्जलधिः सरस्वान्,
कल्लोलवानमृतवाञ्जलवानुदन्वान् । _ विष्णुप्रिया हि कमला जनिताऽत्र येन,
सिन्धुर्महान् स इति तं शिरसा नमामि ॥९॥
tra
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org