________________
(१०) यो जायते सकलजीवमनस्सु लोके, यश्चञ्चलानि कुरुते श्वसतां मनांसि । वीर्यं प्रकाशयति कर्मरतो निजं यः,
कामो महान् स इति तं शिरसा नमामि ॥१०॥
लेखकेषु वाचकेषु च सूचना । १. सुरुचिपूर्ण शिष्टं च गद्यं वा पद्यं वा सर्वमपि साहित्यं स्वीक्रियते प्रकाशनार्थम् ।
पत्रस्यैकस्मिन्नेव पार्वे शिरोरेखामण्डितं स्पष्टं च लिखित्वा प्रेषणीयम् । । ३. Xerox प्रतयो नैव परिशील्यन्ते । (Computer prints स्वीक्रियन्ते ।) !
अन्यत्र सामयिके प्रकाशितं प्रकाश्यमानं वा साहित्यं न प्रेषणीयम् ।। वाचकैरपि स्वसङ्केतपरावर्तनेऽवश्यं ज्ञापनीया वयं येन सामयिकप्रेषणे सौकर्यं ।
स्यात् । ६. प्रतिभावानामपि केवलं प्रशंसायामेव तात्पर्यं न स्यात् किन्तु वस्तुनिष्ठः i प्रतिभावो भवतु ।
ॐ
-
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org