SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ लिकाचतुष्टयम् गलज्जलिका प्रा. मिश्रोऽभिराजराजेन्द्रः BY (पूर्वकुलपतिः) शन्नो निवास, टीचर्स कॉलोनी लोअर समर हिल, शिमला - १७१००५ (१) रक्तं समेषां कथं शोणितम् ? काफिरा एव चेत्तुर्क भिन्ना जनारतर्हि रक्तं समेषां कथं शोणितम् ॥१॥ नो विवेकोदयो लक्ष्यते कुत्रचित् हन्त जातं जगन्मौढ्यसम्मोहितम् ॥२॥ एक एवेश्वरश्चेन्मतस्साक्षिकः नाम कस्मात् त्रयं प्रोच्यते कल्पितम् ॥३॥ पोप-मुलादयः किन्न तत्त्वं विदुः भाति सत्यं तथाऽपीदमश्रावितम् ॥४॥ युध्यते चेदयोध्यं समाराधितुम् हन्त चित्रं कियन्नो जगलज्जितम् ॥५॥ मित्रभूतानरीकृत्य युद्धोद्यमः केन धर्मेण वर्मेदमुद्भावितम् ?? ॥६॥ चेष्टितं यद्धि म]तरप्राणिनाम् मानुषाणां न धात्रा कथं तत्कृतम् ?? ॥७॥ १० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521017
Book TitleNandanvan Kalpataru 2006 00 SrNo 17
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2007
Total Pages114
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy